समाचारं

वैश्विकविपण्ये द्वौ प्रमुखौ सस्पेन्स-विषयौ स्तः- अमेरिके मन्दता भविष्यति वा ? अमेरिकी-समूहाः तलम् अभवन् वा ?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्नल रिपोर्टर: कै डिंग जर्नल के सम्पादक: लैन सुयिंग

वैश्विकवित्तीयबाजारेषु अस्मिन् सप्ताहे रोमाञ्चकारी "ब्लैक् सोमवासरः" अभवत् । अगस्तमासस्य ५ दिनाङ्के (सोमवासरे) जापानीयानां विपण्यां आकस्मिकं विशालं च उतार-चढावः भृङ्गस्य फडफडानां पक्षानां इव आसीत्, येन विश्वस्य अन्येषु शेयरबजारेषु तूफानः उत्पन्नः, नास्डैक सूचकाङ्कस्य नेतृत्वे प्रमुखाः शेयरसूचकाङ्काः तीव्ररूपेण पतिताः सोमवारं।

"दैनिक आर्थिकसमाचार" इति संवाददातारः अवलोकितवन्तः यत् अस्य शेयरबजारस्य अशान्तिस्य पृष्ठतः, गतसप्ताहे जापानस्य बैंकस्य अप्रत्याशितव्याजदरवृद्धेः अतिरिक्तं, यत् "येन् कैरीव्यापारस्य" बृहत्परिमाणेन परिसमापनस्य कारणं जातम्, तत्र गहनतरा चिन्ता अपि निगूढा अस्ति। अर्थात् अमेरिकी-आर्थिक-मन्दीविषये विपण्यस्य गुप्तचिन्ता अपि अमेरिकी-समूहाः कदा तलतः गमिष्यन्ति इति अनुमानं प्रेरितवती अस्ति ।

ऐतिहासिकदत्तांशतः न्याय्यं चेत्, अद्यतनसमायोजनस्य अनन्तरम् अपि अमेरिकी एस एण्ड पी ५०० सूचकाङ्कस्य मूल्याङ्कनं अद्यापि ऐतिहासिकदृष्ट्या उच्चस्तरस्य अस्ति । AllianceBernstein Fund इत्यस्य वरिष्ठः मार्केट् रणनीतिज्ञः Huang Senwei इत्यनेन अपि पत्रकारैः सह साक्षात्कारे उक्तं यत् पूर्वानुभवस्य आधारेण तृतीयत्रिमासे अमेरिकी-समूहानां उतार-चढावः तुल्यकालिकरूपेण सुलभः भवति । निर्वाचनसन्निकर्षः ।जे पी मॉर्गन चेसविश्लेषकः थोमस सलोपेक् इत्यनेन स्पष्टतया उक्तं यत् वर्तमानविपण्ये "तलीकरणसंकेतानां" सम्पूर्णा श्रृङ्खला नास्ति तथा च तदनन्तरं सुधारणानां गभीरता अधिकं गभीरं भवितुम् अर्हति

अनेकाः निवेशबैङ्काः स्वस्य अमेरिकीमन्दतायाः पूर्वानुमानं, फेडस्य व्याजदरे कटौतीं च उत्थापितवन्तः

अमेरिकी अर्थव्यवस्थायाः मन्दगतिविषये विपण्यस्य चिन्ता अमेरिकीश्रमसांख्यिकीयब्यूरो इत्यनेन अगस्तमासस्य २ दिनाङ्के प्रकाशितस्य गैर-कृषिवेतनसूचीदत्तांशतः आगता। तत्कालीनदत्तांशैः ज्ञातं यत् अमेरिकादेशे जुलैमासे ११४,००० कार्यस्थानानि सृज्यन्ते, यत् अपेक्षितस्य १७५,००० कार्याणां अपेक्षया दूरं न्यूनम् आसीत्, बेरोजगारीदरः अपि ४.३% यावत् वर्धितः, यत् विगतत्रिषु वर्षेषु नूतनं उच्चतमं भवति, येन "सैमस्य नियमः" इति नाम्ना प्रसिद्धं कार्यं प्रेरितम् " (सहम नियम) मंदी अग्रणी सूचक।"

अस्य नियमानुसारं यदि विगत १२ मासेषु न्यूनतमस्तरात् त्रिमासस्य औसतबेरोजगारीदरः अर्धप्रतिशतबिन्दुः अधिकः भवति तर्हि अमेरिकादेशः मन्दतायाः प्रारम्भिकपदे एव भविष्यति अस्याः गणनायाः अनुसारं जुलैमासे अमेरिकादेशे बेरोजगारी-दरः वर्धितः, येन त्रिमासानां औसत-बेरोजगारी-दरः ४.१% यावत् वर्धितः, यदा तु गतवर्षे न्यूनतमः स्तरः ३.५% आसीत्, यत् ०.६ प्रतिशताङ्कः अधिकः अस्ति, यत् तस्य अनुरूपम् अस्ति the "Sam's Law" मन्दतायाः प्रारम्भिकपदेषु स्थितयः । अमेरिकी अर्थशास्त्रज्ञस्य क्लाउडिया साहम् इत्यस्य नामधेयेन अस्य नियमस्य नामकरणं कृतम् अस्ति ।

रोजगारकारकाणां अतिरिक्तं जुलैमासे अमेरिकादेशे ISM निर्माणपीएमआई ४६.८ इति अभिलेखः अभवत्, यत् ५० उल्लास-बस्ट-रेखायाः अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति तथा च अपेक्षितस्य ४८.८ इति मूल्यं ४८.५ आसीत्, अष्टमासेषु च संकोचनं सर्वाधिकं आसीत्

दुर्बल-आर्थिक-आँकडानां गहन-प्रकाशनस्य अनन्तरं, अनेके प्रमुखाः वाल-स्ट्रीट्-निवेश-बैङ्काः अमेरिकी-आर्थिक-मन्दी-संभावनायाः विषये स्वस्य दावं वर्धितवन्तः

जेपी मॉर्गन चेस् इत्यस्य मतं यत् अस्मिन् वर्षे अन्ते यावत् अमेरिकी अर्थव्यवस्था मन्दगतिषु पतति इति ३५% सम्भावना अस्ति, यत् गतमासस्य आरम्भे २५% आसीत् बैंकस्य मुख्य अर्थशास्त्रज्ञस्य ब्रूस कास्मैन् इत्यस्य नेतृत्वे एकेन दलेन २०२५ तमस्य वर्षस्य उत्तरार्धपर्यन्तं अमेरिकी अर्थव्यवस्थायाः मन्दतायां प्रवेशस्य सम्भावना ४५% इति निर्वाहिता गत रविवासरे ग्राहकानाम् कृते शोधप्रतिवेदने गोल्डमैन् सैच्स् इत्यनेन आगामिवर्षे अमेरिकादेशे मन्दतायाः सम्भावना अपि १५% तः २५% यावत् वर्धिता।

किन्तु,गोल्डमैन सच्समन्दतायाः सम्भावनाम् उत्थापयन् अर्थशास्त्रज्ञाः एतदपि बोधयन्ति यत् अमेरिकी अर्थव्यवस्था अद्यापि "उत्तमम्" प्रदर्शनं कुर्वती अस्ति तथा च प्रमुखाः वित्तीय असन्तुलनाः न सन्ति तथा च फेडरल् रिजर्व् इत्यस्य व्याजदरेषु कटौतीं कर्तुं बहु स्थानं वर्तते, आवश्यकतायां शीघ्रं कार्यं कर्तुं शक्नोति च अद्यापि वयं मन्यामहे यत् मन्दतायाः जोखिमः सीमितः अस्ति इति बैंकस्य मुख्यः अर्थशास्त्री हत्जिउस् अवदत् ।

मन्दतायाः सम्भावनां वर्धयन् प्रमुखनिवेशबैङ्काः अपि फेडस्य व्याजदरकटनस्य विषये स्वस्य दावं वर्धितवन्तः।नागरिकसमूहःवेल्स फार्गोफेड तथा जेपी मॉर्गन चेस इत्येतयोः दलयोः अपेक्षा अस्ति यत् फेडः सितम्बर-नवम्बर-मासेषु व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति, तथा च दिसम्बरमासस्य बैठकात् आरभ्य प्रत्येकं समये व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति तेषां मते अस्य अर्थः अस्ति यत् फेडरल् रिजर्व् इत्यनेन वर्षे सञ्चितरूपेण १२५ आधारबिन्दुभिः (५०+५०+२५) व्याजदरेषु कटौती आवश्यकी अस्ति ।

"दैनिक आर्थिकसमाचारः" इति संवाददाता अवदत् यत् प्रेससमयपर्यन्तं "५०+५०+२५" इति विपण्यां सर्वाधिकं मुख्यधारायां पूर्वानुमानं नास्ति । CME समूहस्य "Fed Watch" इति साधनस्य अनुसारं वर्तमानकाले व्यापारिणः मन्यन्ते यत् "50+25+25" इति वर्षस्य व्याजदरेषु कटौतीं कर्तुं Fed कृते सर्वाधिकं सम्भाव्यमार्गः अस्ति, यस्य अर्थः अस्ति यत् वर्षस्य व्याजदरेषु कटौतीनां सञ्चितः 100 आधारबिन्दुः संवत्सरः ।

अमेरिकी-समूहेषु डुबकी क्रीणाति? वालस्ट्रीट् चेतयति - इदानीं समयः नास्ति

जेपी मॉर्गन-विश्लेषकः लाकोस्-बुजास् इत्यनेन अगस्तमासस्य ८ दिनाङ्के उक्तं यत् अमेरिकी-शेयर-बाजारे अद्यतन-तीक्ष्ण-क्षयेन विपण्यां केचन बुलबुलाः प्रक्षालिताः, परन्तु यदि अमेरिकी-आर्थिक-वृद्धिः निरन्तरं मन्दं भवति तथा च फेडरल्-रिजर्व-संस्थायाः मौद्रिक-शिथिलीकरणस्य तात्कालिकता अद्यापि न दर्शिता | policy, then U.S. stocks प्रासंगिकस्थानानि मूल्याङ्कनानि च अद्यापि जोखिमे सन्ति।

यदि अन्ततः अमेरिकीमन्दी मूर्तरूपं प्राप्नोति तर्हि वर्तमानसमायोजनं पर्याप्तं न भवेत् । द्वितीयविश्वयुद्धात् परं मन्दतायाः समये एस एण्ड पी ५०० इत्यस्य औसतं २९% न्यूनता अभवत् इति ट्रुइस्ट् सल्लाहकारस्य आँकडानुसारम् ।

"दैनिक आर्थिकसमाचार" इति संवाददातारः अवलोकितवन्तः यत् ऐतिहासिकमानकैः अमेरिकी-समूहस्य मूल्याङ्कनं अद्यापि अधिकं वर्तते । लण्डन् स्टॉक एक्स्चेन्जस्य (LSEG) आँकडानुसारं गतसप्ताहे एस एण्ड पी ५०० सूचकाङ्कस्य १२ मासस्य अपेक्षितमूल्य-उपार्जन-अनुपातः २०.८ गुणा आसीत्, यत् जुलाई-मासस्य मध्यभागे (२१.७ गुणान्) उच्चतमस्य अपेक्षया किञ्चित् न्यूनम् आसीत्, परन्तु तदपि ऐतिहासिकसरासरीतः १५.७ गुणाधिकम् ।

अगस्तमासस्य ५ दिनाङ्के जे.पी.मोर्गन-विश्लेषकः थोमस-सालोपेक्-इत्यनेन विपण्यस्य तलीकरणस्य इतिहासस्य समीक्षां कृत्वा शोधप्रतिवेदनं जारीकृतम् । सः अवदत् यत् वर्तमानविपण्ये "तलीकरणसंकेतानां" सम्पूर्णा श्रृङ्खला नास्ति, तदनन्तरं सुधारस्य गभीरता अपि अधिकं गभीरा भवितुम् अर्हति।

तस्मिन् दिने यावत् वर्तमानविपण्ये अद्यापि पूर्णतललक्षणं न दर्शितम् इति सलोपेक् इत्यस्य मतम् आसीत् । यथा, एस एण्ड पी ५०० अद्यापि २० दिवसीयस्य चलसरासरीतः अधः न पतितः, मार्केट्-विस्तारः अत्यन्तं न्यूनतया नास्ति, तथा च पुट्/कॉल-अनुपातः निरपेक्ष-उच्च-स्तरं न प्राप्तवान् सलोपेक् इत्यनेन इदमपि दर्शितं यत् सम्प्रति त्रयः सूचकाः सन्ति ये दर्शयन्ति यत् विपण्यं पतति: ऋणप्रसारस्य क्षयः, अमेरिकीकोषस्य उपजवक्रस्य तीव्रता, रक्षात्मकक्षेत्राणि च उदयस्य अग्रणीः सन्ति।

तदतिरिक्तं, पूर्वप्रदर्शनात् न्याय्यं चेत्, "तृतीयत्रिमासिकः अपि एकः ऋतुः अस्ति यदा अमेरिकी-समूहाः तुल्यकालिकरूपेण उतार-चढावस्य प्रवणाः सन्ति News" reporter, "S&P 500 Index इत्यनेन सह उदाहरणार्थं, २०२३ तमस्य वर्षस्य जुलै-मासस्य अन्ते अक्टोबर्-मासस्य अन्ते यावत् प्रायः १०%, अगस्त-मासस्य मध्यभागात् २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य मध्यभागपर्यन्तं प्रायः १९%, सितम्बर-मासस्य आरम्भात् आरम्भपर्यन्तं प्रायः ५% इति पश्चात्तापः अभवत् अक्टोबर् २०२१, २०२० तमे वर्षे च प्रायः ५% ।सेप्टेम्बरमासस्य आरम्भात् सेप्टेम्बरमासस्य अन्ते यावत् अपि प्रायः १०% न्यूनता अभवत्” इति ।

“अयं वर्षम् अपि अमेरिकीराष्ट्रपतिनिर्वाचनवर्षम् अस्ति, पूर्वानुभवः दर्शयति यत् अमेरिकी-शेयर-बजारस्य अस्थिरता यथा यथा निर्वाचनदिवसः समीपं गच्छति तथा तथा तीव्रताम् अवाप्नोति १९२८ तमे वर्षात् आरभ्य प्रत्येकस्मिन् राष्ट्रपतिनिर्वाचनवर्षे VIX सूचकाङ्कः, यः अमेरिकी-देशे भविष्यस्य अस्थिरतायाः विषये विपण्यस्य अपेक्षां मापयति स्टॉक्स्, अधिकतया वर्षस्य उत्तरार्धे वर्धयितुं आरभते यावत् नवम्बरमासे निर्वाचनं न भवति" इति हुआङ्ग सेनवेई अजोडत्।