समाचारं

अमेरिकीमाध्यमाः : विदेशेषु अध्ययनं कुर्वतां चीनीयछात्राणां प्रति ब्रिटेनस्य प्रतिबन्धाः स्वस्य हानिकारकाः सन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन अगस्तमासस्य ७ दिनाङ्के समाचारः अगस्तमासस्य प्रथमे दिने ब्लूमबर्ग् न्यूज् इति जालपुटे "चीनीस्टूडेंट्स् इत्यस्य उपरि दमनेन ब्रिटिश-विज्ञान-प्रौद्योगिकी-महत्वाकांक्षायाः विषये चिन्ता उत्पन्ना" इति लेखः प्रकाशितः । लेखस्य एकः अंशः यथा अस्ति ।
२३ वर्षीयः चीनदेशीयः लुओ २०२१ तमे वर्षे केम्ब्रिजविश्वविद्यालयस्य विद्युत्-इञ्जिनीयरिङ्ग-डॉक्टरेट्-कार्यक्रमे प्रवेशं प्राप्तवान् तदा अतीव प्रसन्नः अभवत् । अध्ययनं आरभ्यतुं पूर्वं केवलं एकस्मात् अपि ब्रिटिश-सरकारी-संस्थायाः अनुमोदनस्य आवश्यकता आसीत् । सैन्यप्रयोगानाम् अनुसन्धानविषयाणां समीक्षां कर्तुं एषा एजेन्सी दायित्वं धारयति ।
लुओ ब्लूमबर्ग् इत्यस्मै साक्षात्कारे अवदत् यत् सः केवलं औपचारिकता एव मन्यते यतोहि सः पूर्वमेव तस्मिन् एव विश्वविद्यालये स्नातकोत्तरकार्यक्रमस्य अध्ययनं कुर्वन् अनुमोदनं प्राप्तवान् आसीत् परन्तु सः निरस्तः अभवत् । अतः सः पुनः आवेदनं कृत्वा पुनः निराकृतः अभवत् ।
यूके-देशस्य सेंसरशिप-एजेन्सी विदेश-राष्ट्रमण्डल-विकास-कार्यालयः किमपि कारणं न दत्तवान् । लुओ इत्यनेन उक्तं यत् सः मन्यते यत् सः यूके-देशे अधिकाधिकं भयंकरं "उच्चशिक्षा-जोखिममुक्तम्" इति आन्दोलने संलग्नः अस्ति ।
प्रतीयमानं दमनं तेषां छात्राणां कृते प्रसृतं यत् ते वदन्ति यत् तेषां सम्भाव्यगुप्तचरत्वेन अन्यायपूर्वकं फ्रेमः कृतः, विश्वविद्यालयस्य वित्तपोषणसंकटं च अधिकं कृतवान्। एषा “जोखिममुक्त”-रणनीतिः अन्तर्राष्ट्रीय-संशोधन-सहकार्यं अपि न्यूनीकरोति ।
चीनस्य अमेरिका-देशेन सह तस्य मित्रराष्ट्रैः सह प्रौद्योगिकी-श्रेष्ठतायाः युद्धं उच्चशिक्षणे अधिकं प्रविष्टम् अस्ति, अन्येषु देशेषु अमेरिका-युरोप-ऑस्ट्रेलिया-देशयोः अपि एतादृशानि पदानि स्वीकृतानि सन्ति
आक्सफोर्डविश्वविद्यालयस्य वैश्विकउच्चशिक्षाकेन्द्रस्य निदेशकः सिमोन मार्जिनसनः अवदत् यत्, "अन्तर्राष्ट्रीयसंशोधनसहकार्यस्य अत्यधिकसुरक्षाविनियमनं न केवलं भेदभावस्य व्यक्तिगतप्रकरणैः सह सम्बद्धं भवति, अपितु पाश्चात्यविज्ञानस्य नवीनतायाः च हानिः भवति।
यदा २००७ तमे वर्षे ब्रिटिशसर्वकारेण शैक्षणिकप्रौद्योगिकीअनुमोदनयोजना आरब्धा तदा तस्य उद्देश्यं तेषां व्यक्तिनां अवरोधः आसीत् ये यूकेदेशे सामूहिकविनाशशस्त्रविकासाय शोधस्य उपयोगं कर्तुं शक्नुवन्ति यतः MI5 इत्यनेन पूर्वं चेतावनी दत्ता आसीत् यत् अल कायदा-आतङ्कवादी-जालं महाविद्यालयस्य छात्रान् नियुक्तं करोति इति । २०२० तमे वर्षे भौतिकशास्त्रं, गणितं, अभियांत्रिकी, कृत्रिमबुद्धिः इत्यादीनि विषयाणि विस्तृतानि सर्वाणि उन्नतसैन्यप्रौद्योगिकीनि समाविष्टानि इति कार्यक्रमस्य विस्तारः अभवत् ।
"शैक्षणिकप्रौद्योगिकी अनुमोदनकार्यक्रमस्य" विस्तारः चीनदेशेन सह वर्धमानस्य आर्थिकघर्षणस्य सङ्गमेन अस्ति । अस्याः पृष्ठभूमितः शैक्षणिकप्रौद्योगिकीअनुमोदनयोजनायाः अस्वीकारस्य दराः प्रायः दशगुणाः वर्धिताः इति विदेशराष्ट्रमण्डलविकासविभागस्य आँकडानां अनुसारम्।
अस्वीकृतिदरेषु तीव्रवृद्ध्या शैक्षणिकप्रौद्योगिकीस्वीकारयोजनायाः अस्पष्टमापदण्डाः च केचन पर्यवेक्षकाः आतङ्कितवन्तः ये शोधपरियोजनासु कर्मचारिणां रिक्तस्थानानि पूरयितुं प्रयतन्ते इति सम्पूर्णे यूके-देशस्य विद्यालयेषु प्राध्यापकैः सह साक्षात्कारेषु उक्तम्।
लीड्स् विश्वविद्यालयस्य सामग्री-इञ्जिनीयरिङ्गस्य सहायक-प्रोफेसरः बाई मिंग्वेन् अवदत् यत् - "शैक्षणिक-प्रौद्योगिकी-अनुमोदन-कार्यक्रमस्य प्रत्येका प्रक्रिया श्रमदायका अस्ति । अत्र पारदर्शिता नास्ति यत् सः योजनां कृत्वा डॉक्टरेट्-छात्रस्य आवेदनात् त्रयः मासाः अभवन् to recruit इत्यस्य परिणामः अद्यापि न प्राप्तः ।
"यदा भवतः छात्रः अस्वीकृतः भवति तदा भवतः एकं शोधकं सम्भाव्यतया च तत् परियोजनां वित्तपोषणं च नष्टं भवति। तत् प्रतिभासमूहस्य कृते उत्तमं नास्ति" इति बाई अवदत्।
चीनीयछात्राणां निवृत्तिः ब्रिटिशविश्वविद्यालयानाम् समक्षं वित्तपोषणदुःखं वर्धयति। विशेषतः यूके-देशे घरेलुछात्राणां वार्षिकशिक्षणशुल्कं २०१७ तः £९,२५० यावत् सीमितम् अस्ति । रसेलसमूहस्य विश्लेषणस्य अनुसारं एतत् प्रतिवर्षं प्रतिछात्रं प्रायः २५०० पाउण्ड्-रूप्यकाणां अनुदानस्य बराबरम् अस्ति ।
प्रतिभायाः, शिक्षणशुल्कस्य च अतिरिक्तं चीनदेशः अनुसन्धानार्थं धनं अपि प्रदाति, परन्तु एतत् अपि वर्धमानस्य अन्तर्राष्ट्रीयपरीक्षायाः विषयः अस्ति । चीनदेशेन यूके रिसर्च एण्ड् इनोवेशन इत्यनेन सह संयुक्तपरियोजनानां कृते लक्षशः पाउण्ड् धनं प्रदत्तम् अस्ति । अस्य सहकार्यस्य परिणामः अस्ति यत् ८०४ संयुक्ताः परियोजनाः १०,४९० शैक्षणिकपत्राणि च अभवन् ।
वैश्विकप्रौद्योगिकीवकालतसमूहस्य संस्थापकः रसशौ अवदत् यत् यदि एषा प्रवृत्तिः निरन्तरं भवति तर्हि व्यापारेभ्यः कष्टं जनयिष्यति। "प्रतिभायाः स्वतन्त्रता ज्ञानस्य स्थानान्तरणं सुलभं करोति। वयं एकान्ते एतत् कर्तुं न शक्नुमः" इति सः अवदत्।
लिवरपूल-स्टार्टअप-जीरोएआइ-संस्थायाः संस्थापकः विलियम-वुः अवदत् यत् चीनीयछात्राः यूके-देशे महत्त्वपूर्णं आर्थिकं, बौद्धिकं, शैक्षणिकं च योगदानं दत्तवन्तः। सः अवदत् यत् - "यथा यूके विश्वसनीयकृत्रिमबुद्धिनिर्माणार्थं प्रयतते, तथैव शीर्षप्रतिभानां परित्यागः अतीव अविवेकी भविष्यति (Compiled/Tu Qi)।"
प्रतिवेदन/प्रतिक्रिया