समाचारं

लिउवु रेलमार्गः गुइपिङ्ग् उत्तरस्थानकं आधिकारिकतया निर्माणाधीनम् अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ अगस्त दिनाङ्के ड्रिलिंग् रिग् इत्यस्य मन्दप्रारम्भेन सह नूतनस्य लिउवु रेलवे LWZF-2 मानकपरियोजनायाः प्रथमः स्टेशन ढेरः आसीत् यस्य निवेशः कृतः, यस्य निर्माणं च Guangxi Communications Investment Group इत्यनेन कृतम् अस्ति तथा च China Railway Shanghai Engineering Bureau Group Co., Ltd सफलतया परीक्षणं कृत्वा उद्घाटितम् एतेन गुइपिंग उत्तरस्थानकस्य निर्माणस्य आरम्भः अभवत् ।
Guiping North Station नवनिर्मितस्य Liuzhou-Wuzhou-Guangzhou रेलमार्गस्य Liuzhou-Wuzhou खण्डे मध्यवर्ती स्टेशनम् अस्ति, इदं Heyi Village, Jintian Town, Guiping City, Guigang City, Guangxi इत्यत्र स्थितम् अस्ति, यस्य कुलनिर्माणक्षेत्रं 7957.06m2. यदा परियोजना स्थले प्रवेशं कृतवती तदा आरभ्य ग्रीष्मकाले उच्चतापमानं, बाढं, जलनिकासी इत्यादीन् कठिनकारकान् सक्रियरूपेण अतिक्रान्तवती, सावधानीपूर्वकं संगठितं वैज्ञानिकरूपेण च व्यवस्थापितं, तथा च कम्पनी, डिजाइन, पर्यवेक्षण, स्थानीयसर्वकारादिभिः यूनिटैः सह सक्रियरूपेण संवादं समन्वयं च कृतवती, तथा च बृहद्विद्युत्प्रदायानाम् उपयोगः, कर्मचारिणां उपकरणानां च प्रवेशः इत्यादीनि कष्टानि क्रमशः दूरीकृतवती अस्ति, समस्यायाः कारणात् स्थले निर्माणकार्यक्षेत्रं उद्घाटयितुं उत्तमाः परिस्थितयः निर्मिताः सन्ति।
अस्मिन् समये प्रथमः ढेरस्य आधारः परीक्षण-ढेरः अस्ति । प्रथमस्य ढेरस्य सुचारुरूपेण खननं सुनिश्चित्य परियोजनाविभागेन योजनायाः समन्वयं कर्तुं, विस्तृतनिर्माणयोजनानि, संचालननिर्देशाः आपत्कालीनयोजनानि च सज्जीकर्तुं, प्रबन्धनप्रणालीभ्यः, तकनीकीरूपेण च निर्माणसंसाधनानाम् वैज्ञानिकरूपेण आवंटनं कर्तुं परियोजनाप्रबन्धकस्य नेतृत्वे नेतृत्वसमूहस्य स्थापना कृता योजनाः, परियोजनाप्रबन्धकाः संचालकाः च निर्माणप्रविधिषु प्रवीणाः इति सुनिश्चित्य प्रक्रियाप्रवाहस्य, सुरक्षाप्रबन्धनस्य इत्यादीनां विषये प्रबन्धकानां संचालकानाञ्च बहुपक्षीयं नित्यं च प्रशिक्षणं करणीयम्।
हरितपरियोजनायाः निर्माणार्थं ढेरमूलनिर्माणप्रक्रियायाः कालखण्डे परियोजनायाः "एकीकृतं पर्यावरणसौहृदं शुद्धिकरणं परिसञ्चरितपङ्कप्रणाली" स्वीकृतवती । प्रणाल्याः पृथक्कृतस्य जलस्य गुणवत्ता आसीत् , उत्सर्जनमानकान् पूरयितुं वा पुनःप्रयोगं कर्तुं वा शक्यते, पृथक्कृतं "पङ्ककेकं" च पृष्ठपूरणं कृत्वा पुनः उपयोक्तुं शक्यते इदं न केवलं ढेरमूलनिर्माणे पर्यावरणप्रदूषणस्य समस्यायाः प्रभावीरूपेण समाधानं करोति, अपितु परियोजनानिर्माणव्ययस्य श्रमस्य उपभोगस्य च महतीं न्यूनीकरणं करोति, "हरितस्य कुशलस्य च" लक्ष्यं प्राप्तुं शक्नोति
ढेर-आधारस्य सुचारु-ड्रिलिंग् प्रथम-खण्ड-मापनस्य नमूना-मार्गदर्शकस्य च भूमिकां निर्वहति स्म, परियोजनायाः तदनन्तरं ढेर-आधार-निर्माणस्य कृते अनुभवं सञ्चितवान्, परियोजनायाः प्रतिभागिनां मनोबलं सुधारयितुम्, निर्माणे च त्वरिततां प्राप्तुं अपि महत् महत्त्वम् आसीत् परियोजना। तदनन्तरं परियोजनाविभागः प्रथमस्य ढेरस्य सफलं खननं पूर्णतया उत्साहेन, उच्चतरमनोबलेन, अधिकतया च पृथिव्यांशैल्या च अग्रणीभावनाम् अग्रे सारयितुं अवसररूपेण गृह्णीयात्, दक्षतासुधारं प्रति ध्यानं दास्यति, सुरक्षां गुणवत्तां च सख्यं नियन्त्रयिष्यति, तथा परियोजनां सफलतया सम्पन्नं कर्तुं प्रयतन्ते विविधानि वार्षिकनिर्माणं उत्पादनकार्यं च।
ज्ञायते यत् लिउझौ-वुझौ रेलमार्गस्य कुलदीर्घता २३८.१६७ किलोमीटर् अस्ति, एषा रेखा हुनान्-गुआंगझौ रेलमार्गस्य जिन्डे-स्थानकात् आरभ्य लिउझौ, लैबिन्, गुइगाङ्ग, वुझौ इति चतुर्णां नगराणां मध्ये गच्छति, तथा च... यिझान् रेलमार्गस्य वुझौ-स्थानकं लिउझौ-गुआङ्गझौ-रेलमार्गस्य महत्त्वपूर्णः भागः अस्ति तथा च राष्ट्रियः अस्ति "मध्यमदीर्घकालीनरेलवेजालयोजना" दक्षिणपश्चिमक्षेत्रात् पर्लनद्याः डेल्टापर्यन्तं महत्त्वपूर्णः सामान्यगतिरेलमार्गः अस्ति .इदं प्रादेशिकं ट्रंकरेलमार्गं यात्रिकाणां मालवाहनस्य च बोधं करोति । परियोजनायाः समाप्तेः अनन्तरं क्षेत्रीयरेलवेजालस्य अधिकं सुधारं कर्तुं, वुझोउ तथा गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य माध्यमेन ग्वाङ्ग्क्सी-दक्षिणपश्चिम-क्षेत्रयोः मध्ये द्रुत-चैनलस्य विस्तारः, तथा च क्षेत्रीय अर्थव्यवस्था। (चाइना दैनिक गुआंगक्सी रिपोर्टर स्टेशन/वांग योङ्गडोङ्ग इत्यस्य शि रुइपेङ्ग इत्यस्य छायाचित्रम्)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया