समाचारं

इरान्देशः कथयति यत् तस्य वैधरक्षाधिकारस्य गाजादेशस्य स्थितिना सह किमपि सम्बन्धः नास्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यस्थानकस्य एकः संवाददाता अगस्तमासस्य १० दिनाङ्के स्थानीयसमये ज्ञातवान् यत् अद्यैव संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीप्रतिनिधिना मीडियासहसाक्षात्कारे उक्तं यत् गाजापट्टिकायां स्थायियुद्धविरामं प्राप्तुं इराणस्य प्राथमिकता अस्ति, इरान् अपि करिष्यति प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनं (हमास) कस्यापि सम्झौतेः मान्यतां ददाति।
△8 अगस्त, स्थानीय समय, गाजा पट्टी.
संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीप्रतिनिधिना दर्शितं यत् इजरायलस्य हाले कृतानि कार्याणि इराणस्य सार्वभौमत्वस्य राष्ट्रियसुरक्षायाः च उल्लङ्घनं कृतवन्तः, इराणस्य वैधरक्षायाः अधिकारः च अस्ति एतस्य गाजादेशे युद्धविरामस्य सह किमपि सम्बन्धः नास्ति। इरान् आशास्ति यत् प्रतिक्रिया समये एव भविष्यति, सम्भाव्यं युद्धविरामसम्झौतां न प्रभावितं करिष्यति।
सः अपि अवदत् यत् इरान्-अमेरिका-देशयोः मध्ये प्रत्यक्ष-परोक्ष-आधिकारिक-सूचना-सञ्चार-मार्गाः सर्वदा एव सन्ति, उभयपक्षयोः विवरणं गोपनीयं भवति
प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) पोलिट्ब्यूरो इत्यस्य नेता इस्माइल हनीयेहः तेहराननगरे इराणस्य नूतनराष्ट्रपतिस्य पेजेशिज्यान् इत्यस्य उद्घाटनसमारोहे भागं गृहीत्वा स्वनिवासस्थाने आक्रमणे मृतः। इरान्-देशः इजरायल्-देशेन एव हत्या कृता इति निर्धारितवान्, राष्ट्रिय-सार्वभौमत्वस्य अस्य उल्लङ्घनस्य प्रतिशोधं च प्रतिज्ञां कृतवान् ।
प्रतिवेदन/प्रतिक्रिया