समाचारं

तंजानियादेशस्य जन्जिबारस्य राष्ट्रपतिः म्विनी : आफ्रिका-चीन-सहकार्यं अधिकानि उपलब्धयः प्राप्स्यति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, दार एस् सलाम, ९ अगस्त (रिपोर्टर हुआ होंगली) तंजानियादेशस्य जन्जिबारस्य अध्यक्षः हुसैन अली म्विनी इत्यनेन अद्यैव उक्तं यत् अस्मिन् वर्षे तंजानिया-चीनयोः मध्ये विगत ६० वर्षेषु कूटनीतिकसम्बन्धस्य स्थापनायाः ६० वर्षाणि पूर्णानि सन्ति , चीनसर्वकारः तथा च जनसमूहः तंजानियादेशस्य विकासे अपि च सम्पूर्णस्य आफ्रिकाक्षेत्रस्य अपि महत् योगदानं दत्तवान्, आफ्रिका-चीनसहकार्यं च भविष्ये अधिकानि उपलब्धयः प्राप्स्यति।
७ दिनाङ्के म्विनी तंजानियादेशस्य जन्जिबार-देशे चीनीय-उद्यमैः निवेशितानां, निर्मितानाम् अभिनव-औषध-जैविक-टीका-अनुसन्धान-विकास-, प्रकाश-विद्युत्-उत्पादन-आदि-परियोजनानां हस्ताक्षर-समारोहे भागं गृहीत्वा उपर्युक्तानि टिप्पण्यानि अकरोत्
स्वभाषणे म्विनी चीनशैल्या आधुनिकीकरणस्य विकासस्य च उपलब्धीनां बहु प्रशंसाम् अकरोत्, तथा च, बीजिंगनगरे आगामिनि २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य कृते सः अतीव उत्सुकः इति व्यक्तवान्, तथा च आशां कृतवान् यत् तंजानिया चीनदेशात् अधिकं निवेशं आकर्षयितुं शक्नोति इति .
अस्मिन् समये हस्ताक्षरितानि चीनीयकम्पनयः सन्ति आफ्रिकाबायोकेमिकलकम्पनी एबीसी पावर टेक्नोलॉजी कम्पनी च चीनीयकम्पनीभिः निवेशिताः निर्मिताः च परियोजनाः सामान्यरोगाणां नवीनसंक्रामकरोगाणां च अभिनवौषधानां टीकानां च अनुसन्धानं विकासं च उत्पादनं च करिष्यन्ति आफ्रिकादेशे, तथैव प्रदातुं बारः प्रकाशविद्युत्प्रौद्योगिकीम् उपकरणानि च प्रदाति । (उपरि)
प्रतिवेदन/प्रतिक्रिया