समाचारं

ओलम्पिकं पश्यन् भाष्यकारः|"भवन्तः पुनः शतवारं परीक्षितुं शक्नुवन्ति, तथापि ते विजयं प्राप्नुयुः"।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीदलेन प्राप्तं प्रत्येकं स्वर्णपदकं स्वच्छं भवति, लेपनस्य परिमाणं च एतत् परिवर्तयितुं न शक्नोति ।
पुरुषाणां ४×१०० मीटर् मेड्ले-रिले-क्रीडायां चीन-दलः अन्तिम-५० मीटर्-पर्यन्तं अमेरिका-देशं अतिक्रम्य एकस्मिन् एव क्षणे स्वर्णपदकं प्राप्तवान् क्षेत्रे अमेरिकीदलस्य सदस्याः क्षेत्रात् बहिः चीनीयक्रीडकान् अभिनन्दितवन्तः, एसोसिएटेड् प्रेसः एकेन ब्रिटिशक्रीडकेन सह गायितवान् यः मञ्चं न कृतवान्
अहम् अद्यापि यत् वस्तु धारयामि तत् उत्तेजकाः सन्ति।
चीनदेशस्य क्रीडकाः हास्यास्पदसङ्ख्यायां डोपिंगपरीक्षां कुर्वन्ति इति को न जानाति । "ग्रामे प्रवेशस्य" आरम्भे प्रासंगिकाः जनाः एतां वार्ताम् अङ्गीकृतवन्तः यत् १० दिवसेषु चीनीयतैरणदलस्य ३१ क्रीडकानां अन्तर्राष्ट्रीयडोपिंगपरीक्षणसङ्गठनेन (ITA) प्रायः २०० वारं परीक्षणं कृतम् "ते ६ वादने आगतवन्तः प्रातःकाले तेषां जागरणात् पूर्वं मध्याह्नभोजनविरामसमये अहम् अपि आगच्छामि” तथा च “सायं नववादनानन्तरं पुनः आगच्छामि, अर्धरात्रे यावत् जागरणं कर्तव्यम्” इति ।
वस्तुतः एतत् उन्मत्तं अन्वेषणं पूर्वमेव आरब्धम् अस्ति। सांख्यिकी दर्शयति यत् २०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् पेरिस्-ओलम्पिक-क्रीडायाः पूर्वसंध्यापर्यन्तं चीनीय-तैरणदलस्य प्रत्येकं सदस्यं औसतेन २१-एण्टी-डोपिंग-सङ्गठन-परीक्षाः प्राप्तवान्, यत् अमेरिकी-दले प्रतिव्यक्तिं ६ गुणानां औसतात् बहु अधिकम् अस्ति तथा आस्ट्रेलिया-दले प्रतिव्यक्तिं ४ वारं ।
स्पष्टतया एषा अन्वेषणस्य आवृत्तिः क्रीडकानां सामान्यविश्रामस्य प्रशिक्षणस्य च अत्यन्तं हानिकारकं भवति । अन्तर्राष्ट्रीय ओलम्पिकसमितेः एथलीट्स् आयोगस्य पाउ गासोल् अपि अस्य घटनायाः विषये "खेदः" इति उक्तवान् तथा च सर्वेभ्यः पक्षेभ्यः विश्वविरोधी डोपिंग एजेन्सी (WADA) इत्यस्य अधिकारस्य परीक्षणव्यवस्थायाः च सम्मानं कर्तुं आह्वानं कृतवान्।
उच्च-आवृत्ति-परीक्षणं अनेकेषां यूरोपीय-अमेरिकन-माध्यमानां भड़काऊ-रिपोर्ट्-परिणामानां प्रत्यक्षं प्रकटीकरणं भवति । अप्रैलमासे एव अमेरिकी-डोपिंग-विरोधी-केन्द्रेण रायटर्, न्यूयॉर्क-टाइम्स् इत्यादिभिः माध्यमैः सह मिलित्वा २०२१ तमे वर्षे चीनीयतैरकानां खाद्यप्रदूषणस्य घटनायाः विषये बहुविधाः राजनैतिकप्रेरिताः मिथ्यानि च प्रतिवेदनानि प्रकाशितानि, यस्य अभिप्रायेन वाडा-इत्येतत् चुनौतीं दातुं शक्यते अन्वेषण प्रणाली।
अस्मिन् विषये "ग्लोबल टाइम्स्" इति पत्रिकायां प्रकटितम् यत् "विश्व-डोपिंग-विरोधी-संस्थायाः प्रति अमेरिका-देशस्य वैरभावः सम्भवतः एतेषां माध्यमानां चीनीय-क्रीडकानां बहुवारं अपमानस्य कारणेषु अन्यतमम् अस्ति signed a अन्तर्राष्ट्रीयनियमानाम् गम्भीररूपेण क्षतिं कुर्वन् एकं "विधेयकं" अमेरिकीसर्वकारं डोपिंगपरीक्षणे "विश्वपुलिसस्य" भूमिकां कर्तुं अन्यदेशानां विरुद्धं "कानूनं प्रवर्तयितुं" च अनुमतिं ददाति
भूराजनीतिकआधिपत्यस्य "दीर्घबाहुं" क्रीडाजगति विस्तारयितुं अमेरिकनमाध्यमाः दोषान् अन्वेष्टुं यथाशक्ति प्रयतन्ते स्म । चीनीयतैरणदलः, यः स्वस्य निर्दोषतां सिद्धयितुं बाध्यः आसीत्, सः वस्तुतः अमेरिकन-आधिपत्यस्य विशिष्टः शिकारः अस्ति ।
किं हास्यं यत् “निष्पक्षतां शुद्धतां च निर्वाहयितुम्” इति अमेरिकादेशः यत् वदति । अद्यैव चीन-एण्टी-डोपिंग-केन्द्रेण एकं वक्तव्यं प्रकाशितम् यत् संयुक्तराज्य-एण्टी-डोपिंग-एजेन्सी (USADA) समानाहार-प्रदूषण-घटनानां सम्मुखे सति स्वक्रीडकान् क्षमायाचनां कर्तुं यथाशक्ति प्रयतते, तत्र स्पष्टतया उक्तं यत् "सः दीर्घकालं यावत् अवगतः नास्ति" इति -standing anti-doping 'bad habits'" अन्धं नेत्रं कृत्वा, तस्य स्थाने 'सीमापार-अधिकारक्षेत्रस्य' विषये आकृष्टः" "एतत् नग्नराजनैतिक-हेरफेरम्, पाखण्डी-द्विमानकानि च।
यत् नेत्रं अन्धं क्रियते तत् न केवलं "दुष्टाभ्यासाः", अपितु डोपिंगपरीक्षासु चीनीयक्रीडकानां उच्चस्तरीयसहकार्यं, कियत् अपि परीक्षणं कृत्वा कोऽपि समस्या न लभ्यते इति तथ्यम् अपि चीनीयक्रीडकाः उदाराः अपि च महत्त्वाकांक्षिणः सन्ति - भवान् गड़बड़ं कर्तुं शक्नोति, परन्तु अहं नियमानाम् आदरं कर्तुं इच्छति यत् भवान् ठोकरं खादितुम् अर्हति, अहं च यदा भवितव्यं तदा ताशपत्राणि प्राप्स्यामि।
यथा एकः विदेशीयः नेटिजनः अवदत् यत् "भवन्तः तस्य परीक्षणं शतवारं कर्तुं शक्नुवन्ति तथापि ते विजयं प्राप्नुयुः।" यतः चीनीयक्रीडकाः छायायाः प्रदर्शनं न कुर्वन्ति विजयः कठिनपरिश्रमस्य दानम् अस्ति विजयः दुष्टाभिप्राययुक्तानां विरुद्धं प्रतिहत्या। ओलम्पिकक्रीडा एकः भव्यः कार्यक्रमः अस्ति यः वैश्विकं ध्यानं आकर्षयति।
प्रतिवेदन/प्रतिक्रिया