समाचारं

उच्चाङ्कयुक्ताः अभ्यर्थिनः माध्यमिकविद्यालयेषु कनिष्ठमहाविद्यालयेषु च निपीडयन्ति: "नम्रतां याचन्ते" वा "स्थिरतां याचन्ते"?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□जिया जिंगक्सुआन(शंक्सी विश्वविद्यालय)
अधुना एव महाविद्यालयस्य प्रवेशपरीक्षायां उच्चाङ्कं प्राप्तवन्तः केचन छात्राः कनिष्ठमहाविद्यालयेषु व्यावसायिक-तकनीकी-महाविद्यालयेषु च अध्ययनं कर्तुं चयनं कुर्वन्ति इति वार्ता बहुवारं शीर्षकं कृतवती, यत्र झाङ्ग जिओओ अपि अस्ति, यस्य उल्लेखः "बेइकिंग् शेन्यी" इत्यस्य नवीनतम-आधिकारिक-वेइबो-रिपोर्ट्-मध्ये अभवत् । स्तम्भः, यः केवलं झेजियांग विश्वविद्यालयस्य प्रवेशरेखायाः अपेक्षया न्यूनः अस्ति, नव अंकानाम् मध्ये ६५५ उच्चाङ्कं प्राप्य सः कनिष्ठमहाविद्यालयस्तरस्य उच्चतरव्यावसायिकमहाविद्यालयस्य कृते आवेदनं कृतवान् ("Beiqing once deep" अगस्त ७ दिनाङ्के)
महाविद्यालयप्रवेशपरीक्षास्नातकानाम् समूहस्य कृते तेषां लक्ष्यमहाविद्यालयाः प्रायः "985", "211" तथा "द्विगुणप्रथमश्रेणी" प्रकारस्य विद्यालयाः भवन्ति, ते सशक्ततमव्यापकशक्त्या उच्चतमव्यावसायिकक्रमाङ्कनात् आरभ्य प्रथमश्रेणीस्नातकात् आवेदनं कुर्वन्ति महाविद्यालयाः अधः, व्यापकमहाविद्यालयाः च प्रथमाः सन्ति, एषा अपि बहुवर्षेभ्यः मुख्यधारायां दिशा अस्ति। एतादृशं अनुप्रयोगविचारं "नम्रतां अन्वेषयति" इति वक्तुं शक्यते । यद्यपि विश्वविद्यालये प्रवेशानन्तरं प्रमुखविषयेषु प्रतिबन्धाः सन्ति तथापि अधिकांशं ज्ञानं परस्परं शिक्षितुं एकीकृत्य च भविष्ये स्नातकोत्तरप्रवेशं गृह्णन्ते सति ये करियरमार्गाः चयनं कर्तुं शक्यन्ते परीक्षा, पीएच.डी.परीक्षा, समाजे प्रवेशः च कार्याणि अन्वेष्टुं च अधिकं लचीलं व्यापकं च भविष्यति।
सम्प्रति केचन महाविद्यालयप्रवेशपरीक्षास्नातकाः, उच्चाङ्कयुक्ताः अपि, महाविद्यालयेषु, व्यावसायिक-तकनीकी-विद्यालयेषु च दृष्टिः स्थापयन्ति, यत् पारम्परिक-अनुप्रयोग-दिशातः बहु भिन्नम् अस्ति, अथवा तस्य विरुद्धं अपि चालयति |. केचन जनाः पृष्टवन्तः यत्, "किं भवान् हन्चुआङ्ग-नगरे दशवर्षेभ्यः अधिकं यावत् कठिनतया अध्ययनं कृतवान्, अन्ते च केवलं कनिष्ठमहाविद्यालये गन्तुम् इच्छति स्म?" "स्थिरतां अन्विष्यन्" इति । यथा, यदि भवान् तकनीकीविद्यालयेषु यांत्रिकनिर्माणप्रमुखविषयेषु, सङ्गणकानुप्रयोगप्रमुखविषयेषु इत्यादिषु आवेदनं करोति तर्हि कस्मिंश्चित् पक्षे विशेषज्ञतां प्राप्य गहनसंशोधनं कृत्वा भवतः हस्तगतव्यावहारिकक्षमतायां, कार्ये व्यावहारिककौशलेषु निपुणतां प्राप्तुं, भवतः च महतीं सुधारं कर्तुं शक्नोति भविष्ये रोजगारे प्रबलप्रतिस्पर्धा भविष्यति;तथा च रेलवे, पुलिस इत्यादिक्षेत्रेषु महाविद्यालयेषु विश्वविद्यालयेषु च छात्राः महाविद्यालयं सम्पन्नं कृत्वा प्रत्यक्षतया कार्यस्थले प्रवेशं कर्तुं शक्नुवन्ति, रोजगारस्य दबावे कठिनप्रतिस्पर्धां समाप्तं कृत्वा, तेषां भविष्यस्य कार्यमार्गं अधिकं स्थिरं कर्तुं शक्नुवन्ति सुरक्षितं च ।
सामाजिकजनसंख्या विशाला अस्ति, विज्ञानं प्रौद्योगिक्याः च तीव्रगत्या विकासः भवति, अधिकाधिकव्यापाराः हस्तक्षेपं कुर्वन्ति वा कृत्रिमबुद्ध्या अपि प्रतिस्थाप्यन्ते, अनेके पदाः च संतृप्तिम् अवाप्तवन्तः भवेत् तत् रोजगारः, व्यवसायस्य आरम्भः, विद्यालयं गमनम् वा, प्रथमं लक्ष्यं शैक्षणिकयोग्यतायाः "सोपानशिला" इत्यस्य माध्यमेन उपयुक्तं कार्यक्षेत्रं अन्वेष्टुं भवति येन अस्तित्वं सुनिश्चितं भवति तथा च जीवनं "उदारतां प्राप्तुं" "स्थिरतां प्राप्तुं" च वास्तवतः सन्ति वर्तमानस्य विशालस्य रोजगारप्रतियोगितायाः प्रतिक्रिया तनावस्य सम्भाव्यप्रतिक्रियाद्वयम्। सामान्यजनत्वेन वयं सामान्यपर्यावरणं परिवर्तयितुं असमर्थाः इति कारणतः वयं केवलं स्वपरिवर्तनं कृत्वा स्वक्षमतासुधारं कृत्वा एव पर्यावरणस्य अनुकूलतां प्राप्तुं शक्नुमः । "नम्रतां प्राप्तुं" मुख्यधारा-जनतायाः प्रवृत्तिः अवश्यमेव अस्ति, परन्तु "स्थिरतायाः अन्वेषणम्" अनुकूलनस्य नूतनः विकल्पः, मार्गः च न भवेत्? जीवनस्य प्रमुखः नोड् महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं मार्गाणां द्विविभाजनस्य विषये अद्यापि अस्माकं चिन्तनस्य चयनस्य च अधिकं स्थानं वर्तते।
प्रतिवेदन/प्रतिक्रिया