समाचारं

इरान् इजरायल् इत्यस्मै "तीव्रदण्डं दास्यति" इति वदति किन्तु सम्भाव्ययुद्धविरामं खतरे स्थापयितुं न इच्छति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, १० अगस्त (सिन्हुआ) -- नवीनतमव्यापकप्रतिवेदनानुसारं इराणदेशेन उक्तं यत् सः प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) राजनीतिकब्यूरो-नेतुः हनीयेहस्य हत्यायाः कारणात् इजरायल्-देशं "तीव्रदण्डं" दास्यति। व्हाइट हाउस् इत्यनेन प्रतिक्रियारूपेण उक्तं यत्, इजरायलस्य रक्षणार्थं प्रासंगिकानि टिप्पण्यानि "गम्भीरतापूर्वकं" गृह्णामि, संसाधनानाम् निवेशं च करिष्यति इति ।
इरान् - इजरायल्-देशं “तीव्रदण्डं” दास्यति
९ तमे स्थानीयसमये ईरानीमाध्यमानां समाचारानाम् उद्धृत्य रायटर्-पत्रिकायाः ​​अनुसारं इराणस्य इस्लामिकक्रान्तिकारीरक्षकदलस्य उपसेनापतिः अली फदावी इत्यनेन उक्तं यत् इराणः सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य आदेशान् कार्यान्वयिष्यति तथा च हमास-पोलिट्ब्यूरो-नेता हनियाहस्य हत्यायाः विषये “गम्भीरम्” इति दण्डः" इजरायलस्य कृते ।
सञ्चिकाचित्रम् : खामेनेई।
प्रतिवेदने फदवी इत्यस्य उद्धृत्य उक्तं यत्, "इजरायलस्य कठोरदण्डं दातुं इस्माइलहनीयेहस्य प्रतिशोधस्य च सर्वोच्चनेतुः (खामेनेई) आदेशाः स्पष्टाः निर्विवादाः च सन्ति... एते आदेशाः सर्वोत्तमरीत्या कार्यान्विताः भविष्यन्ति।
पूर्वसूचनानुसारं हमास-संस्थायाः ३१ जुलै दिनाङ्के पुष्टिः कृता यत् तस्य पोलिट्ब्यूरो-नेता हनीयेः तस्मिन् दिने प्रातःकाले इरान्-राजधानी-तेहरान-नगरे आक्रमणे मृतः इति इरान् इत्यनेन अगस्तमासस्य ५ दिनाङ्के उक्तं यत् तेहराननगरे हनियाहस्य हत्यायाः प्रतिक्रियां दातुं देशस्य "वैधः अधिकारः" अस्ति। इजरायल्-देशः न स्वीकृतवान्, न च अङ्गीकृतवान् ।
"गाजा युद्धविरामः प्राथमिकता अस्ति"।
ईरानीराष्ट्रीयसमाचारसंस्थायाः अनुसारं संयुक्तराष्ट्रसङ्घस्य ईरानीप्रतिनिधिमण्डलेन ९ अगस्तदिनाङ्के उक्तं यत्, “इजरायल-शासनस्य हाले कृतेन आतङ्कवादी-कार्येण (हानियेह-हत्या) अस्माकं राष्ट्रिय-सुरक्षायाः, संप्रभुतायाः च उल्लङ्घनं जातम्, यत् अस्माकं आत्मरक्षायाः वैधः अधिकारः अस्ति गाजादेशे युद्धविरामेन सह किमपि सम्बन्धः नास्ति "।
तथापि अस्माकं प्रतिक्रियायाः समयः, प्रकारः च समुचितः इति वयं आशास्महे, सम्भाव्ययुद्धविरामस्य क्षतिं न कुर्वन्ति इति मिशनेन अजोडत्।
अस्माकं प्रथमा प्राथमिकता गाजादेशे स्थायियुद्धविरामं प्राप्तुं वर्तते, हमासेन स्वीकृतं किमपि सम्झौतां वयं स्वीकुर्मः इति प्रतिनिधिमण्डलेन अजोडत्।
कतार-इजिप्ट्-अमेरिका-देशयोः अद्यैव संयुक्तवक्तव्यं प्रकाशितम् यत् इजरायल्-हमास-देशयोः १५ अगस्त-दिनाङ्के पुनः वार्ता आरभ्यत इति आह्वानं कृतम् । इजरायलस्य प्रधानमन्त्रिकार्यालयेन ९ दिनाङ्के पुष्टिः कृता यत् इजरायलप्रतिनिधिः वार्तायां भागं गृह्णीयात् इति।
मे ६ दिनाङ्के स्थानीयसमये गाजापट्टिकायां राफाह-नगरस्य पूर्वदिशि इजरायलस्य वायुप्रहारैः धूमः उत्पन्नः ।
व्हाइट हाउसस्य प्रतिक्रिया : गम्भीरतापूर्वकं गृह्यताम्
फदावी इत्यस्य वचनस्य प्रतिक्रियारूपेण व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता किर्बी इत्यनेन उक्तं यत् इजरायलस्य रक्षणार्थं अमेरिकादेशः अस्मिन् क्षेत्रे बहु संसाधनं निवेशयितुं सज्जः अस्ति, तदा अपि अवदत् यत्, "यदा वयं एतादृशानि टिप्पण्यानि शृणोमः तदा अस्माभिः तत् गम्भीरतापूर्वकं ग्रहीतव्यम्, तथा च वयं च कृतवन्तः।"
अमेरिकी रक्षासचिवः ऑस्टिन् अद्यैव अमेरिकीसैन्यमुद्रायां समायोजनस्य आदेशं दत्तवान्, मध्यपूर्वे अमेरिकीसैन्यस्य उपस्थितिः वर्धिता, इजरायल्-देशस्य कृते अमेरिकीसमर्थनं सुदृढं च कृतवान् अमेरिकी-केन्द्रीय-कमाण्ड्-संस्थायाः ८ दिनाङ्के वक्तव्यं प्रकाशितम् यत् तस्मिन् दिने अमेरिकी-एफ-२२-युद्धविमानानि मध्यपूर्व-देशम् आगतानि इति ।
इराणस्य विषये प्रतिवेदनानां विषये पृष्टः विदेशविभागस्य प्रवक्ता अवदत् यत्, "ईरानी-शासनं कानि कार्याणि करिष्यति इति वयं अनुमानं कर्तुम् न इच्छामः" इति ।
विदेशविभागस्य प्रवक्ता अपि अवदत् यत् अमेरिकादेशः अस्मिन् क्षेत्रे ततः परं च भागिनानां सम्पर्कं कृतवान् अस्ति, सर्वेषां पक्षेषु स्थितिं वर्धयितुं परिहारः करणीयः इति च अवदत्।
प्रतिवेदन/प्रतिक्रिया