समाचारं

अनेकस्थानेषु सम्पत्तिविपण्यं "मूल्यसीमाभिः" विपणात् निवृत्तम् अस्ति, गृहक्रेतारः मूल्यक्षयम् व्यर्थम् इति शिकायतुं प्रवृत्ताः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता |

अचलसम्पत्विपण्यस्य गहनसमायोजनेन केचन अचलसम्पत्त्याः परियोजनाः "कममूल्येन" विक्रीताः, परन्तु पूर्वगृहक्रेतृभ्यः शिकायतां प्राप्तवन्तः अधुना विभिन्नेषु स्थानेषु "मूल्यसीमा" नीतीनां निवृत्त्या गृहक्रेतृणां शिकायतां कोऽपि प्रभावः नास्ति ।

अद्यतने वुहान ऑप्टिक्स उपत्यकायां स्थितायाः वानहे ऑप्टिक्स वैली परियोजनायाः मूल्यं प्रायः 23,000 युआन्/वर्गमीटर् इति पंजीकृतमूल्येन 12,500 युआन/वर्गमीटर् यावत् न्यूनीकृतम् अस्ति। तदनन्तरं वुहान-नगरपालिका-आवास-नगर-नवीकरण-ब्यूरो-संस्थायाः कथनमस्ति यत् वाणिज्यिक-आवास-मूल्यानि उद्यमैः स्वतन्त्रतया विपण्य-स्थित्या आधारेण निर्धारितानि भवन्ति, तथा च विक्रय-योजनानि प्रासंगिक-विभागेषु दाखिलीकरणस्य आवश्यकता वर्तते, यावत् विक्रय-मूल्यं दाखिल-मूल्यात् अधिकं न भवति

अन्येषु शब्देषु गृहक्रेतृणां शिकायतां सम्बन्धितविभागैः विकासकम्पनीनां पर्यवेक्षणं न प्रेरयितुं शक्यते, गृहस्य मूल्यं न्यूनीकर्तुं गृहक्रेतृणां एकमात्रं दायित्वं भवितुमर्हति

वुहान इव ग्वाङ्गझौ अपि विशिष्टपरियोजनानां विषये शिकायतां मूल्यसीमानां रद्दीकरणस्य सूचनां दत्तवान् ।

"मया २०२२ तमे वर्षे २०,००० युआन्-अधिकं मूल्येन हुआङ्गे पोली बे क्रीतवन्, अधुना विक्रयणार्थं १३,३०० युआन् यावत् सम्पत्तिमूल्यं न्यूनीकृतम्, अहं नेतारं निवेदयामि यत् कम्पनीं नान्शा-मण्डलाय अन्तरं प्रत्यागन्तुं ददातु , Guangzhou City इत्यनेन उक्तं यत् "प्रासंगिकविनियमानाम् अनुसारं विकासकम्पनयः मार्केटं संयोजयितुं शक्नुवन्ति ते वास्तवतः स्वतन्त्रमूल्यनिर्धारणाधिकारं प्राप्नुवन्ति तथा च आवासनिर्माणविभागाय मूल्यदाखिलीकरणं वा समायोजनं वा प्रस्तुतयन्ति।

वुहान इत्यादिभिः सह तुलने ये सार्वजनिकरूपेण प्रतिक्रियां दत्तवन्तः यत् "व्यावसायिकगृहमूल्यानि उद्यमैः स्वतन्त्रतया विपण्यस्थितेः आधारेण निर्धारितानि भवन्ति" इति झेङ्गझौ प्रत्यक्षतया "मूल्यसीमा रद्दीकर्तुं" दस्तावेजं जारीकृतवान्

२०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्के झेङ्गझौ-आवास-सुरक्षा-अचल-सम्पत्-प्रशासन-ब्यूरो-संस्थायाः "व्यावसायिक-आवासस्य विक्रय-मूल्य-मार्गदर्शनस्य रद्दीकरणस्य सूचना" जारीकृता नवनिर्मित वाणिज्यिक आवासस्य, विकासकम्पनयः च स्वतन्त्रमार्गदर्शनस्य अनुसरणं करिष्यन्ति तथा च वाणिज्यिक आवासस्य पूर्व(विक्रय) अनुज्ञापत्र (रिकार्डिंग) प्रक्रियाः सम्पादयिष्यन्ति।

अतः पूर्वं जूनमासस्य २२ दिनाङ्के लान्झौ-नगरे एकं दस्तावेजं जारीकृतम् यत् “गृहक्रयणयोग्यतायाः प्रतिबन्धान् रद्दं करोति, आवाससूचीनां कृते वर्षसङ्ख्यायाः प्रतिबन्धान् दूरीकरोति, नूतनव्यापारिकगृहमूल्यानां पञ्जीकरणं रद्दं करोति च” इति

अत्र अपि नगराणि सन्ति येषु अद्यापि “मूल्यसीमा” विषये आरक्षणं वर्तते ।

झोन्घाई युझोङ्ग युन्जिन् समुदायेन समुदाये ५०० तः अधिकानि अविक्रीतानि नवीनगृहाणि "कार्य-वितरित-आवासस्य" रूपेण विक्रीतवान्, यत् ऑनलाइन-पञ्जीकृत-मूल्यात् प्रायः ४०% न्यूनतया महती मूल्य-कमीकरणं कृतम्, तथा च स्वामिनः शिकायतुं प्रवृत्ताः चोङ्गकिङ्ग् रियल एस्टेट् लेनदेन केन्द्रेण प्रस्तावितं यत् “कम्पनीभ्यः आत्मपरीक्षां सुधारणं च कर्तुं, विक्रयव्यवहारस्य मानकीकरणं कर्तुं, प्रारम्भिकपदे गृहं क्रीतवन्तः स्वामिभ्यः सक्रियरूपेण संवादं कृत्वा व्याख्यातुं च आवश्यकम्” इति

बीजिंगस्य चाङ्गपिङ्ग-जिल्ला-आवास-नगर-ग्रामीण-विकास-समित्या अपि मूल्य-कमीकरणस्य विषये स्वामिनः शिकायतां प्रतिक्रियां दत्तवती यत्, “यदि विकासकः अस्य यूनिट्-प्रकारस्य मूल्यं न न्यूनीकर्तुं प्रतिज्ञां करोति तर्हि नागरिकाः तदनुरूपं प्रमाणं दातुं शक्नुवन्ति यदि अस्माकं समितिना सत्यापितं भवति | , परियोजनायां उल्लङ्घनानि सन्ति, अस्माकं समितिः तत्सम्बद्धानां कानूनानां नियमानाञ्च अनुसारं कम्पनीं दण्डयिष्यति यदि नागरिकानां आपत्तिः अस्ति वा विश्वासः अस्ति यत् विकासकम्पनीभिः अन्ये उल्लङ्घनानि कृतानि सन्ति, तर्हि तेषां वैधाधिकारस्य रक्षणमपि अनुशंसितम् न्यायिकमार्गेण हितं च” इति ।

"डिङ्ग ज़ुयु इत्यस्य रियल एस्टेट मार्केट् इत्यस्य समीक्षायाः अनुसारं" "मूल्यसीमा" तथा "क्रयसीमा", "ऋणसीमा" तथा "विक्रयसीमा" नीतयः स्थानीयसरकारानाम् अचलसम्पत्बाजारस्य नियमनार्थं सर्वदा अतीव शक्तिशाली साधनानि अभवन्, विशेषतः पूर्वं यदा स्थावरजङ्गमविपण्यं उष्णं भवति स्म तदा अतितापं वर्धमानं च विपण्यमूल्यानि प्रभावीरूपेण नियन्त्रयन्तु। बाजारस्य मन्दतायाः कालखण्डेषु "मूल्यसीमा" आवासमूल्यानां तीव्रक्षयम् अपि प्रभावीरूपेण नियन्त्रयितुं शक्नोति उदाहरणार्थं २०२१ तमे वर्षे हुनान्, जियाङ्गसु, हेबेइ इत्यादिषु स्थानेषु केषाञ्चन अचलसंपत्तिकम्पनीनां मूल्यक्षयार्थं साक्षात्कारः कृतः

अपूर्ण-आँकडानां अनुसारं २०२४ तः न्यूनातिन्यूनम् ११ नगरेषु मूल्यसीमाः रद्दाः अथवा शिथिलाः कृताः, यथा शेन्याङ्ग्, निङ्ग्डे, याङ्गजियाङ्ग्, डाली, झुहाई, वुहु, हुआइनान् इत्यादयः

परिणामेभ्यः न्याय्यं चेत् "मूल्यसीमा" शिथिलतायाः अनन्तरं विपण्यं उष्णं शीतं च आसीत्, अपि च अधिकं भेदः अभवत् । चेङ्गडु-नगरं उदाहरणरूपेण गृहीत्वा मूल्यसीमायाः उत्थापनस्य अनन्तरं परियोजनायाः उन्नयनं लाभप्रदं भविष्यति । परन्तु हेफेइ-नगरे नूतनसौदानां अनन्तरं हेफेइ-नगरस्य व्यापारस्य परिमाणं किञ्चित् न्यूनीकृत्य औसतमूल्यं निरन्तरं वर्धमानम् आसीत् । परन्तु अस्मिन् वर्षे हेफेइ-नगरस्य नूतन-आवास-विपणेन तस्य शीतलनं त्वरितम् अभवत् ।

सेण्टालाइन् रियल एस्टेट् इत्यस्य मुख्यविश्लेषकस्य झाङ्ग डावेइ इत्यस्य मते मूल्यसीमानीतेः रद्दीकरणेन वर्तमानबाजारस्य परिस्थितौ मूल्यसीमा नास्ति चेदपि कोऽपि विकासकः गृहं न विक्रयति इति अधिका सम्भावना भविष्यति उच्चमूल्येन यतः सर्वथा विक्रेतुं न शक्यते। तस्मिन् एव काले मूल्यसीमा स्थूल-आर्थिक-नियन्त्रणस्य असहायः मापः अस्ति यदि मूल्यसीमा नासीत् तर्हि गृहमूल्यानां उतार-चढावस्य परिधिः अधुना अपेक्षया महत्त्वपूर्णतया अधिका स्यात् मूल्यसीमायाः निष्कासनेन केषुचित् क्षेत्रेषु आवासमूल्यानां चट्टानसदृशं न्यूनता भवितुं शक्नोति, येन सम्पूर्णे विपण्ये तर्कहीनसमायोजनं भवति

५८ अंजुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यस्य मतं यत् मूल्यसीमा उत्थापितस्य अनन्तरं वाणिज्यिकगृहस्य मूल्यं मार्केट्-आपूर्तिः, माङ्गल्येन च अधिकं निर्धारितं भविष्यति अन्येषु शब्देषु, येषु क्षेत्रेषु मार्केट्-आपूर्तिः माङ्गं अधिका भवति, यदि रियल एस्टेट्-कम्पनयः परियोजनाविक्रयस्य गतिं त्वरितुं इच्छन्ति, तेषां आवासस्य मूल्यं वर्धयितव्यम्। अचलसम्पत्कम्पनयः स्वयमेव विपण्यस्थितेः, स्वस्य परिचालनस्थितेः च आधारेण मूल्यानि लचीलतया समायोजयितुं शक्नुवन्ति ।

"डिङ्ग ज़ुयु टिप्पणीः सम्पत्तिविपण्ये" मन्यते यत् यदा बाजारः उष्णः आसीत् तदा प्रवर्तितानि प्रतिबन्धात्मकनीतीनि अद्यतनविपण्यवातावरणे प्रयोज्यम् नास्ति मम देशस्य अचलसम्पत्बाजारे वर्तमानस्य आपूर्तिमागधासम्बन्धे भविष्ये प्रमुखाः परिवर्तनाः अभवन्। अधिकांशनगरेषु येषु अद्यापि प्रतिबन्धाः न उत्थापिताः ते क्रमेण तस्य अनुसरणं करिष्यन्ति तथा च बीजिंग-शङ्घाई-कोर-प्रथम-स्तरीय-नगरेषु अपि प्रतिबन्धानां शिथिलीकरणस्य किञ्चित् स्थानं वर्तते ।