समाचारं

पेरिस् ओलम्पिकस्य समये ३० लक्षं यष्टिभिः सेवितं अस्य फलस्य जादुशक्तिः का अस्ति ?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केचन जनाः वदन्ति यत् एतत् "सुखदं फलम्" अस्ति, यत् एतत् खादित्वा जनानां मनसि सुखी भवति, केचन जनाः वदन्ति यत् एतत् पोषकद्रव्यैः समृद्धं भवति तथा च मानवशरीरस्य आवश्यकं ऊर्जां पुनः पूरयितुं शक्नोति स्वर्णपदकस्य समानवर्णः अतः क्रीडकाः तत् खादितुम् इच्छन्ति । एतत् कदलीफलम् अस्ति।

निर्विवादं तथ्यं अस्ति यत् पेरिस् ओलम्पिकस्य आरम्भात् पूर्वं आयोजकाः ३० लक्षं कदलीफलं सज्जीकृतवन्तः इति घोषितवन्तः, ते च ओलम्पिकक्रीडायां सर्वाधिकं लोकप्रियं फलं जातम्

कदलीफलस्य विषये किम् एतावत् माधुर्यम् अस्ति ? सर्वेषां कृते उपयुक्तं वा ? हुनान् प्रान्तीयजनचिकित्सालये नैदानिकपोषणविभागस्य उपनिदेशकः नैदानिकपोषणविशेषज्ञः कै हुआ इत्यस्य वचनं शृणुत।

यदि भवान् ओलम्पिकक्रीडायां ध्यानं ददाति तर्हि भवान् पश्यति यत् बहवः क्रीडकाः स्वपुटतः कदलीफलं बहिः निष्कास्य क्रीडानां मध्ये आनन्देन खादितुम् इच्छन्ति। किं प्रचलति ? "कदलीफलं न केवलं वहनं सुलभं, अपितु महत्त्वपूर्णं यत्, तस्य एतावन्तः लाभाः सन्ति!" शरीरस्य अङ्गाः । कदलीफलं आहारतन्तुयुक्तं भवति, येन जठरान्त्रस्य पेरिस्टलसिसं प्रवर्धयितुं शक्यते, किञ्चित्पर्यन्तं रेचकप्रभावं च प्राप्तुं शक्यते ।

कदलीफलं पोटेशियम-मैग्नीशियम-प्रधानं भवति । पोटेशियमः शरीरे सोडियमस्य उत्सर्जनं प्रवर्धयितुं शक्नोति, शरीरे विद्युत् विलेयकसन्तुलनं स्थापयितुं साहाय्यं कर्तुं शक्नोति, किञ्चित्पर्यन्तं हृदयस्य रक्षणमपि कर्तुं शक्नोति तदतिरिक्तं येषां क्रीडकानां व्यायामे बहु स्वेदः भवति तथा च पोटेशियम-सोडियम-आयनानां हानिः भवति, तेषां कृते सामान्यन्यूरोमस्कुलरकार्यं निर्वाहयितुम् मांसपेशीनां ऐंठनं च निवारयितुं समये पोटेशियमस्य पूरकं सहायकं भवति

मैग्नीशियमः एकः महत्त्वपूर्णः खनिजः अस्ति यः तनावस्य निवारणे, मनोदशां स्थिरं कर्तुं, तनावस्य चिन्तायाः च विरुद्धं युद्धं कर्तुं च सहायकः भवति ।

तदतिरिक्तं कदलीफलं "सुखदं फलम्" इति अपि ज्ञायते ।

अन्येषां आहारानाम् फलानां च तुलने कदलीफलस्य पोषकद्रव्यैः समृद्धं स्वच्छतायुक्तं च शीघ्रं खादितुं च लाभः अस्ति, येन स्पर्धासु, समागमेषु, दीर्घदूरयात्रादिषु परिदृश्येषु सेवनार्थं उपयुक्तं भवति अपि च स्पर्धायाः समये भोजनं चर्वणं ​​च क्रीडकानां तनावस्य किञ्चित्पर्यन्तं निवारणं कर्तुं साहाय्यं कर्तुं शक्नोति ।

"अवश्यं कदलीफलं रामबाणं न भवति।" कदलीफलस्य स्वादः मधुरः, शीतलप्रकृतिः च यद्यपि कदलीफलं आन्तराणि आर्द्रं कर्तुं शक्नोति, कब्जं च निवारयितुं शक्नोति तथापि जठरान्त्रस्य असुविधां न जनयति इति अतिरिक्तं न खादितव्यम् यथासम्भवम्।

तदतिरिक्तं कदलीफलं रिक्तोदरं न खादितव्यम् । यतो हि कदलीफलेषु अधिकं मैग्नीशियमं भवति, अतः तेषां हृदयरोगतन्त्रे निरोधात्मकः प्रभावः भवितुम् अर्हति यत् रिक्तपेटे कदलीफलस्य सेवनेन मानवशरीरे मैग्नीशियमस्य मात्रा शीघ्रं वर्धते, मैग्नीशियमस्य कैल्शियमस्य च संतुलनं नष्टं भविष्यति, यत् भवतः स्वास्थ्याय हितकरं नास्ति ऊर्जां नियन्त्रयन्तः जनानां कृते कदलीफलम् अपि...न सुलभम्अतिरिक्तशक्तिं परिहरितुं अधिकं खादन्तु।

स्रोतः हुनान दैनिक

प्रतिवेदन/प्रतिक्रिया