समाचारं

तस्यैव फुफ्फुसस्य कर्करोगस्य कृते केचन जनाः १० वर्षाणाम् अधिकं यावत् जीवन्ति अथवा पूर्णतया चिकित्सिताः अपि भवन्ति, अन्ये तु कतिपयेषु मासेषु एव म्रियन्ते?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तदेवफुफ्फुसस्य कर्करोगः, किमर्थं केचन जनाः १० वर्षाणाम् अधिकं यावत् जीवन्ति अथवा पूर्णतया स्वस्थाः अपि भवन्ति, अन्ये तु कतिपयेषु मासेषु एव म्रियन्ते ? सत्यं वक्तुं शक्यते यत् यद्यपि एषः एव रोगः अस्ति तथापि प्रत्येकस्य रोगी भिन्नः "चरणः" भिन्नः "रोगविज्ञानप्रकारः" च भवति ।

अत्यन्तं घातकः प्रकारः लघुकोशिकीयः फुफ्फुसस्य कर्करोगः अस्ति, यः सर्वेषां फुफ्फुसानां कर्करोगाणां प्रायः २०% भागः भवति एकदा आविष्कृतः चेत्, तेषु अधिकांशः पूर्वमेव उन्नतपदे एव भवति, यद्यपि...अर्बुदअत्यल्पोऽपि सर्वशरीरस्य रक्तं प्रविश्य प्रसृत्य मेटास्टेसिसं कृत्वा अतीव शीघ्रं प्रगतिः भवति ।

अतः लघुकोशिकीयस्य फुफ्फुसस्य कर्करोगस्य चिकित्साप्रभावः दुर्बलः भवति, तेषां अधिकांशस्य चिकित्सा भवतिरसायन चिकित्सावाप्रतिरक्षा चिकित्सा, मूलतः सेवनार्थं लक्षितौषधानि नास्ति ।

परन्तु यदि लघु भवतिगांठिकाःफुफ्फुसस्य कर्करोगस्य प्रकाराः, यथा १से.मी.तः न्यूनाः, अथवा प्रकृतौ ग्राउण्ड् काचः अपि, मूलतः शल्यक्रियायाः अनन्तरं चिकित्सितुं शक्यन्ते ।

तदतिरिक्तं, तुल्यकालिकरूपेण बृहत् तथा विलम्बितचरणस्य फुफ्फुसस्य एडेनोकार्सिनोमा तथा फुफ्फुसस्य स्क्वैमस सेल कार्सिनोमा इत्यस्य केषाञ्चन रोगिणां कृते इदानीं लक्षितं प्रतिरक्षाचिकित्सा च उपलभ्यते .

अतः यद्यपि ते सर्वे फुफ्फुस-कर्क्कट-सदृशाः रोगाः सन्ति तथापि सर्वेषां स्थितिः भिन्ना अस्ति तथा च तेषां औषध-संवेदनशीलता अपि भिन्ना भवति, तेषां वास्तविक-स्थित्यानुसारं वैज्ञानिक-उपचारः करणीयः, तस्य सक्रियरूपेण सामना करणीयः च ।