समाचारं

सिंघुआ एआइ प्रकाशप्रशिक्षणचिपं भङ्गयति! प्रकृतिपत्रिकायां प्रकाशिताः परिणामाः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोर वेस्ट् इत्यनेन १० अगस्तदिनाङ्के सूचना दत्ता यत् इलेक्ट्रॉनिक-इञ्जिनीयरिङ्ग-विभागस्य प्रोफेसर-फाङ्ग-लू-इत्यस्य शोधसमूहः, सिंघुआ-विश्वविद्यालयस्य स्वचालनविभागस्य शिक्षाविदः दाई-किओन्घाई-इत्यस्य शोधसमूहः चप्रथमःपूर्ण अग्रे बुद्धिमान् ऑप्टिकल कम्प्यूटिंग प्रशिक्षण वास्तुकला, विकसित"ताई ची-द्वितीय" प्रकाश प्रशिक्षण चिप, अफलाइनप्रशिक्षणस्य निर्भरतायाः मुक्तिं प्राप्य बृहत्-परिमाणस्य प्रकाशीय-गणना-प्रणालीं साकारं कृत्वातंत्रिका जालम्कुशलं सटीकं च प्रशिक्षणम्। अस्मिन् सप्ताहे शीर्षस्थाने अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां नेचर इत्यस्मिन् प्रासंगिकाः शोधपरिणामाः प्रकाशिताः।

सिङ्घुआ विश्वविद्यालयस्य इलेक्ट्रॉनिक-इञ्जिनीयरिङ्ग-विभागेन परिचयः प्रकाशितः यत्,ताईची-द्वितीयस्य उद्भवेन बृहत्-परिमाणे प्रशिक्षणे बुद्धिमान् प्रकाशीय-गणनायाः मूल-पहेलिकायां अन्तरं पूरितम् अस्ति ।

प्रकाशिकगणनायां उच्चगणनाशक्तिः न्यूनशक्तिउपभोगः च इति लक्षणं भवति, बुद्धिमान् कम्प्यूटिङ्गस्य त्वरिततायै च अत्याधुनिकदिशा अस्ति नेचर समीक्षकेन समीक्षायां उल्लेखः कृतः यत् “अस्मिन् लेखे प्रस्ताविताः विचाराः अतीव नवीनाः सन्ति ।अस्य प्रकारस्य प्रकाशिकतंत्रिकाजालस्य (ONN) प्रशिक्षणप्रक्रिया अपूर्वा अस्ति. प्रस्ताविता पद्धतिः न केवलं प्रभावी अपितु कार्यान्वितुं सुलभा अपि अस्ति । अत इतिप्रकाशिक-तंत्रिका-जालस्य अन्येषां च प्रकाशीय-गणना-प्रणालीनां प्रशिक्षणार्थं व्यापकरूपेण स्वीकृतं साधनं भवितुम् अपेक्षितम्”。

सिंघुआ विश्वविद्यालयस्य इलेक्ट्रॉनिक्सविभागः शोधपत्रस्य प्रथमा इकाई अस्ति तथा च प्रोफेसर दाई किओन्घाई च पत्रस्य तत्सम्बद्धाः लेखकाः सन्ति तथा च सिंघुआ विश्वविद्यालयस्य इलेक्ट्रॉनिक्सविभागस्य पोस्टडॉक्टरीसहचराः झोउ तिआन्कुई च सह-लेखकाः सन्ति। लेखकाः इलेक्ट्रॉनिक्सविभागस्य डॉक्टरेट् छात्रः जू ज़िहाओ तथा ज़िजियांग प्रयोगशालायाः डॉ. यू शाओलियाङ्गः अस्य कार्यस्य भागं गृहीतवन्तः। अस्याः परियोजनायाः समर्थनं विज्ञानप्रौद्योगिकीमन्त्रालयेन, चीनस्य राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानेन, सूचनाविज्ञानप्रौद्योगिक्याः बीजिंगराष्ट्रीयसंशोधनकेन्द्रेन, सिङ्घुआविश्वविद्यालय-झिजियाङ्गप्रयोगशाला संयुक्तसंशोधनकेन्द्रेण च कृतम् अस्ति

1. समरूपतायाः चतुरप्रयोगः ऑप्टिकल् कम्प्यूटिङ्ग् GPU निर्भरतायाः मुक्तिं प्राप्तुं साहाय्यं करोति

ऑप्टिकल कम्प्यूटिङ्ग् यन्त्रशिक्षण-अनुप्रयोगानाम् गतिं ऊर्जा-दक्षतां च सुधारयितुम् प्रतिज्ञायते । परन्तु एतेषां प्रतिमानानाम् प्रभावीरूपेण प्रशिक्षणार्थं वर्तमानपद्धतयः सङ्गणक-अनुकरणेन सीमिताः सन्ति ।

सार्वभौमिक बुद्धिमान् ऑप्टिकल कम्प्यूटिंग चिप "ताई ची" शीर्ष अन्तर्राष्ट्रीय शैक्षणिक पत्रिका विज्ञान में प्रकाशितप्रथमवारं प्रकाशीयगणना सिद्धान्तसत्यापनात् बृहत्प्रमाणेन प्रयोगात्मकप्रयोगेषु धकेलितः अस्ति ।160TOPS/Wप्रणालीस्तरस्य ऊर्जादक्षतायाः कारणात् जटिलबुद्धिमत्कार्यस्य तर्कस्य आशा आगतवती, परन्तु प्रकाशीयगणनायाः "प्रशिक्षणशक्तिः" मुक्तुं असफलतां प्राप्तवती

अनुमानस्य तुलने आदर्शप्रशिक्षणस्य कृते बहु कम्प्यूटिंगशक्तिः आवश्यकी भवति । विद्युत्प्रशिक्षणवास्तुकलायां अग्रे पश्चात् प्रसारणप्रतिमानयोः मध्ये उच्चस्तरीयमेलनस्य आवश्यकता भवति, यत् प्रकाशीयगणनाभौतिकशास्त्रप्रणाल्याः सटीकसंरेखणस्य कृते कठोरआवश्यकताः अग्रे स्थापयति, यस्य परिणामेण कठिनं ढालगणना, मन्दं अफलाइनप्रतिरूपणं, बृहत्मानचित्रणदोषाः च भवन्ति, यत् प्रकाशिकप्रशिक्षणस्य परिमाणं कार्यक्षमतां च बाधते .

फाङ्ग लु तथा दाई किओन्घाई इत्येतयोः शोधदलेन "फोटॉन प्रसार समरूपता"एतत् कीलं, प्रयोजयन्तु।"पूर्ण अग्रे प्रकाश प्रशिक्षणभौतिक प्रकाशिकगणनायां विद्युत्प्रशिक्षणवास्तुकलायां बाधां भङ्गयन्।

पत्रस्य प्रथमलेखकस्य Xue Zhiwei इत्यस्य मते ताई ची-द्वितीय वास्तुकलायां,ढाल अवरोहप्रकाशीयप्रणाल्यां पृष्ठप्रसारः प्रकाशीयप्रणाल्याः अग्रे प्रसारणे परिणमति, तथा च प्रकाशीयतंत्रिकाजालस्य प्रशिक्षणं द्विवारं दत्तांश-दोष-अग्रे प्रसारणस्य उपयोगेन प्राप्तुं शक्यते अग्रे प्रसारणद्वयस्य प्राकृतिकसंरेखणस्य लक्षणं भवति, येन भौतिकप्रवणतायाः सटीकगणना सुनिश्चिता भवति । एवं प्रकारेण प्राप्ता प्रशिक्षणसटीकता उच्चा भवति, बृहत्परिमाणेन जालप्रशिक्षणस्य समर्थनं कर्तुं शक्नोति च ।

भौतिकप्रकाशप्रणाल्याः मॉडुलेशन-प्रसारः तथा तंत्रिकाजालस्य सक्रियकरण-संयोजनं परस्परं नक्शाङ्कयन्ति अर्थात् मॉडुलेशनमॉड्यूलस्य प्रशिक्षणं कस्यापि जालस्य भार-अनुकूलनं चालयितुं शक्नोति, तस्मात् प्रशिक्षणस्य गतिः ऊर्जा-दक्षता च सुनिश्चिता भवति

यतो हि पृष्ठप्रसारस्य आवश्यकता नास्ति, तस्मात् ताइची-द्वितीय-वास्तुकला अफलाइन-प्रतिरूपण-प्रशिक्षणयोः कृते विद्युत्-गणनायाः उपरि न अवलम्बते, बृहत्-परिमाणस्य तंत्रिका-जालस्य सटीकं कुशलं च प्रकाशीय-प्रशिक्षणं प्राप्तुं शक्यते

2. कोटि-कोटि-मापदण्डैः सह प्रकाशिक-जालस्य प्रशिक्षणेन गतिः १ क्रमेण वर्धते

प्रकाशस्य गणनामाध्यमरूपेण उपयोगं कृत्वा प्रकाशस्य नियन्त्रणीयप्रसारस्य आधारेण गणनाप्रतिरूपस्य निर्माणं कृत्वा प्रकाशीयगणनायां स्वाभाविकतया उच्चगतिः न्यूनशक्तिः च उपभोगः इति लक्षणं भवति प्रशिक्षणं प्राप्तुं प्रकाशस्य पूर्णं अग्रे प्रसारणस्य उपयोगेन गतिः ऊर्जा च बहुधा सुधारः भवति प्रकाशिकजालप्रशिक्षणस्य दक्षता।

प्रणालीमापनपरिणामाः दर्शयन्ति यत् ताइची-द्वितीयः विविधविविधप्रकाशप्रणाल्याः प्रशिक्षितुं शक्नोति तथा च विभिन्नकार्यस्य अन्तर्गतं उत्तमं प्रदर्शनं प्रदर्शयति

1. बृहत्-परिमाणेन शिक्षणक्षेत्राणि : १.गणनासटीकतायाः कार्यक्षमतायाः च विरोधं भङ्ग्य ।कोटिकोटि पैरामीटर्प्रकाशीयजालप्रशिक्षणवेगः सुदृढः अभवत्१ परिमाणस्य क्रमः, प्रतिनिधिबुद्धिमान् वर्गीकरणकार्यस्य सटीकतादरः सुदृढः भवति ।40%

2. जटिलदृश्यानां बुद्धिमान् प्रतिबिम्बनम् : १.न्यूनप्रकाशवातावरणे (प्रतिपिक्सेलप्रकाशतीव्रता केवलं उपफोटोन् भवति) ऊर्जादक्षता प्राप्यते ।५.४०×१० ^ ६ शीर्ष/पसर्व-ऑप्टिकल-प्रक्रियाकरणं, प्रणाली-स्तरीय-ऊर्जा-दक्षता-सुधारः६ परिमाणस्य क्रमः. अ-दृष्टिक्षेत्रादिषु जटिलदृश्यप्रतिबिम्बन-अनुप्रयोगेषु किलोहर्ट्ज-फ्रेम-दरैः सह बुद्धिमान् इमेजिंग्-करणं प्राप्यते, कार्यक्षमतायाः च उन्नतिः भवति२ परिमाणस्य क्रमः

3. स्थलाकृतिक प्रकाशविज्ञानक्षेत्रम् : १.गैर-हर्मिटियन एकलबिन्दवः स्वयमेव कस्यापि मॉडल् प्राइयर् इत्यस्य उपरि अवलम्बं विना अन्वेष्टुं शक्यन्ते, येन जटिल-टोपोलॉजिकल-प्रणालीनां कुशल-सटीक-विश्लेषणाय नूतनः विचारः प्राप्यते

3. अनुप्रयोगं सैद्धान्तिकप्रगतिं च प्रवर्धयितुं बृहत् एआइ मॉडल् कृते नूतनं कम्प्यूटिंग् शक्तिं प्रदातुं च।

ताइची-द्वितीयेन टोपोलॉजिकल फोटोनिक्सस्य क्षेत्रे अपि अनुप्रयोगक्षमता दर्शिता अस्ति यत् एतत् स्वयमेव कस्यापि मॉडल् प्रायोरिटी इत्यस्य उपरि अवलम्बं विना गैर-हर्मिटियन-एकलबिन्दून् अन्वेष्टुं शक्नोति, जटिल-टोपोलॉजिकल-प्रणालीनां कुशल-सटीक-विश्लेषणाय नूतनान् विचारान् प्रदाति

यथा, यदि यन्त्रद्वयं पृथक् भवति तर्हि ताइची प्रथमः द्वितीयः च क्रमशः उच्च-ऊर्जा-दक्षता-एआइ-तर्कस्य प्रशिक्षणस्य च साक्षात्कारं कुर्वन्ति तथा च यदि यन्त्रद्वयं सामञ्जस्यं भवति तर्हि ताइची प्रथमः द्वितीयः च मिलित्वा बृहत्-परिमाणस्य बुद्धिमान्-गणनायाः सम्पूर्णं जीवनचक्रं निर्मान्ति .

""ताईची इत्यस्य ताओ संस्कारद्वयं निर्धारयति, धर्मस्य च ब्रह्माण्डविरोधिनां च एकीकरणस्य पद्धतिः च।" एतादृशी वयं ताईची श्रृङ्खलायाः द्वन्द्वात्मकसहकार्यसंरचनायाः वर्णनं कुर्मः। वयं मन्यामहे यत् ते मिलित्वा नूतनं गतिं प्रविशन्ति भविष्यस्य बृहत् एआइ मॉडल् मध्ये कम्प्यूटिंगशक्तिविकासाय प्रकाशस्य निर्माणार्थं च कम्प्यूटिंगशक्तेः कृते नूतनं आधारम्। "फङ्ग लु अवदत्।"

सिद्धान्तनमूनानां आधारेण शोधदलः सक्रियरूपेण बुद्धिमान् प्रकाशीयचिप्सस्य औद्योगिकीकरणस्य दिशि गच्छति तथा च तान् विविध अन्त्यपक्षीयबुद्धिमान् प्रणालीषु नियोजितवान् अस्ति

ताइची चिप्स् इत्यस्य द्वौ पीढौ क्रमशः बुद्धिमान् ऑप्टिकल् कम्प्यूटिङ्ग् इत्यस्य विशालक्षमतां प्रकाशितवन्तौ । ताइची श्रृङ्खला सहितं प्रकाशीयगणनाक्षेत्रे अदम्यप्रयत्नानाम् माध्यमेन बुद्धिमान् प्रकाशीयगणनामञ्चः बृहत् एआइ मॉडल्, सामान्यकृत्रिमबुद्धिः, तथा च न्यूनसंसाधनस्य उपभोगयुक्तानां जटिलबुद्धिमान् प्रणालीनां कृते उच्चगतियुक्तं ऊर्जा-कुशलं च कम्प्यूटिंग् प्रदास्यति इति अपेक्षा अस्ति तथा च लघु सीमान्तव्ययः नूतनान् मार्गान् गढ़यन्तु।

स्रोतः:सिंघुआ विश्वविद्यालय, प्रकृति