समाचारं

MUJI coffee pop-up shop, प्रदर्शनं रक्षितुं अन्तिम-खात-युद्धम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

मुजी, यस्य प्रदर्शनं दुर्बलम् अस्ति, सः मूल्यनिवृत्तिः, पारिस्थितिकीनिर्माणं, पार्श्वव्यापारः च इति "त्रीणि प्रमुखाणि रणनीत्यानि" स्वीकृतवान् । परन्तु मूल "मूलकारणम्" अद्यापि न सुधरितम् ।

मुजी इत्यस्य “कॉफीकथा” इत्यनेन कतिपयानि अधिकानि आघातानि योजिताः सन्ति ।

बहुकालपूर्वं देशस्य प्रथमः कॉफी-पॉप-अप-भण्डारः सुझोउ-नगरे उद्घाटितः तस्मिन् एव काले शेन्याङ्ग-नगरे Café MUJI-इत्यस्य प्रथमः भण्डारः आधिकारिकतया उद्घाटितः । एकः प्रथमः पॉप-अप-भण्डारः, अपरः च नगरस्य प्रथमः भण्डारः "अल्पतायाः" आशीर्वादेन उभयत्र भण्डारयोः पङ्क्ति-कार्यक्रमाः मञ्चिताः सन्ति ।

तस्य तीक्ष्णविपरीतरूपेण हाङ्गकाङ्गस्य हार्बर् सिटी इत्यस्मिन् Café & Meal MUJI इत्यस्य कार्याणि स्थगितानि सन्ति ।

"द्विस्तरीयविपर्ययस्य" पृष्ठतः मुजी इत्यस्य समग्ररणनीतिककेन्द्रीकरणस्य मुख्यभूमिं प्रति स्थानान्तरणम् अस्ति ।२०२१ तमे वर्षे मुजी इत्यनेन २०२४ तमे वर्षे चीनदेशे स्वस्य भण्डारविस्तारयोजना घोषिता, प्रतिवर्षं चीनदेशे ५० भण्डाराः उद्घाटिताः भविष्यन्ति । २०२४ तमे वर्षे फेब्रुवरीमासे मुजी इत्यनेन चीनस्य बृहत्तमः प्रमुखः भण्डारः जॉय सिटी, चाओयांग्, बीजिंग इत्यत्र उद्घाटितः, यस्य क्षेत्रफलं प्रायः ५,००० वर्गमीटर् अस्ति, तस्मिन् एव वर्षे मे-जून-मासेषु चीनदेशे १७ नूतनाः भण्डाराः उद्घाटिताः, येषु दशाधिकाः सन्ति नगराणि ।

भण्डारस्य उद्घाटनस्य त्वरितीकरणं मुजी इत्यस्य "भण्डारपरिमाणद्वारा कार्यप्रदर्शनवृद्धेः आदानप्रदानस्य" प्रयासस्य मुख्यं केन्द्रबिन्दुः अस्ति । २०१६ तमे वर्षात् मुख्यभूमिचीनदेशे मुजी इत्यस्य राजस्वस्य न्यूनता निरन्तरं भवति यत् सः एकभण्डारस्य प्रदर्शने न्यूनतां "घटना" कर्तुं विस्तारस्य उपयोगं कर्तुं चितवान् । यथा, २०२३ तमस्य वर्षस्य डिसेम्बरमासे ५ नवीनभण्डारस्य गहन उद्घाटनेन प्रत्यक्षतया वर्षे वर्षे राजस्ववृद्धिः ३३.६% तः ४७% यावत् वर्धते ।

परन्तु एतत् कदमः दीर्घकालीनः समाधानः नास्ति यदि विद्यमानभण्डारस्य लाभप्रदतायां सुधारं कर्तुं असफलः भवति तर्हि अतिविस्तारः केवलं भविष्यस्य हानिः जोखिमं वर्धयिष्यति। तदा,सीमापारं काफी-उत्पादनं मुजी-महोदयस्य एकल-भण्डारस्य लाभप्रदतां वर्धयितुं प्रयत्नस्य भागः अभवत् ।

सूझोउ इत्यस्मिन् एषः पॉप-अपः एकः विशिष्टः प्रकरणः अस्ति अधुना अगस्तमासस्य १६ दिनाङ्के सुझोउ यान्लोर्ड काङ्गजी भण्डारस्य उद्घाटनस्य पूर्वमेव अस्ति to regular products, it also Specially launching limited products and peripherals, while continuing to convey the brand culture, इदं गतिनिर्माणस्य कार्यं अपि स्वीकुर्वति तथा च नूतनभण्डारं प्रति यातायातस्य आकर्षणं करोति।

सीमापारव्यापारः कियत् सफलः भविष्यति इति द्रष्टव्यं, परन्तु MUJI इत्यस्य अभिप्रायः “कॉफी” इत्यत्र ध्यानं न दत्तुं, एतत् कदमः च “देशस्य उद्धारात्” अधिकं किमपि नास्ति

०१ "बलम्" पर्याप्तं नास्ति, तस्य पूरणार्थं "सीमा" आवश्यकम्

MUJI इत्यनेन अस्मिन् पॉप-अप-कॉफी-दुकाने बहु विचारः कृतः ।

सर्वप्रथमं सुझोउ-नगरं कॉफी-दुकानस्य संचालनाय सर्वाधिकं समर्थनं दातुं शक्नोति ।

एकतः सूझोउ-नगरस्य कुन्शान्-नगरं अन्तिमेषु वर्षेषु काफी-उत्पादने "नवासिनी" अस्ति , सुझोउ-नगरे काफी-मानसिकता विकसिता अस्ति । मूलस्य जनानां च लाभैः आपूर्ति-माङ्ग-पक्षयोः MUJI-इत्यस्य आधारः स्थापितः अस्ति ।

स्थलचयनपक्षे, पॉप-अप-भण्डारः सुझोउ यान्हेङ्गकाङ्ग-वीथिकायां स्थितः अस्ति, यः प्राचीननगरस्य हृदये स्थितः अस्ति पिंगजियाङ्ग रोड्, भण्डारस्य जनानां प्रवाहः सुनिश्चितः। तदतिरिक्तं उच्चस्तरीयव्यापारिकमण्डलत्वेन काङ्गजी इत्यस्य मुख्यग्राहकसमूहाः अपि Café MUJI इत्यस्य मध्यतः उच्चस्तरीयस्थानस्य अनुरूपाः सन्ति ।

साइट् डिजाइन पक्षे, पॉप-अप-भण्डारः मुजी इत्यस्य सरलशैल्याः जियाङ्गनन्-लक्षणैः सह संयोजयति । अग्रे हरितानि टाइल्स्, श्वेतभित्तिः च चीनीयशैल्याः खिडकीजालस्य पूरकं भवति, यत् सुझोउ उद्यानशैलीं दर्शयति, मुख्यवर्णः MUJI लकडीः, बुनाबोरैः अलङ्कृतः, कॉफीबीनस्य प्राकृतिकं भण्डारणदृश्यं दर्शयति, दर्शयति "MUJI-शैली" जीवन दर्शनम्।

परन्तु पॉप-अप-भण्डारस्य अल्पं स्थानं भवति, द्वारे केवलं कतिपयानि विकीर्णानि कुर्सीः सन्ति, तस्य पृष्ठतः विश्रामक्षेत्रं केवलं कतिपयान् ग्राहकानाम् एव निवासं कर्तुं शक्नोति तप्तसूर्यस्य अधः मुक्तस्थले किञ्चित् अनुभवं नष्टम् अभवत् ।

उत्पादपक्षे MUJI सोवियतशैल्याः उद्यानानां तरङ्गं "स्पृशति" तथा च त्रीणि सीमितपेयानि प्रक्षेपयति, ये सर्वे श्वेतहरिद्रावर्णयुक्ताः माचा-आधारिताः उत्पादाः सन्ति, येषां नाम व्यञ्जनरूपेण "सु-शैलीशैली" इति त्रयः अपि पेयाः २८ युआन् मूल्यं भवन्ति, येन Café MUJI इत्यस्य निरन्तरं मूल्यनिर्धारणं निरन्तरं भवति । एक्सपोजरं वर्धयितुं "सीमितसमयलाभः" Xiaohongshu चेक-इन अपि प्रारब्धवान् तथा च लघु आइसक्रीमक्रियाकलापं दातुं विषयान् योजितवान्

अस्य पॉप-अप-दुकानस्य समीपस्थस्य च कॉफी-ब्राण्ड्-मूल्यानिस्टारबक्स. मूलप्रतियोगी निःसंदेहं पार्श्वे स्टारबक्स् अस्ति, यत् देशे तृतीयः अमूर्तः सांस्कृतिकविरासतां अवधारणाभण्डारः अस्ति ।

MUJI इव अयं अमूर्तसांस्कृतिकविरासतसंकल्पनाभण्डारः सांस्कृतिकनिर्गमस्य विषये अपि केन्द्रितः अस्ति कथ्यते यत् भण्डारे अमूर्तसांस्कृतिकविरासतां अनुभवक्षेत्रमपि अस्ति, यत्र समये समये आयोजनानि भवन्ति, येन ग्राहकाः अमूर्तसांस्कृतिकविरासतां ज्ञानं अवगन्तुं शिक्षितुं च शक्नुवन्ति तथा च कॉफीस्वादनं कुर्वन् अमूर्तसांस्कृतिकविरासतां शिल्पकलाम् अनुभवितुं शक्नुवन्ति।

तस्य विपरीतम्, Café MUJI Suzhou pop-up store सांस्कृतिकविरासतां दृष्ट्या तुल्यकालिकरूपेण सरलः अस्ति तथा च केवलं दृश्यसज्जायाः स्तरे एव तिष्ठति।

सम्भवतः एकमात्रं मुख्यविषयं सीमितसंस्करणस्य बिल्लापरिधीयसामग्री (पिपाशैली तथा उद्यानशैली) अस्ति यत् भवन्तः तान् उपहाररूपेण प्राप्तुं शक्नुवन्ति यदि भवन्तः द्वौ कपौ क्रीणन्ति।

परन्तु यद्यपि बिल्लाः लोकप्रियाः सन्ति तथापि ते केवलं "नवग्राहकाः" आनेतुं शक्नुवन्ति यत् वास्तवतः "पुनःक्रयणस्य" समर्थनं कर्तुं शक्नोति तथा च भण्डारं प्रति यातायातस्य आकर्षणं कर्तुं शक्नोति, तत् कॉफी-उत्पादैः अवश्यमेव प्रदातव्यम् परन्तु Café MUJI इत्यस्य काफीयाः गुणवत्ता उच्चमूल्येन सह न भवति अधिकांशः उपभोक्तारः केवलं बिल्लायाः कृते एव तस्य प्रयोगं कर्तुं शक्नुवन्ति इति निवेदयन्ति, परन्तु काफीयाः स्वादस्य प्रशंसा कर्तुं कठिनम् अस्ति

ज्ञातव्यं यत् Café MUJI इत्यस्य pop-up-भण्डारः मासत्रयं यावत् स्थास्यति इति अद्यापि प्रश्नः अस्ति यत् तस्य पश्चात् विक्रयः अद्यापि प्रबलः भविष्यति वा इति।

"खुदराव्यापारवित्त" इत्यस्य मतं यत् मुजी इत्यस्य कॉफी-पॉप-अप-भण्डाराः कॉफी-निर्माणस्य अपेक्षया अनन्तरं नूतनानां भण्डाराणां कृते यातायातस्य आकर्षणे अधिका भूमिकां निर्वहन्ति, प्रचारे तथाकथितं "सोवियतशैली" अपि किञ्चित् न्यूनं निष्कपटं भवति सत्यं यत् सुझोउ-पॉप-अप-इत्यनेन यातायातस्य निर्माणं कृत्वा ब्राण्ड्-अन्तर्क्रियायाः प्रचारः कृतः, परन्तु यदि काफीयाः व्यय-प्रभावशीलता मुख-वाणीं जितुम् असफलं भवति तर्हि ब्राण्ड्-सद्भावनायाः क्षतिं कर्तुं शक्नोति, दीर्घकालीन-विकासाय च गुप्तं खतरान् जनयितुं शक्नोति

०२ किं काफी मुजी इत्यस्य प्रदर्शनस्य “त्राता” अस्ति ?

कॉफी-पॉप-अप-मध्ये एतावता ऊर्जा-निवेशः ब्राण्डस्य एव चिन्ताजनक-प्रदर्शनात् अविभाज्यः अस्ति ।

MUJI इत्यस्य सामना ऑनलाइन तथा ऑफलाइन इत्येतयोः स्थितिः अस्ति यत् अफलाइन पक्षे अज्ञातसमयात् सूक्ष्मदुविधायां पतितः अस्ति: भण्डारः भीडः अस्ति, परन्तु अधिकांशः ग्राहकः केवलं "भटकति" मन्दं भवति तथा च “मूल्यं अनुमानं कुरुत” इति क्रीडा प्रचलति।उच्चग्राहकयातायातः वास्तविकविक्रयवृद्धौ अनुवादं कर्तुं असफलः भवति

तदतिरिक्तं, MUJI अधिकतया मध्यतः उच्चस्तरीय-शॉपिंग-मॉल-मध्ये उद्घाट्यते, तथा च भण्डाराः विशालं क्षेत्रं धारयन्ति पूर्वमेव उच्च-भण्डार-सञ्चालन-व्ययः, न्यून-रूपान्तरण-दरः च तस्य अफलाइन-भण्डारस्य प्रदर्शने दबावं जनयति २०१८ तमस्य वर्षस्य द्वितीयत्रिमासे तस्य तुलनीय-समान-भण्डार-वृद्ध्या प्रथमवारं नकारात्मक-वृद्धिः अभवत् । निक्की एशिया इत्यस्य मते २०२३ तमस्य वर्षस्य अगस्तमासे मुजी इत्यनेन उक्तं यत् स्वस्य चीनीयभण्डारेषु विक्रयवृद्धिः मन्दं भवति ।

ऑनलाइन पक्षे MUJI इत्यनेन चीनदेशे "MUJI style" इत्यस्य ब्राण्ड् प्रतीकं सफलतया निर्यातितम्, यत् तस्य मूलप्रतिस्पर्धा अपि च तस्य बृहत्तमं दुर्बलता च अस्ति सरलं पैकेजिंग्, उत्पादस्य डिजाइनं च, अपरिवर्तितशैली च, प्रतिलिपिं कर्तुं सुलभं करोति । फलतः MUJI केकं हर्तुं न्यूनमूल्यानां, तत्सदृशशैल्याः च लाभं गृहीत्वा बहवः श्वेतलेबलव्यापारिणः अन्तर्जालद्वारा उद्भूताः सन्ति ।

विक्रयपक्षे समस्याः प्रत्यक्षतया वित्तक्षेत्रे प्रतिबिम्बिताः सन्ति।मुजी इत्यस्य मूलकम्पनी र्योहिन् योजनाद्वारा वित्तवर्षस्य द्वितीयत्रिमासिकप्रतिवेदने ज्ञायते यत् सितम्बर २०२३ तः फरवरी २०२४ पर्यन्तं कम्पनीयाः राजस्वं शुद्धलाभं च ३१९.८३९ अरब येन, १.५८ अरबं च अभवत् येन क्रमशः १२.८८%, ११४.३% च वृद्धिः अभवत् ।

२०२१ तमे वर्षे यूनिक्लो इत्यस्य पूर्वकार्यकारी नोबुओ डोमाए इत्यनेन र्योहिन् परियोजनायाः (MUJI इत्यस्य मूलकम्पनी) अध्यक्षरूपेण कार्यं कृतम् । अधुना २०२४ तमस्य वर्षस्य अर्धमार्गः अस्ति वर्तमानप्रदर्शनात् न्याय्यं चेत् मुजी इत्यस्य लक्ष्यं प्राप्तुं कठिनम् अस्ति।

वर्तमानदुःखदः चीनीयविपण्ये मुजी इत्यस्य गम्भीरप्रीमियमस्य मूलभूतः अस्ति । चीनीयविपण्ये प्रवेशानन्तरं ब्राण्ड् जापानस्य "निम्नमूल्येन उच्चगुणवत्तायाश्च" स्थितिनिर्धारणात् विचलितः अभवत्, तस्य स्थाने तुल्यकालिकरूपेण सरलेन कच्चेन च मूल्यनिर्धारणरणनीत्या सह, किफायतीविलासिताब्राण्डमार्गं अनुसृत्य चीनदेशस्य मुजी-देशे स्वदेशीय-उत्पादित-वस्तूनाम् मूल्यं जापान-देशस्य अपेक्षया २५%-३०% अधिकं महत्त्वपूर्णं भवति इति आँकडानि दर्शयन्ति ।

प्रारम्भिकेषु दिनेषु ब्राण्डस्य कथा अद्यापि “कथनीया” आसीत् । घरेलुयुवानां सौन्दर्यप्रवृत्तिः जापान-दक्षिणकोरिया-देशयोः गभीररूपेण प्रभाविता अस्ति, तस्य सरल-फैशन-उच्च-गुणवत्तायुक्त-डिजाइन-अवधारणाभिः सह, एकदा घरेलु-श्वेत-कालर-श्रमिकाणां प्रतिष्ठित-परिचयः अभवत् "ब्राण्ड् प्रीमियम" इति दातव्यम् ।

परन्तु "गुणवत्ता-मूल्यानुपातः" प्रवृत्तेः उदयेन सह घरेलुग्राहकाः "ब्राण्ड्" इत्यस्य अनुसरणं न कुर्वन्ति, अन्धरूपेण उपभोगं च कुर्वन्ति । अस्मिन् समये MUJI इत्यस्य मूल्यलाभः नासीत्, न च निरपेक्षगुणवत्ता आसीत्, तस्य उत्पादाः बहुवारं यादृच्छिकनिरीक्षणं उत्तीर्णं कर्तुं असफलाः आसन्, येन अनिवार्यतया दुर्बलं प्रदर्शनं जातम्

मुजी स्पष्टतया मन्दस्थितेः मूलकारणानां विषये अवगतः अस्ति तथा च स्वस्य घरेलुव्यापारदर्शनं परिवर्तयितुं परिश्रमं कुर्वन् अस्ति।

एकं मूल्यनिवृत्तिः२०१४ तः MUJI इत्यनेन चीनदेशे क्रमशः ११ मूल्यकटनानि कार्यान्वितानि पूर्वराष्ट्रपतिः मत्सुजाकी अकिरा चीनदेशस्य विपण्यमूल्यं जापानीविपण्यस्य समकक्षं कर्तुं समायोजितुं निश्चितः अस्ति, परन्तु एतत् लक्ष्यं अद्यापि न प्राप्तम्।

प्रत्यक्षमूल्यकमीकरणस्य अतिरिक्तं मुजी इत्यनेन विविधाः वेषयुक्ताः मूल्यकमीकरणपद्धतयः अपि स्वीकृताः सन्ति । २०१८ तः अस्य चीनीयभण्डाराः ग्राहकानाम् आकर्षणार्थं शीतकालस्य ग्रीष्मकालस्य च छूटस्य ऋतुभिः सह संयोजनाय दीर्घकालीन-छूट-क्षेत्राणि योजितवन्तः । तस्मिन् एव काले शॉपिंग मॉल, भुगतान मञ्चैः, बङ्कैः च सहकार्यं कृत्वा वयं बहुविधं छूटं प्रारब्धवन्तः येन उपभोक्तारः अकल्पनीयं न्यूनमूल्येन शॉपिंग-अनुभवं भोक्तुं शक्नुवन्ति Xiaohongshu इत्यत्र एतादृशानां "ऊन-शॉपिङ्ग्"-साझेदारी-करणाय लोकप्रिय-रणनीतीनां अभावः नास्ति | .

परन्तु मूल्यकटनस्य प्रभावः सीमितः भवति तथा च अल्पकालीनरूपेण एव कार्यप्रदर्शने सुधारं कर्तुं शक्नोति दीर्घकालीनमूल्यकटनेन ब्राण्डमूल्यं क्षतिं प्राप्स्यति।

द्वितीयं ब्राण्ड् पारिस्थितिकीविषये ध्यानं स्थानान्तरयितुं स्वस्य ब्राण्ड् प्रभावं सुदृढं कर्तुं च।स्वस्य मुख्यव्यापारस्य कृते MUJI उत्पादभेदं डिजाइनस्थानीयकरणं च प्रवर्धयति उदाहरणार्थं, बीजिंग-प्रमुख-भण्डारः विभेदित-नवीन-उत्पादानाम् माध्यमेन यातायात-आकर्षयितुं एआइ-स्वादयुक्तानि फ्रेंच-फ्राइस् इत्यादीनां नूतनानां उत्पादानाम् आरम्भं करोति Yunnan store has tie-dye and flowers , ब्राण्ड् IP इत्यस्य विशिष्टतां प्रकाशयति, उपभोक्तृभ्यः ताजगीं निरन्तरं आनयति तथा च दूरं लघु करोति।

स्रोतः - जिओहोंगशु

तृतीयः "पार्श्वव्यापारे प्रवृत्तः" इति ।MUJI इत्यनेन क्रमेण गृहसज्जासेवाः, अपार्टमेण्ट्, सुपरमार्केट्, होटलानि, आर्द्रबाजाराः, भोजनालयाः, कैफे च इत्यादीनि विविधानि व्यावसायिकस्वरूपाणि प्रारब्धानि, यस्य उद्देश्यं विविधस्पर्शबिन्दुद्वारा चीनीयग्राहकानाम् दैनन्दिनजीवने MUJI इत्यस्य अद्वितीयडिजाइनसौन्दर्यसंकल्पनाः गभीररूपेण प्रविष्टाः सन्ति , वयं "MUJI style" इत्यस्य ब्राण्ड् इम्प्रिण्ट् इत्येतत् निरन्तरं सुदृढं कुर्मः।

परन्तु यथानियोजितं न अभवत् , जगति केवलं त्रीणि MUJI HOTELs सन्ति, तेषां प्रभावः च न बृहत्।

मूल्यकटनेन ब्राण्ड्-मूल्यं क्षतिं प्राप्नोति, पारिस्थितिकी-निर्माणं दीर्घकालीन-रक्षणस्य आवश्यकतां जनयति, तथा च पार्श्व-व्यापाराणां कृते उच्च-व्यय-आवश्यकताः आरोपिताः सन्ति ।

द्रष्टुं शक्यते यत् कॉफी-दुकानानि सम्भवतः अस्मिन् क्षणे सरलतमं व्यापार-स्वरूपं वर्तते, यत् "MUJI-शैल्याः" जीवनस्थानं निर्मातुं शक्नोति, ब्राण्ड्-उत्पादानाम् अवधारणानां च प्रदर्शनं प्रसारणं च कर्तुं शक्नोति, तथा च कॉफीयाः न्यून-एकक-मूल्येन सह भावनात्मक-सम्बन्धं स्थापयितुं शक्नोति , high-frequency repurchase and व्यापकस्य उपयोक्तृआधारस्य लक्षणं शक्तिशाली जलनिकासीमार्गः अभवत् ।

०३ काफी केवलं मिथ्या शॉट् अस्ति

मुख्यव्यापारं प्रति यातायातस्य मार्गं प्रेषयितुं पार्श्वव्यापाराणां उपयोगः सिद्धः सामरिकः उपायः अस्ति ।

१९५६ तमे वर्षे मुख्यतया गृहसामग्रीविक्रयणं कुर्वन् IKEA इति संस्था ÄlmHult-नगरस्य IKEA-भण्डारे IKEA-भोजनागारं उद्घाटितवती । पश्चात् IKEA इत्यस्य कठिनसमये IKEA रेस्टोरन्ट्स् इत्यस्य महती भूमिका आसीत्, एक-युआन्-आइसक्रीम, त्रि-युआन्-हॉट्-डॉग्, सदस्यतापत्रैः सह असीमित-कॉफी-पुनर्पूरणं, अद्वितीय-स्वीडिश-मांसपुटं च अनेकेषां उपभोक्तृणां आकर्षणं कृतवन्तः

अद्यत्वे अधिकाधिकाः ब्राण्ड्-संस्थाः एतां व्यापार-रणनीतिं उपयुञ्जते, यातायातस्य आकर्षणार्थं कॉफी-प्रवेशबिन्दुरूपेण उपयुज्यन्ते । २०२४ तमस्य वर्षस्य मार्चमासे गुच्ची इत्यनेन एकस्मिन् एव समये बीजिंग, शाङ्घाई, शेन्झेन्, चेङ्गडु इत्यत्र एकसप्ताहस्य पॉप्-अप-कॉफी-दुकानानि उद्घाटितानि । एप्रिलमासे डेकाथ्लोन्-नगरस्य प्रथमः कॉफी-दुकानः डेकाथ्लोन्-शङ्घाई-वूजियाओचाङ्ग-भण्डारे "भण्डार-मध्ये-भण्डारस्य" रूपेण उद्घाटितः । जुलैमासे शङ्घाई दैमारु विभागीयभण्डारे देशस्य प्रथमं कोचकैफे आधिकारिकतया उद्घाटितम्...

द्रष्टुं शक्यते यत् कॉफी-दुकानानि केवलं सतही-व्यापार-विन्यासः एव, तेषां पृष्ठतः दृश्य-विपणनम् अनुभवात्मक-विपणनम् अपि तेषां प्रवेशस्य मूल-चालक-शक्तयः सन्ति

अफलाइन दृश्यविपणनं "जनाः मालविपणनस्य" विभिन्नतत्त्वानां सहकारिपूर्वकं पुनर्निर्माणं प्रति केन्द्रितम् अस्ति । उत्पादस्य एकरूपतायाः सन्दर्भे "वस्तूनाम्" मध्ये भेदः कर्तुं कठिनं भवति तथा च ब्राण्ड् "क्षेत्रे" अधिकं ध्यानं दास्यति, अर्थात् ब्राण्ड् अवधारणानां वहनार्थं, संप्रेषणार्थं च स्थानं निर्माय, ब्राण्ड् विश्वासस्य माध्यमेन भेदं प्राप्तुं च

यथा, MUJI इत्यस्य कॉफी-दुकानस्य उत्पादेषु “कच्चा नारिकेले लट्टे, बकस्य मलस्य स्वादः च” इत्यादीनि समरूपाः उत्पादाः अपि सन्ति । एकमेव वस्तु यत् भिन्न-उत्पाद-रूपेण कार्यं कर्तुं शक्नोति तत् अस्ति यत् एतत् भिन्ननगरेषु एव सीमितम् अस्ति, परन्तु अधिकांश-भण्डारेषु केवलं द्वौ आदर्शौ स्तः, येषु तुल्यकालिकरूपेण अल्पः अनुपातः भवति दृश्यपक्षे "MUJI शैली" इत्यस्य निर्माणं निरन्तरं करोति तथा च उपभोक्तृभ्यः अद्वितीयशैल्या मुख्यब्राण्ड् प्रभावरूपेण च आकर्षयितुं शक्नोति ।

सुझौ-नगरे एतत् "पॉप-अप" अपि नूतनव्यापारस्वरूपस्य परीक्षा अस्ति ।"प्रथमः" पॉप-अप-भण्डारः इति अतिरिक्तं, एतत् प्रथमवारं अपि अस्ति यत् Café MUJI इत्यनेन भण्डार-निर्माणे MUJI-सौन्दर्यशास्त्रेण सह नगरीय-विशेषतानां संयोजनं कृतम्, तथा च प्रथमवारं उपभोक्तृभ्यः स्वतन्त्र-कॉफी-दुकानरूपेण प्रस्तुतम् अस्ति पूर्वं नियमितः कैफे मुजी प्रायः २०० वर्गमीटर् व्यासस्य स्वतन्त्रः भण्डारः आसीत्, अथवा भण्डारस्य रूपेण विद्यमानः आसीत् ।

यदि परीक्षणं सफलं भवति तर्हि Café MUJI भविष्ये नगरीयविशेषभण्डारस्य सीमितसंस्करणस्य च माध्यमेन कॉफीयाः प्रीमियमस्थानस्य समर्थनं कर्तुं शक्नोति;

परन्तु कॉफी इत्यस्य पार्श्वव्यापारः मुख्यव्यापारस्य स्थाने गन्तुं न शक्नोति ।यातायाततः मुख्यब्राण्डग्राहकपर्यन्तं परिवर्तनं प्राप्तुं निजीक्षेत्रपारिस्थितिकीतन्त्रस्य प्रभावीरूपेण परिपालनं च कठिना आव्हाना अस्ति ।मुख्याः उत्पादाः एतां यातायातस्य तरङ्गं कथं सम्भालितुं शक्नुवन्ति इति प्रश्नः यस्य विषये MUJI इत्यनेन तत्कालं चिन्तनीयम् अस्ति उत्तरं ब्राण्ड्-नाम्नि समाविष्टं भवितुम् अर्हति।

भवान् काफीं निर्माति वा किराणां विक्रयणं करोति वा, "मुद्रा" इत्यस्य अतिरिक्तं भवतः "उत्तमानि उत्पादनानि" अपि भवितुमर्हन्ति ।मुजी-उत्पादानाम् विक्रयणं न भवति इति कारणं न तु उपभोक्तारः धनं व्ययितुं न इच्छन्ति, अपितु ते अनिच्छन्ति इति कारणतः to spend "not worth the money" यदा धनस्य विषयः आगच्छति तदा धनस्य मूल्यं MUJI उत्पादानाम् "मूलकारणम्" अस्ति।

चीनीयविपण्ये विशिष्टतां प्राप्तुं ब्राण्डः निर्णायकः कारकः न भवति .

अपि च, वर्तमानप्रवृत्तिः दृष्ट्वा सीमापार-कॉफी-विपणने प्रवृत्तानां ब्राण्ड्-सङ्ख्या भविष्ये न्यूनतां न अपितु केवलं वर्धते एव । यदा एषा विपणनपद्धतिः क्रमेण समरूपः भवति तदा ताजगी क्षीणः भवति तथा च यातायातस्य क्षीणता भवति ये उपभोक्तृणां नूतनं रोचन्ते, पुरातनं च अप्रियं कुर्वन्ति, तेषां कृते ब्राण्डस्य उत्पादस्य च "स्थानयोः" मध्ये एव तिष्ठितव्यम्।