समाचारं

चीनदेशः विश्वव्यापारसंस्थायाः विद्युत्वाहनानां अस्थायीप्रतिकारपरिहारार्थं यूरोपीयसङ्घस्य विरुद्धं मुकदमान् करोति इति वाणिज्यमन्त्रालयः प्रतिक्रियाम् अददात्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ दिनाङ्के वाणिज्यमन्त्रालयस्य प्रवक्ता विश्वव्यापारसंस्थायाः विद्युत्वाहनानां विषये अस्थायीप्रतिकारपरिहारार्थं चीनदेशस्य यूरोपीयसङ्घस्य विरुद्धं मुकदमस्य विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्।

विद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अस्थायीप्रतिकारपरिहारस्य विषये चीनदेशेन विश्वव्यापारसङ्गठने (WTO) मुकदमा दाखिलः इति सूचना अस्ति।

वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् विद्युत्वाहन-उद्योगस्य विकास-अधिकारस्य हितस्य च रक्षणार्थं वैश्विक-हरित-परिवर्तन-सहकार्यस्य च रक्षणार्थं अगस्त-मासस्य ९ दिनाङ्के चीन-देशः विद्युत्-वाहनानां कृते यूरोपीय-सङ्घस्य अस्थायी-प्रतिकार-उपायान् विश्वव्यापार-संस्थायाः विवाद-निराकरण-तन्त्राय निर्दिष्टवान्

वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् यूरोपीयसङ्घस्य प्रारम्भिकनिर्णये यत् निर्धारणं तत् तथ्यात्मकं कानूनी च आधारं नास्ति, विश्वव्यापारसंस्थायाः नियमानाम् गम्भीररूपेण उल्लङ्घनं करोति, जलवायुपरिवर्तनस्य निवारणे वैश्विकसहकार्यस्य समग्रस्थितेः क्षतिं च करोति।वयं यूरोपीयसङ्घं आग्रहं कुर्मः यत् सः तत्क्षणमेव स्वस्य गलतप्रथाः सम्यक् करोतु तथा च चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसहकार्यं विद्युत्वाहनउद्योगशृङ्खलायाः आपूर्तिशृङ्खलायाः च स्थिरतां च संयुक्तरूपेण निर्वाहयतु।

९ तमे स्थानीयसमये ब्रुसेल्स्-नगरे मुख्यालयेन स्थापितेन यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घेन एकं वक्तव्यं प्रकाशितं यत् चीन-यूरोपीयसङ्घयोः विद्युत्वाहनव्यापारघर्षणस्य सम्यक् समाधानं कर्तुं आह्वानं कृतम्

वक्तव्ये उक्तं यत्, “यदा यूरोपीयसङ्घः ५ जुलै दिनाङ्के आयातितानां चीनीयविद्युत्वाहनानां उपरि अस्थायीप्रतिकारशुल्कं आरोपितवान्, तस्मात् यूरोपीयसङ्घ-चीनवाणिज्यसङ्घः चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधिप्रकरणस्य प्रगतिम् निकटतया अनुसृत्य, बहुविधपरिक्रमणानां स्वागतं कृतवान् चीनेन यूरोपीयसङ्घेन च आयोजिताः तकनीकीपरामर्शाः, आह्वानं च कृतवन्तः पक्षद्वयेन विद्युत्वाहनव्यापारघर्षणस्य समाधानं संवादपरामर्शयोः माध्यमेन कृतम्, स्थितिं वर्धयितुं परिहाराय संरक्षणवादीनां अपेक्षया सहकारीसमाधानं प्राप्तम् विद्युत्वाहनानि जलवायुलक्ष्याणि प्राप्तुं औद्योगिकप्रतिस्पर्धां वर्धयितुं यूरोपस्य क्षमतायां गम्भीररूपेण बाधां जनयिष्यन्ति।”

यूरोपीयसङ्घं तत्क्षणमेव स्वस्य दुष्कृतं सम्यक् कर्तुं आग्रहं कुर्वन्तु

जूनमासस्य २२ दिनाङ्के चीनदेशे विद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य विषये परामर्शं आरभ्य चीनदेशः यूरोपीयसङ्घः च सहमतौ ।

४ जुलै दिनाङ्के वाणिज्यमन्त्रालयस्य प्रवक्ता हे याडोङ्गः नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् चीनदेशेन चीनविरुद्धं विद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य दृढविरोधः बहुवारं प्रकटितः अस्ति तथा च आर्थिकव्यापारघर्षणानां सम्यक् निवारणं संवादपरामर्शद्वारा करणीयम् इति वकालतम् अस्ति . सः यादोङ्गः अवदत् यत् अन्तिमनिर्णयात् पूर्वं अद्यापि ४ मासस्य खिडकी अस्ति। वयम् आशास्महे यत् यूरोपीयसङ्घः चीनः च अर्धमार्गे परस्परं मिलित्वा निष्कपटतां दर्शयिष्यन्ति, परामर्शप्रक्रियाम् यथाशीघ्रं अग्रे सारयिष्यन्ति, तथ्यानां नियमानाञ्च आधारेण यथाशीघ्रं परस्परं स्वीकार्यं समाधानं प्राप्नुयुः |.

यूरोपीय-आयोगस्य जालपुटे उक्तं यत्, प्रकरणस्य दाखिलीकरणानन्तरं १३ मासानां अन्तः सम्पूर्णं यूरोपीयसङ्घस्य प्रतिकार-अनुसन्धान-प्रक्रिया पूर्णा भवितुमर्हति, यत्र प्रकरणस्य दाखिलीकरणात् अन्तिमनिर्णयपर्यन्तं सर्वे चरणाः सन्ति नियमानाम् अनुसारं अन्वेषणस्य आरम्भात् ९ मासानां अन्तः प्रारम्भिकनिर्णयः (अर्थात् अस्थायी प्रतिकारात्मकाः उपायाः) अवश्यं करणीयाः, एते अस्थायी उपायाः ४ मासान् यावत् स्थातुं शक्नुवन्ति

चीन बिजनेस न्यूज इत्यनेन साक्षात्कारं कृतवन्तः बहवः विशेषज्ञाः अवदन् यत् अस्य अर्थः अस्ति यत् चीन-यूरोपीयसङ्घयोः कृते अद्यापि चत्वारि मासाः सन्ति यत् ते जुलै-मासस्य ४ दिनाङ्कात् नवम्बर्-मासस्य २ दिनाङ्कपर्यन्तं प्रासंगिकपरामर्शं कर्तुं शक्नुवन्ति।

५ दिनाङ्के एतत् ज्ञातं यत् यूरोपीय-आयोगस्य कार्यकारी उपाध्यक्षः व्यापारायुक्तः च डोम्ब्रोव्स्कीस् एकस्मिन् साक्षात्कारे अवदत् यत् यूरोपीयसङ्घस्य सदस्यराज्याः नवम्बरमासे चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं प्रस्तावस्य समर्थनं करिष्यन्ति इति महती सम्भावना अस्ति।

तथापि यूरोपीयसङ्घस्य संशयाः सर्वदा एव भवन्ति । "आर्थिक दैनिक" इति प्रतिवेदनानुसारं जर्मनीदेशस्य "अगोरा परिवहनपरिवर्तन" इति चिन्तनसमूहः बोस्टन् परामर्शसमूहः च अद्यैव संयुक्तरूपेण एकं शोधप्रतिवेदनं प्रकाशितवन्तः यत् यदि जर्मनीसर्वकारः २०३० तमवर्षपर्यन्तं १५ मिलियन विद्युत्वाहनानि भवितुं स्वस्य लक्ष्यं प्राप्तुम् इच्छति तर्हि सः चीनीयकारनिर्मातृणां उपरि अवश्यमेव अवलम्बते। तदतिरिक्तं यदि जर्मनीसर्वकारः वर्तमानविकासमार्गे निरन्तरं भवति तर्हि जर्मनीदेशः २०३० तमे वर्षे लक्ष्यसङ्ख्यायाः अपेक्षया प्रायः ६० लक्षं न्यूनानि विद्युत्वाहनानि उत्पादयिष्यति

अगोरा परिवहनपरिवर्तनचिन्तनसमूहस्य प्रमुखः क्रिश्चियन होचफेल्ड् चीनदेशात् आयातितेषु विद्युत्वाहनेषु अधिकशुल्कं आरोपयितुं यूरोपीयसङ्घस्य योजनायाः भृशं आलोचनां कृतवान् यदि वयं जलवायुलक्ष्याणि प्राप्तुं इच्छामः तथा च जर्मनीदेशस्य वैश्विकवाहननिर्माणकेन्द्रत्वेन दीर्घकालीनस्थितिं सुनिश्चितं कर्तुम् इच्छामः तर्हि चीनीयकम्पनीनां सहभागितायाः सह विद्युत्वाहनानां तीव्रविकासं प्रवर्तयितुं परिश्रमं कर्तव्यम्।

प्रतिवेदनानुसारं यदि जर्मनीदेशः २०३० तमे वर्षे यथानिर्धारितं १५ मिलियन विद्युत्वाहनानां उत्पादनस्य लक्ष्यं प्राप्नोति तर्हि चीनीयनिर्मातृभिः निर्मिताः काराः जर्मनविद्युत्वाहनानां कुलविपण्यभागस्य प्रायः १५% अथवा प्रायः २२ लक्षवाहनानां भागं धारयिष्यन्ति

प्रतिवेदने इदमपि दर्शितं यत् यदि यूरोपीयसङ्घः चीनदेशात् आयातितानां विद्युत्वाहनानां शुल्कं २० तः ४० प्रतिशताङ्कपर्यन्तं वर्धयति तर्हि जर्मनीसर्वकारः स्थानीयविद्युत्वाहनविपण्यविस्तारार्थं दूरगामी उपायान् करोति चेदपि जर्मनीदेशः स्वस्य साधयितुं न शक्नोति मूललक्ष्यं १५ मिलियन वाहनानां कृते अस्ति ।

यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घः अपि एकस्मिन् वक्तव्ये उक्तवान् यत् यूरोपीयसङ्घस्य जलवायुलक्ष्याणां प्राप्त्यर्थं वाहनविद्युत्करणं प्रति परिवर्तनं महत्त्वपूर्णम् अस्ति। अन्तर्राष्ट्रीयऊर्जासंस्थायाः अनुमानानुसारं २०३५ तमे वर्षे वैश्विककारविक्रयस्य ५०% तः ९५% पर्यन्तं विद्युत्वाहनानि भविष्यन्ति । तस्मिन् एव काले यतः यूरोपीयसङ्घस्य कार्बनडाय-आक्साइड् उत्सर्जनस्य १६% भागः यात्रीकाराः भवन्ति, तस्मात् यूरोपीयसङ्घेन २०३५ तमे वर्षे ईंधनवाहनानां विक्रयणं स्थगयितुं नियमाः निर्मिताः परन्तु २०२३ तमे वर्षे यूरोपीयसङ्घस्य विक्रयणस्य नूतनशुद्धविद्युत्वाहनानां अनुपातः केवलं 14.6% भागं दास्यति, यूरोपस्य वाहनविद्युत्ीकरणस्य परिवर्तनस्य त्वरितीकरणस्य आवश्यकता वर्तते। चीनीयविद्युत्वाहनानां उपरि उच्चशुल्कं आरोपयित्वा विद्युत्वाहनानां मूल्यं वर्धयिष्यति, विद्युत्वाहनानां उपभोक्तृमागधां दमति, यूरोपीयसङ्घस्य हरितरूपान्तरणस्य जलवायुतटस्थतायाः च लक्ष्येषु प्रगतिः मन्दं भविष्यति।

यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घः : संरक्षणवादः केवलं उच्चं संरक्षणव्ययम् आनयिष्यति

यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घेन उक्तं यत् यूरोपस्य वाहनविद्युत्ीकरणरूपान्तरणाय संरक्षणवादस्य अपेक्षया पूर्णतया प्रतिस्पर्धात्मकं वातावरणं आवश्यकम् अस्ति । अद्यपर्यन्तं यूरोपीयवाहन-उद्योगस्य विकासस्य निरन्तर-सफलता मुख्यतया वाहन-निर्मातृणां पूर्ण-प्रतिस्पर्धायाः, प्रतियोगितायाः कारणेन आनयितस्य निरन्तर-नवीनीकरणस्य च कारणेन प्राप्यते अद्यत्वे यूरोपीयकारकम्पनीनां कृते विद्युत्करणपरिवर्तनसमस्या वैश्विककारकम्पनीनां कृते सामान्या आव्हाना अवसरश्च अस्ति, तस्य समाधानं च पूर्णप्रतिस्पर्धा, निरन्तरनवीनीकरणं च अस्ति वैश्विकवाहन-उद्योगस्य विकास-इतिहासेन बहुवारं दर्शितं यत् संरक्षणवादः केवलं उच्च-संरक्षण-व्ययः आनयिष्यति तथा च कम्पनयः क्रमेण शुल्कस्य रक्षात्मक-छत्रेण प्रतिस्पर्धां नष्टं कुर्वन्ति |.

"चीनस्य विद्युत्वाहनेषु उच्चशुल्कस्य कार्यान्वयनेन आन्तरिक औद्योगिकसमस्यानां कृते बाह्यप्रतिस्पर्धायाः दोषः भूलवशः भवति। एतेन केवलं प्रभावीप्रतिस्पर्धायाः न्यूनीकरणं भविष्यति तथा च प्रगतेः अभावः प्रोत्साहितः भविष्यति, तथा च यथार्थतया प्रभावीसमाधानात् विचलितं भवति यत् वाहन-उद्योगस्य प्रकृतिः द यूरोपीयवाहन-उद्योगस्य विद्युत्करणं चीन-यूरोपयोः मध्ये व्यापारः, निवेशः, प्रौद्योगिकी, आपूर्तिशृङ्खला इत्यादिषु विस्तृतक्षेत्रेषु सहकार्यात् अविभाज्यम् अस्ति विशेषतः, एकदा विद्युत्वाहनानां अनुदानविरोधी अन्वेषणेन चीनीयकारकम्पनीनां "सहायतायुक्त" इति लेबलं कृत्वा, यूरोपीयसङ्घस्य विदेशीयसहायताविनियमेन अन्वेषणं क्रियमाणानां यूरोपे तेषां निवेशस्य, उत्पादनस्य, परिचालनस्य च जोखिमः बहुधा वर्धते, येन अन्तर्गतं भृशं प्रभावितं भविष्यति विद्युत्वाहनानां क्षेत्रे चीन-यूरोपयोः मध्ये गभीरतासहकार्यं भवति ।

अस्मिन् वर्षे प्रथमार्धे यूरोपीयसङ्घस्य चीनव्यापारसङ्घस्य अन्येषां च ३० तः अधिकानां नूतनानां ऊर्जाकम्पनीनां संस्थानां च सर्वेक्षणस्य अनुसारं सर्वेक्षणं कृतेषु ८२% कम्पनीषु उक्तं यत् यदा अनुदानविरोधी अन्वेषणं प्रारब्धम्, तदा आरभ्य यूरोपे तेषां निवेशविश्वासः महतीं न्यूनीकृतः अस्ति यत् तेषां ब्राण्ड्-प्रतिष्ठायां नकारात्मकः प्रभावः अभवत्, 83% जनाः अवदन् यत् तेषां यूरोपीय-साझेदाराः तेषां सह सहकार्यस्य विषये चिन्ताम् अभिव्यक्तवन्तः, सम्बन्धित-सहकार्यं विलम्बितवान् वा न्यूनीकृत्य वा; यूरोपे कर्मचारिणः स्वस्य कार्यस्य सम्भावनायाः विषये चिन्ताम् प्रकटितवन्तः।

यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घेन अवलोकितं यत् बहवः यूरोपीयकारकम्पनयः चीनीयविद्युत्वाहनानां करग्रहणस्य विरोधं निरन्तरं कुर्वन्ति तथा च पक्षद्वयेन संवादपरामर्शद्वारा व्यापारघर्षणस्य समाधानं कर्तुं सुझावः दत्तः। यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घः पुनः चीन-यूरोपीयसङ्घयोः आह्वानं करोति यत् ते संवादं परामर्शं च निरन्तरं कुर्वन्तु, यथाशीघ्रं समाधानं प्राप्नुयुः यत् उभयपक्षेभ्यः स्वीकार्यं भवति, विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपं, तथा च उद्यमाः तथा च बाजाराः उभयतः, येन आर्थिकव्यापारघर्षणानां प्रभावीरूपेण समाधानं भवति तथा च चीनीय-यूरोपीय-उद्यमानां व्यापारे निवेश-सहकार्ये च विश्वासः अपेक्षाः च स्थिराः भवन्ति , संयुक्तरूपेण वाहनविद्युत्ीकरणस्य परिवर्तनं प्रवर्धयितुं जलवायुतटस्थतालक्ष्याणि च प्राप्तुं शक्नुवन्ति।

(अयं लेखः China Business News इत्यस्मात् आगतः)