समाचारं

आयोजकानाम् पलायनस्य अनन्तरं स्पेनदेशे दर्जनशः लाट्वियादेशस्य पर्यटकाः अटन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, रीगा, अगस्त १० (रिपोर्टरः चेन् युफेन् तथा ज़ू डोङ्गमेई) अद्यैव लाट्वियादेशस्य शतशः किशोराः ये पुर्तगाले सर्फिंग् शिविरं गन्तुं योजनां कृतवन्तः ते आयोजकस्य "पलायनस्य" कारणेन स्पेनदेशे फसन्ति स्म दशकशः जनाः अद्यापि न प्रत्यागताः आसन् । लाट्वियादेशस्य प्रासंगिकविभागाः तेषां देशं प्रति प्रत्यागमनस्य व्यवस्थां कुर्वन्ति।
लाट्वियादेशस्य विदेशमन्त्रालयेन ९ दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् देशस्य पर्यटनकम्पनीद्वारा पुर्तगालदेशस्य यात्रायां कुलम् १७१ जनाः भागं गृहीतवन्तः।
२०२२ तमस्य वर्षस्य मे-मासस्य ४ दिनाङ्के लाट्विया-राजधानी-रिगा-नगरे एकः बालकः स्वतन्त्रता-स्मारक-चतुष्कस्य छायाचित्रं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो यानिस)लाट्वियादेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं २९ जुलै-दिनाङ्के सायंकाले उपर्युक्ताः जनाः लाट्विया-राजधानी-रीगा-नगरात् त्रीणि द्विस्तरीय-बस-यानानि प्रस्थिताः गन्तव्यस्थानस्य मार्गे परिस्थितिः निरन्तरं भवति स्म - बसयानं भग्नं जातम्, भ्रमणस्य आयोजकस्य सम्पर्कः नष्टः, अधिकांशजनाः स्पेनदेशे अटन्ति स्म तेषु अधिकांशः नाबालिकाः सन्ति, कनिष्ठः केवलं १३ वर्षीयः अस्ति ।
लाट्वियादेशस्य विदेशमन्त्रालयस्य अनुसारं उपर्युक्तेषु पर्यटकेषु ६२ जनाः पुर्तगालदेशं प्राप्तुं समर्थाः अभवन्, तेषु द्वौ लाट्वियादेशं प्रति प्रत्यागन्तुं प्रस्थितौ एव शेषेषु १०९ पर्यटकेषु २४ पर्यटकाः प्रस्थिताः अथवा गन्तुं सज्जाः सन्ति । शेषाः अस्थायीरूपेण स्पेनदेशे अटन्ति ।
लाट्वियादेशस्य उपभोक्तृअधिकारसंरक्षणकेन्द्रेण उक्तं यत् स्पेनदेशे अटन्तः एतेषां पर्यटकानां स्वदेशं प्रत्यागन्तुं व्यवस्थां करिष्यति, तेषां प्रारम्भिकः समूहः ९ दिनाङ्के अपराह्णे प्रस्थातुं शक्नोति। सर्वेषां पक्षानां जटिलसमन्वयकार्यस्य कारणात् सर्वे अटन्तः जनाः १३ दिनाङ्के सायंकाले लाट्वियादेशं प्रति आगमिष्यन्ति इति अपेक्षा अस्ति।
केन्द्रस्य प्रवक्ता अवदत् यत् पुर्तगाल-देशस्य यात्रायाः आयोजनं कृतवती पर्यटन-कम्पनीयाः परिचालन-तरलतायाः समस्याः सन्ति, तस्याः दायित्वं पूरयितुं असमर्था च अस्ति लाट्वियादेशस्य उपभोक्तृअधिकारसंरक्षणकेन्द्रेण स्वस्य व्यापारानुज्ञापत्रं निरस्तं कृतम् अस्ति।
प्रतिवेदन/प्रतिक्रिया