समाचारं

"विद्यालयः अद्यापि निर्माणाधीनः अस्ति। किं यथानिर्धारितं नूतनं सेमेस्टरं आरभ्यते?"

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं वृत्तपत्रस्य अनुसारं "यदा वयं गतवन्तः तदा वयं दृष्टवन्तः यत् विद्यालयः अद्यापि निर्माणाधीनः अस्ति। वयं चिन्तयामः यत् एतत् समये एव सम्पन्नं कर्तुं शक्यते वा। किं तस्य प्रभावः नूतनसत्रे बालकानां नामाङ्कनं समीपे निवसतां छात्राणां मातापितरौ? the Yuehai Campus of Wuyuanhe School in Haikou City reported that the school was newly painted भित्तिषु गुणवत्तायाः सुरक्षायाश्च नूतनशिक्षणसाधनानाञ्च गारण्टी अस्ति वा?
हाइको-नगरस्य वुयुआन्हे-विद्यालयस्य गुआङ्गडोङ्ग-परिसरस्य छात्राणां सूचनानुसारं ते विद्यालयस्य समीपे एव निवसन्ति, यदा ते गच्छन्ति तदा प्रतिदिनं निर्माणस्य प्रगतिः द्रष्टुं शक्नुवन्ति विद्यालयः एकमासात् न्यूनेन समये आरभ्यते एकं निर्माणस्थलं, यत् सर्वेभ्यः स्थितिं प्रति अवगतं करोति यत् नूतनं सत्रं यथानिर्धारितं आरभ्यतुं शक्नोति वा इति चिन्ता। तस्मिन् एव काले छात्राणां अभिभावकाः आशां प्रकटितवन्तः यत् नूतनपरिसरस्य पर्यावरणप्रभावमूल्यांकनपरीक्षणं कृत्वा अभिभावकान् आश्वासयितुं शक्यते।
अद्यैव हाइकोउनगरस्य वुयुआन्हे विद्यालयस्य प्राचार्यः झाङ्ग सिन्हुआई "नारिकेलनगरसुधारस्य" स्थलं गत्वा अवदत् यत् वुयुआन्हे विद्यालयस्य गुआङ्गडोङ्गपरिसरस्य परियोजना अन्तिमपदे प्रविष्टा अस्ति मूलतः सम्पन्नम् अस्ति, तथा च कक्षासु रङ्गकार्यं प्रचलति अस्मिन् वर्षे जूनमासस्य आरम्भे सम्पन्नम्, वायुप्रवाहार्थं च खिडकयः उद्घाटिताः सन्ति। शिक्षणभवनस्य प्रारम्भिकस्वीकारः जुलाईमासस्य अन्ते सम्पन्नः भविष्यति, पर्यावरणप्रभावमूल्यांकनप्रतिवेदनं च निर्गतं भविष्यति। अगस्तमासस्य आरम्भे शिक्षणसाधनं, डेस्कं, कुर्सी च आनयित्वा स्थापनं कृत्वा पर्यावरणप्रभावमूल्यांकनप्रतिवेदनस्य व्यवस्थां कृत्वा सार्वजनिकं भविष्यति, येन अभिभावकाः निश्चिन्ताः भवितुम् अर्हन्ति। तदतिरिक्तं नवीनतमप्रगतेः अनुसारं नूतनपरिसरस्य निर्माणं अगस्तमासस्य २० दिनाङ्कस्य समीपे भविष्यति इति अपेक्षा अस्ति। (संवाददाता सु झोङ्ग) २.
प्रतिवेदन/प्रतिक्रिया