समाचारं

ओरेगन-नगरस्य वन्यजलाग्निः अभिलेख-एकर्-भूमिं दहति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १० अगस्त (सिन्हुआ) ९ दिनाङ्के अमेरिकी वायव्य-अन्तर्-एजेन्सी-समन्वयकेन्द्रस्य अनुसारम् अस्मिन् वर्षे ओरेगन-देशे वन्यजलाग्निभिः दग्धः क्षेत्रः अभिलेखविध्वंसकं ५,७०० वर्गकिलोमीटर् प्राप्तवान् अस्ति। परन्तु अगस्तमासस्य मध्यभागे वार्षिकः चरमवन्यजलाग्निऋतुः अधुना एव आरब्धः अस्ति ।
उत्तरपश्चिम-अन्तर्-एजेन्सी-समन्वय-केन्द्रस्य प्रवक्त्री कैरोल् कोनोली इत्यनेन उक्तं यत् अस्मिन् वर्षे ओरेगन-देशे वन्य-अग्निभिः दग्धः क्षेत्रः १९९२ तमे वर्षे अभिलेखानां आरम्भात् सर्वाधिकं बृहत् अस्ति, यत् २०२० तमे वर्षे पूर्व-अभिलेखं अतिक्रान्तवान्
अगस्तमासस्य ६ दिनाङ्के अमेरिकादेशस्य कैलिफोर्निया-देशस्य सैन् बर्नार्डिनो-नगरे अग्निशामकाः वन्यजलाग्निना अनन्तरं भग्नावशेषेषु कार्यं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (चित्र Qiu Chen द्वारा)एसोसिएटेड् प्रेस-पत्रिकायाः ​​अनुसारम् अस्मिन् वर्षे ओरेगन्-नगरे मुख्यतया ग्रामीणेषु, पर्वतीयक्षेत्रेषु च ७१ बृहत्-वन्य-अग्नयः प्रज्वलिताः, केचन अग्नयः पोर्ट्लैण्ड्-क्षेत्रे अपि प्रसृताः कोनोली इत्यनेन उक्तं यत् उष्णशुष्कता, न्यूनार्द्रतायाः च कारणेन वन्यजलाग्नेः प्रसारः अधिकः अभवत्, यया ३२ गृहाणि नष्टानि सन्ति।
पूर्वी ओरेगन-देशे "डेके"-वन्य-अग्निः अस्मिन् वर्षे अद्यावधि राज्यस्य सर्वाधिकं दुष्टा वन्य-आग्नि-आपदः अस्ति, यत्र अग्निक्षेत्रं १२०० वर्गकिलोमीटर्-अधिकम् अस्ति अयं वन्यग्निः विद्युत्जन्यः आसीत् । ओरेगन-आपातकालीनप्रबन्धनविभागेन पूर्वं प्रकाशितानां आँकडानां अनुसारं "देजी" इत्यनेन ३ जनाः घातिताः, १४ भवनानि च नष्टानि सन्ति । ९ दिनाङ्के "देजी" वन्यजलाग्निः मूलतः नियन्त्रणे आसीत् ।
९ दिनाङ्के पोर्ट्लैण्ड्-नगरात् पश्चिमदिशि प्रायः ५६ किलोमीटर् दूरे स्थितं चेरी ग्रोव् इति लघुनगरं समीपस्थे वने अग्निप्रकोपस्य कारणेन तत्कालं निष्कासनस्य सूचनां प्राप्तवती वन्यजलाग्निना प्रायः १.३ वर्गकिलोमीटर् क्षेत्रं दग्धम् । तस्य अपराह्णपर्यन्तं अग्निः नियन्त्रणे नास्ति इति स्थानीयाग्निशामकविभागस्य प्रवक्ता अवदत्।
ओरेगन-नगरस्य समीपे वन्यजलाग्निः ९ दिनाङ्के प्रातःकाले अन्तर्राज्यराजमार्गस्य भागं अस्थायीरूपेण बन्दं कृतवान् ।
अगस्तमासस्य ६ दिनाङ्के अमेरिकादेशस्य कैलिफोर्निया-देशस्य सैन् बर्नार्डिनो-नगरे अग्निशामकाः वन्यजलाग्निना अनन्तरं भग्नावशेषेषु कार्यं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (चित्र Qiu Chen द्वारा)अस्मिन् वर्षे जूनमासात् आरभ्य पश्चिमे अमेरिकादेशे क्रमेण उष्णवायुः भवति, अनेकेषु स्थानेषु वन्यजलाग्निः अपि प्रवृत्ता अस्मिन् वर्षे कैलिफोर्निया-देशः अपि बृहत्तमा वन्यजलाग्नि-आपदां अनुभवति । एसोसिएटेड् प्रेस-पत्रिकायाः ​​शोधकर्तृणां उद्धृत्य उक्तं यत् जलवायुपरिवर्तनेन पश्चिम-अमेरिका-देशः विश्वस्य अन्ये च भागाः शुष्काः भवन्ति, अतः अत्यन्तं वन्यजलाग्निः अधिकः सामान्यः, अधिकः विनाशकारी च भवति (हुआङ्ग ऐपिंग) २.
प्रतिवेदन/प्रतिक्रिया