समाचारं

क्वान् होङ्गचान् जलात् बहिः आगत्य एव पुनः किमर्थं प्रक्षालितुं प्रवृत्ता?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायाः महिलानां एकल-दशमीटर्-मञ्च-अन्तिम-क्रीडायां १७ वर्षीयः चीन-क्रीडकः क्वान् होङ्गचान् ४२५.६ अंकैः स्वर्णपदकं प्राप्तवान्, चीनीय-ओलम्पिक-इतिहासस्य कनिष्ठतमः त्रिगुण-स्वर्णपदकविजेता अभवत्

सावधानदर्शकाः अवलोकितवन्तः स्यात् यत् क्वान् होङ्गचान् गोताखोरीकुण्डात् बहिः तरितस्य अनन्तरं कॅमेरा सर्वदा तस्याः अनुसरणं कृत्वा शॉवरक्षेत्रं प्रति गच्छति स्म, ततः कूर्दनस्य विस्तृतः स्कोरः पर्दायां दृश्यते स्म एषा प्रक्रिया सम्पूर्णे क्रीडायां प्रतिलिपि-चिपकी इव अचलत् ।

एतावत् विचित्रं किं त्वं जलात् एव निष्क्रान्तवान् ।

किं मम मलिनतायाः भयात्? किन्तु ओलम्पिकक्रीडकाः अपि स्वीकुर्वन्ति यत् तेषां तरणं प्रायः प्रत्येकस्मिन् कुण्डे मूत्रं कृतम्, अन्ये सर्वे अपि तथैव कुर्वन्ति इति प्रामाणिकतया वदन्ति[१

सः अविरामं जलं प्रक्षालितुं त्वरितवान्,

तत्त्वतः न मलिनत्वात्

मनोरञ्जनार्थं प्रयुक्तः सार्वजनिकः तरणकुण्डः वा विशेषतया क्रीडाप्रतियोगितानां कृते विनिर्मितः प्रतिस्पर्धात्मकः तरणकुण्डः वा, उपयोक्तृणां सुरक्षां सुनिश्चित्य जले कीटाणुनाशकपदार्थाः योजयितुं आवश्यकाः सन्तितेषु क्लोरीनकीटाणुनाशकाः सर्वाधिकं प्रचलन्ति[२][३] ।

तरणकुण्डस्य जलं स्वच्छं स्थापयितुं क्लोरीन-कीटाणुनाशकं योजयितुं आवश्यकं भवति

क्लोरीनस्य अमोनियायाः च अधिकसान्द्रतायाः संपर्कः खलु मानवशरीरस्य कृते हानिकारकः भवति । यथा, तरणकुण्डेषु क्लोरीनस्य अत्यधिकं मात्रायाः कारणेन अमेरिका-रूस-देशयोः जनस्वास्थ्यसमस्याः अभवन् [५][६] ।

तदपि दर्शकानां तरणकुण्डस्य विषसमागमस्थानं भवति, गोताखोराः अङ्कं तरणं कृत्वा सीधा चिकित्सालयं गच्छन्ति इति विषये बहु चिन्ता न कुर्वन्ति

विश्वस्वास्थ्यसङ्गठनम् (कः) स्पष्टतया निर्धारयति यत् तरणकुण्डेषु मुक्तजलयोः च संयुक्तं क्लोरीनसामग्री ०.५mg/L अधिकं न भवेत्, यत् ओलम्पिकतरणकुण्डानां कृते अपि मानकम् अस्ति [७][२ अतः अपि महत्त्वपूर्णं यत् WHO दर्शयति यत्,मानकानां प्रबन्धनप्रथानां च अनुपालनं कुर्वन्ति तरणकुण्डेषु क्लोरीनीकरणस्य उपोत्पादानाम् संपर्कस्य जोखिमः न्यूनतमः भवति [७

बृहत्-स्तरीयक्रीडा-कार्यक्रमानाम् आयोजकत्वेन स्थलानां आवश्यकताः कियत् विकृताः सन्ति ? १९ तमे एशियाईक्रीडायाः आयोजनं हाङ्गझौ-नगरे अभवत् पिबन्तु च [८] ।

चित्रे हाङ्गझौ ओलम्पिकक्रीडाकेन्द्रस्य तरणकुण्डं दृश्यते, यत् जलस्य गुणवत्तायाः सुरक्षां सुनिश्चित्य अत्यन्तं उच्च-सटीक-डायटॉमाइट-छननस्य उपयोगं करोति |

यत् जलं कठोरनिरीक्षणं कृत्वा पुनः पुनः परीक्षणं कृत्वा मूलतः अत्यधिकक्लोरीनसामग्रीकारणात् सुरक्षाविषयान् समाप्तवान् । स्वाभाविकतया क्रीडकानां कृते फ्लशिंग् कृत्वा जोखिमं परिहरितुं आवश्यकता नास्ति ।

स्पष्टतया वक्तुं शक्यते यत् यदि क्रीडकाः वास्तवमेव चिन्तिताः सन्ति तर्हि ते अवश्यमेव फ्लशं कर्तुं गन्तुं शक्नुवन्ति।परन्तु व्यावहारिकदृष्ट्या शरीरे क्लोरीनस्य नकारात्मकप्रभावं निवारयितुं केवलं कतिपयनिमेषान् यावत् स्वच्छजलेन स्नानं (तथापनवस्त्रं च) अतीव सीमितम् अस्तिसम्यक् शुद्ध्यर्थं न केवलं सावधानीपूर्वकं प्रक्षालनं करणीयम्, अपितु वर्धितफलार्थं सोडियम-थियोसल्फेट्-युक्तानि क्लोरीन-विरोधी-शैम्पू-शरीर-प्रक्षालनानि अपि उपयोक्तव्यानि [९][१०

यतो हि तरणकुण्डस्य जलं यथा अस्माभिः चिन्तितम् तथा मलिनं नास्ति, स्वच्छजलेन लघुप्रक्षालनस्य विदूषणप्रभावः न्यूनतमः भवति, अतः गोताखोराः अवरोहणानन्तरं प्रक्षालनं किमर्थं आग्रहं कुर्वन्ति

स्नायुः कठोरः न भवितुम् अर्हन्ति, उष्णजलं साहाय्यं कर्तुं शक्नोति

ओलम्पिकक्रीडायाः वर्तमानगोताखोरीनियमानाम् अन्तर्गतं महिलानां १० मीटर् मञ्चस्य अन्तिमपक्षं यस्मिन् क्वान् होङ्गचान् भागं गृहीतवान् इति उदाहरणरूपेण गृहीत्वा द्वादश एथलीट्-क्रीडकानां गोल-गोल-स्पर्धायां ५ गोताखोरीं पूर्णं कर्तव्यम् [११ अन्येषु शब्देषु, प्रत्येकं वारं सा कूर्दनं सम्पन्नं करोति चेत्, क्वान् होङ्गचान् अन्येषां ११ क्रीडकानां कूर्दनं सम्पन्नं कर्तुं प्रतीक्षां कर्तुं प्रवृत्ता भवति, ततः पूर्वं सा अग्रिमकूदनं कर्तुं शक्नोति

रेफरी-क्लबस्य सीटी-वादनस्य अनन्तरं क्रीडकानां कृते एकनिमेषे एव स्वक्रियाः आरभ्यन्ते [११]

फिना-विनियमानाम् अनुसारं गोताखोरी-प्रतियोगितानां कृते कुण्डस्य तापमानं २८ डिग्री सेल्सियसतः न्यूनं न भवितुमर्हति [१२], सामान्यं मानवशरीरस्य तापमानं च औसतेन ३७ डिग्री सेल्सियसः भवति [१३ अन्तिमपक्षः अधिकतया रात्रौ भवति, यदा प्रतियोगिनः जलात् तीरं प्रति आगच्छन्ति,जलस्य वाष्पीकरणेन शरीरस्य पृष्ठस्य तापस्य शीघ्रं हानिः भवति यदि भवन्तः कालान्तरे उष्णतां न धारयन्ति तर्हि मांसपेशीनां कठोरता अपि च शीतता अपि भवति ।अतिसारअन्ये च रोगाः [१४] ।अस्मिन् सन्दर्भे अधिकांशः क्रीडकाः उष्णजलस्य उपयोगं कर्तुं चयनं करिष्यन्ति ।

इण्डियाना-देशस्य बाल्-राज्य-विश्वविद्यालयस्य गोताखोरी-प्रशिक्षकः एकदा एतत् व्याख्यातवान् यत् गोताखोरी एकः क्रीडा अस्ति यस्य कृते उच्च-सटीकतायाः, शीघ्र-प्रतिक्रियायाः च आवश्यकता भवति यदि क्रीडकानां शरीरं शीतकारणात् कठिनं भवति तर्हि तेषां लचीलतां बहु प्रभावितं करिष्यति, तेषां असमर्थतां च जनयिष्यति जटिलगोताखोरी-आन्दोलनानि सम्पूर्णं कर्तुं [१५] । सिङ्घुआ-गोताखोरी-दलस्य मुख्यप्रशिक्षकः यु फेन् अपि अवदत् यत्,उष्णवृष्टिः क्रीडकानां उष्णतां स्थापयितुं, गोताखोरी प्रतीक्षमाणानां मांसपेशीनां कठोरताम् निवारयितुं च उद्दिष्टा भवति [१६][१७] ।

फिना इत्यनेन दत्तस्य आधिकारिकसुविधानियमानुसारं गोताखोरीकुण्डस्य पार्श्वे उष्णतटाः सुसज्जिताः सन्ति [१२] । महिलानां समन्वयितदशमीटर्-मञ्च-अन्तिम-क्रीडायाः मध्ये विरामस्य समये क्वान् होङ्गचान्, चेन् युक्सी च अन्तः गपशपम् अपि कृतवन्तौ । न तु जनाः ओलम्पिकस्थलानि उत्तमस्नानगृहाणि इति व्यवहरन्ति इति ।यतो हि स्नानम् अपि तापस्य निर्वाहस्य, मांसपेशिनां आरामस्य च एकः उपायः अस्ति [१८] ।

अतः पेरिस् जलीयकेन्द्रे प्रेक्षकाः निम्नलिखितदृश्यं द्रष्टुं शक्नुवन्ति स्म : सिक्ताः गोताखोराः जलात् बहिः सर्वं मार्गं भ्रमन्ति स्म, तथा च त्वरितरूपेण प्रसन्नस्मितेन उष्णकुण्डे प्रविष्टवन्तः उदाहरणार्थं पुरुषाणां युगलक्रीडायाः ३ मीटर् स्प्रिंगबोर्डसंयोजनं वाङ्गः ज़ोङ्गयुआन् तथा लाङ्ग दाओयी [१९] ।

२०२४ तमे वर्षे अगस्तमासस्य २ दिनाङ्के पेरिस् ओलम्पिकस्य पुरुषाणां समन्वयितत्रिमीटर्-स्प्रिंगबोर्ड-गोताखोरी-अन्तिम-क्रीडायां चीनीयक्रीडकौ वाङ्ग-जोङ्ग्युआन्, लाङ्ग-दाओयी च स्वर्णपदकं प्राप्तवन्तौ |

यूनाइटेड् किङ्ग्डम्-देशस्य अध्ययनेन ज्ञातं यत्, पूर्णतया प्राकृतिक-पुनर्प्राप्तेः उपरि अवलम्बितस्य समूहस्य तुलनेबलप्रशिक्षणम्ततः यः समूहः ४० डिग्री सेल्सियसपर्यन्तं उष्णजलेन १० निमेषान् यावत् स्वशरीरं सिक्तवान् सः अल्पकाले एव मांसपेशीनां अन्तः तापमानं महत्त्वपूर्णतया वर्धयितुं शक्नोति स्म [२० मेरिलैण्ड् विश्वविद्यालयस्य शोधकर्तारः अपि अवलोकितवन्तः यत् उष्णजलेन (४६ डिग्री सेल्सियस) १० निमेषान् यावत् भिजयित्वा मांसपेशीनां बलस्य पुनः प्राप्तिः अपि भवति [२१

क्रीडाक्षेत्रे सर्वं सद्फलार्थं भवति।

प्लुशः, किमर्थं न वेदना त्राता ?

गोताखोरीकुण्डस्य जलतापमानं मानवशरीरस्य सामान्यतापमानात् बहु न्यूनं भवति । स्पर्धायाः विभिन्नपरिक्रमणानां मध्ये प्रतियोगिनः न केवलं शरीरस्य तापमानं स्थापयितुं, अपितु स्नानार्थं वा स्नानार्थं वा स्नानार्थं वा कुण्डं गच्छन्ति स्मपुरातनक्षतिभिः शीतलजलस्य उत्तेजनेन च मांसपेशीनां तनावः, वेदना च किञ्चित्पर्यन्तं निवारयितुं शक्नोति ।क्षेत्रे कार्यप्रदर्शने भौतिककारकाणां प्रभावं न्यूनीकरोतु।

क्वान् होङ्गचान् लघुमत्स्यवत् लघुतया लचीलेन च जले कूर्दितवान्, परन्तु प्रेक्षकाः यथा दृष्टवन्तः तथा प्रक्रिया सुचारुतया अहानिकारकतया च दूरम् आसीत् व्यावसायिक अस्थिरोगचिकित्सकानाम् विश्लेषणानुसारं यदा क्रीडकाः जलस्य सम्पर्कं कुर्वन्ति तदाआघातेन शरीरस्य गतिः द्रुतगत्या मन्दं भवति, आघातबलं हस्तकटिबन्धयोः स्कन्धयोः च विकीर्णं भवति एतत् "गतिशृङ्खला" इति कथ्यतेक्रीडकानां स्कोरस्य उन्नयनार्थं जलस्य स्प्लैशस्य उपयोगस्य अभ्यासः पृष्ठस्य अधः मांसपेशीषु, नितम्बस्य फ्लेक्सर्-इत्येतयोः च बहु तनावं जनयति [२२

अतः येषां गोताखोराणां प्रशिक्षणकार्यक्रमः १० मीटर् मञ्चः भवति, तेषु कटिवेदनायाः प्रकोपः ८५.७% यावत् भवति, मांसपेशीनां तनावः, स्नायुबन्धस्य मोचः च अपि अतीव सामान्यः भवति [२३ यदा अमेरिकीदलस्य सदस्यः लोस्कियावो टोक्यो-ओलम्पिक-क्रीडायां भागं गृहीतवान् तदा अपि तस्य कटिबन्धे शल्यक्रियायाः मरम्मतात् पेचकाः अवशिष्टाः आसन् [२२

यदा गोताखोराः गोताखोरीमञ्चात् पुनः पुनः कूर्दन्ति तदा जलपृष्ठस्य शरीरस्य प्रतिरोधेन पुनः पुनः तनावक्षताः भवितुम् अर्हन्ति । क्वान् होङ्गचान्, चेन् युक्सी च २०२४ तमे वर्षे दोहा विश्वचैम्पियनशिप्स्[२४] 丨ओलम्पिक्स् इत्यस्मिन् सन्धिस्थिरतां निर्वाहयितुम्, वेदनानिवारणाय च किनेसिओ टेप् इत्यस्य उपयोगं कृतवन्तौ

ऑक्लैण्ड् प्रौद्योगिकीविश्वविद्यालयस्य शोधकर्तारः व्यायामस्य पुनर्प्राप्तेः उपरि विभिन्नतापमानस्य जलस्य विसर्जनस्य प्रभावस्य विश्लेषणं कृतवन्तः । ज्ञातं यत् १५-२० निमेषपर्यन्तं शीतलजलस्य निमज्जनेन स्थानीयनाडीसंकोचनं भविष्यति, कोशिकानां, लसिकावाहिनीनां, केशिकानाञ्च पारगम्यता न्यूनीभवति, ऊतकान्तरेषु द्रवस्य प्रसारः न्यूनीकरिष्यते, येन मांसपेशीनां क्लान्तता न्यूनीभवति क्षतिजन्य शोथः । तथा च यदा उष्णजलेन (३६°C तः उपरि) सिक्तं भवति तदा रक्तप्रवाहं वर्धयिष्यति, कोशिकावृद्धिं च प्रवर्धयिष्यति ।चयापचयम्, व्यायामस्य पुनर्प्राप्तेः कार्यक्षमतां सुधारयति [25] ।

यतो हि शीतलजलस्य उष्णजलस्य च स्वकीयाः प्रभावाः सन्ति, तेषां क्रमेण उपयोगः भिन्नक्षेत्रेषु क्रीडकानां वेदनानिवारणे, मांसपेशिनां आरामाय च सहायकः महत्त्वपूर्णः विधिः अभवत् [२६

यदि जलस्य सटीकतापमानस्य आवश्यकता नास्ति चेदपि केवलं १६°C-२५°C तापमाने कस्मिन् अपि स्नानकुण्डे वा तरणकुण्डे वा निमज्जनेन भवतः मांसपेशिनां तनावः न्यूनः भवितुम् अर्हतियतो हि जलसिक्तस्य प्रभावः जलस्य तापतः न भवति, अपितु "जलस्थिरदाबात्" आगच्छति ।एतेन दबावेन मानव-अङ्गयोः द्रवः शरीरस्य कोरं प्रति गमिष्यति, मांसपेशीषु पदार्थानां संचरणं प्रवर्धयिष्यति, प्लवनेन उत्पद्यमानेन गुरुत्वाकर्षणविरोधी प्रभावेण सह श्रान्ततां न्यूनीकरोति [२५

FINA इत्यस्य आधिकारिकसुविधानियमेषु स्पष्टतया निर्धारितं यत् प्रत्येकं गोताखोरीकुण्डं शॉवरैः, हॉट् टबैः च सुसज्जितं भवितुम् आवश्यकम्丨World Aquatics

शरीरं लचीलं तानितं च अवस्थां स्थापयितुं शक्नोति, तथा च नूतनानां चोटैः, पुरातनक्षतिभिः च उत्पद्यमानं मांसपेशीवेदनाम् अपि निवारयितुं शक्नोति, येन गोताखोराणां कृते स्पर्धाप्रक्रियायाः स्नानं स्नानं च अनिवार्यं भागं भवति

अवतरितस्य अनन्तरं स्नानं कृत्वा उष्णेन/उष्णजलेन प्रक्षाल्यताम्।सहानुभूति-तंत्रिका-तन्त्रस्य क्रियाशीलतां दुर्बलं कर्तुं शक्नोति [२७], तनाव-हार्मोनस्य कोर्टिसोल्-स्तरं न्यूनीकर्तुं च शक्नोति [२८] ।एतत् क्रीडकानां तनावस्य चिन्ता च किञ्चित्पर्यन्तं निवारयितुं साहाय्यं कर्तुं शक्नोति ।

२०२३ तमे वर्षे माण्ट्रियल-नगरे FINA-डाइविंग्-विश्वकप-क्रीडायां महिलानां समन्वयित-दशमीटर्-मञ्चे भागं गृहीत्वा चेन् युक्सी-क्वान्-होङ्गचान्-इत्येतयोः कृते शॉवर-क्षेत्रं यावत् धावित्वा यूट्यूब-इत्यत्र स्नानं कृतम् |

यदि आयोजनस्थलं पर्याप्तं दृढं न भवति तर्हि अस्माकं प्रतिभाशालिनः वीराः क्रीडकाः अपि "स्वस्य रक्षणं" कर्तुं शक्नुवन्ति। २०२४ तमे वर्षे दोहा-विश्वचैम्पियनशिप-क्रीडायां गोताखोरी-दलेन उष्णजलेन पूरितानि बाल्टीनि आयोजनस्थले परिवहनं कृतम्, जलस्य तापमानस्य परीक्षणं कृत्वा "चिचियात् उष्णम्" इति उक्तम् ।

सन्दर्भाः

[1]लेन हिगिन्स। (२०२४) इति । ओलम्पिकतैरणस्य मलिनं रहस्यम् : सर्वे कुण्डे मूत्रं कुर्वन्ति। द वाल स्ट्रीट जर्नल्।

[2]पेरिस् २०२४ ओलम्पिक। (२०२४) इति । क्रीडा, पर्यावरणं तथा सततविकासः इति विषये IOC मार्गदर्शिका।

[3]ब्रेमर एच जे, पेल्ग्रोम एसएमजीजे, पार्क एमवीडीजेड एट अल। (2006) इति । कीटाणुनाशकउत्पादतथ्यपत्रम् : उपभोक्तुः कृते जोखिमानां आकलनाय।

[4]मोर्टेन् सेथर ग्राण्डे। (2019)। एकस्मिन् आन्तरिकतरणकुण्डसुविधायां वायुगुणवत्ता। नार्वे विज्ञान प्रौद्योगिकी विश्वविद्यालय।

[5] एस कॉर्नेलिया कायडोस्-डैनियल्स्, माइकल जे बीच, थेइन् श्वे, जूली मैग्री, दानाए बिक्सलर। (2008) इति । आन्तरिकतरणकुण्डैः सह सम्बद्धाः स्वास्थ्यप्रभावाः : विषाक्तक्लोरामाइन्-संपर्कः इति शङ्कितः । जनस्वास्थ्य। पृष्ठ 195-200।

[6]गस ब्रूनो। (२०२०)। रूसदेशे तरणकुण्डे अत्यधिकं क्लोरीन् योजितं भवति चेत् षट् बालकाः चिकित्सालये आजीवनं युद्धं कुर्वन्ति।7 NEWS.

[7]विश्वस्वास्थ्यसङ्गठनम्। (2006) इति । सुरक्षितमनोरञ्जनजलवातावरणानां मार्गदर्शिकाः। खण्डः २ तरणकुण्डाः तत्सदृशानि वातावरणानि च।

[8] हाङ्गझौ नगरपालिकाजनसर्वकारस्य आधिकारिकजालस्थलम् (२०२२) हाङ्गझौ ओलम्पिकक्रीडाकेन्द्रस्य तरणकुण्डे काः कृष्णवर्णीयाः प्रौद्योगिकीः निगूढाः सन्ति ।

[9]स्कॉटिश सेंटर फॉर इन्फेक्शनएण्ड एनवायरनमेंटल हेल्थ। पेयजलस्य रसायनानि : क्लोरामाइन् ।

[10]हेनरी जी पेट्रो, मार्क एल (1980). Weissmanक्लोरीनयुक्तजलस्य संपर्कात् परं मानवत्वक् केशैः च धारितं क्लोरीनस्य निष्कासनस्य विधिः, उक्तनिष्कासनं प्रभावितुं अनुकूलितसाबुनस्य शैम्पूसंरचनानां च। सिग्नल इन्वेस्टमेंट एण्ड मैनेजमेंट क.

[11]विश्व जलशास्त्र।(2022). फिना डाइविंग नियम 2022-2025.

[12]विश्व जलशास्त्र।(2021). फिना सुविधा नियम 2021-2025.

[13]चिकित्साशास्त्रस्य राष्ट्रियपुस्तकालयः।शरीरस्य तापमानस्य मानदण्डाः।

[१४] राज्यक्रीडासामान्यप्रशासनम् (२०१६) ओलम्पिकगोताखोरीकार्यक्रमेषु सर्वाधिकं कठिनं प्रतिद्वन्द्वी भवितुम् अर्हति

[15]अडामन्टिओस् अरामम्पात्जिस्, फाल्क शेडे, मार्क वाल्श, इत्यादयः। (2001).पदस्य कठोरतायां प्रभावः तथा च मायोडायनामिक जम्पिंग प्रदर्शने तस्य प्रभावः। जर्नल ऑफ इलेक्ट्रोमायोग्राफी एंड किनेसिओलॉजी। पृष्ठ 355-364।

[16] सीएनएन।(2021)। ओलम्पिक-गोताखोराः किमर्थं स्नानं कुर्वन्ति – तानि च लघु-तौल्यानि उपयुञ्जते – गोताखोरी-मध्ये ।

[17] बीजिंग मॉर्निंग न्यूज (2016) शिशिरे बहिः गोताखोरी कीदृशी भवति।

[18]यु यिजिन। (२०२१) इति । ओलम्पिकगोताखोराः गोताखोरीनां पश्चात् किमर्थं स्नानं कुर्वन्ति अन्ये च प्रश्नाः — उत्तरं दत्तम्!.अद्य।

[१९] मा मिंग्यु (२०२४) गोताखोरी स्वप्नदलः घबराहटः भवति परन्तु विषादपूर्णः न भवति ।

[२०]जोशुआ एस जैकमैन्, फिलिप् जी बेल्, केन् वैन सोमेरेन्, इत्यादयः । (२०२३) इति । प्रतिरोधव्यायामस्य अनन्तरं तीव्रशारीरिकप्रतिक्रियासु उष्णजलविसर्जनस्य प्रभावः। शरीरक्रियाविज्ञाने सीमाः। Vol 14. पृष्ठ 1-10.

[21]डेविड एच. क्लार्क, जॉर्ज ई. स्टेल्माच। (2013) इति । विभिन्न तापमानों पर मांसपेशी थकान एवं पुनर्प्राप्ति वक्र पैरामीटर।शोध त्रैमासिक। पृष्ठ ४६८-४७९ ।

[22]डेविड व्हार्टन। (२०२१) इति । भग्नकटिबन्धाः, विकृष्यमाणाः कण्ठाः, आघाताः च : ओलम्पिकगोताखोरीयाः क्रूरस्वभावः।

[23]बेन्जामिन एम करी, माइकल के ड्रू, लियाम ए टूहे। (2024).प्रतिस्पर्धी गोताखोराणां स्वास्थ्यसमस्यासु गोताखोरी: पूर्व-अभिजात-अभिजात-गोताखोरी-एथलीटेषु चोट-रोगाणां व्यवस्थितसमीक्षा।

[24] वांग ज़ुआन।

[25] इयान् एम. विल्कॉक्, जॉन बी क्रोनिन् & वेन ए हिंग। (2006) इति । जलविसर्जनस्य शारीरिकप्रतिक्रिया। क्रीडा चिकित्सा। पृष्ठ 748-765।

[26] डैरिल जे कोक्रेन। (2004) इति । एथलीट्-पुनर्प्राप्त्यर्थं क्रमेण उष्णशीतजलविसर्जनम् : समीक्षा। क्रीडायां शारीरिकचिकित्सा। Vol.5, Iss.1. पृष्ठ 26-32।

[27]जियान कुई, झाओहुई गाओ, उर्स ए ल्यूएनबर्गर,एट अल.(1985). पुनः पुनः उष्णजलस्नानेन मनुष्येषु सहानुभूतिक्रिया न्यूनीभवति । एप्लाइड फिजियोलॉजी के जर्नल.pp.234-245.

[28] मासाहिरो टोडा, कनेहिसा मोरिमोटो, शिन्गो नागासावा इत्यादि। (2006) इति । स्पा स्नान द्वारा लार शारीरिक तनाव चिह्नों में परिवर्तन।तुलनात्मक अध्ययन।पृष्ठ 11-4।

[२९] सीसीटीवी स्पोर्ट्स् (२०२४) चीनीयगोताखोरीदलस्य दोहाविश्वप्रतियोगितायां बाल्टीनां, उष्णजलस्य शीशकानां च क्रयणे लघुकठिनताः अभवन् ।