समाचारं

मानवरूपिणः रोबोट् व्यावहारिकप्रशिक्षणार्थं कारखाने प्रविशन्ति (चीनदेशे अभिलेखिताः) ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे मानवरूपस्य रोबोट् इत्यस्य UBTECH औद्योगिकसंस्करणं प्रशिक्षणार्थं कार्यशालायां प्रविशति इति दृश्यते ।
छायाचित्रं Zheng Xuexiong (जनदृष्टिः)
लघुपदं स्वीकृत्य मानवरूपः रोबोट् कारशरीरस्य वामभागे आगत्य अग्रे पृष्ठे च द्वारस्य तालानां गुणवत्तानिरीक्षणं शीघ्रमेव सम्पन्नवान् स्थगितस्य अनन्तरं सः स्वबाहुं कारशरीरे प्रसारयति, कटिबन्धं १८० अंशं पृष्ठतः परिभ्रमति, पञ्चाङ्गुलीभिः सीटमेखलां धारयति, अधः आकर्षयति च एते परीक्षणपरिणामाः वास्तविकसमये कारखानस्य बुद्धिमान् निर्माणप्रबन्धनप्रणाल्यां अपलोड् कृताः सन्ति।
बहुकालपूर्वं UBTECH औद्योगिकमानवरूपिणः रोबोट्-इत्येतत् व्यावहारिकप्रशिक्षणार्थं Hefei, Anhui-नगरस्य Weilai-कारखानस्य असेंबली-कार्यशालायां प्रवेशं कृत्वा, वाहन-उत्पादन-कारखाने गुणवत्ता-निरीक्षणं सम्पन्नं कर्तुं मनुष्यैः सह सहकार्यं कृतवन्तः
"कारखानाभ्यन्तरे प्रशिक्षणस्य अर्थः अस्ति यत् मानवरूपिणः रोबोट् प्रयोगशालां त्यक्त्वा वास्तविकं वाहननिर्माणवातावरणं प्रति आगच्छन्ति। विधानसभारेखायां दृश्यदत्तांशं संग्रह्य ते कम्पनीयाः उत्पादनस्य आवश्यकतां अवगन्तुं, स्वपुनरावृत्ति उन्नयनं सम्पूर्णं कर्तुं, आधिकारिकस्य सज्जतां कर्तुं च शक्नुवन्ति job'." इति यूबीटेक प्रौद्योगिक्याः उपाध्यक्षः शोधसंस्थायाः कार्यकारीडीनः च जिओ जिचाओ अवदत्।
उत्पादनकार्यशालासु औद्योगिकरोबोट्-बाहुः इत्यादयः औद्योगिक-रोबोट्-इत्येतत्, वेल्डिंग्-पेन्टिङ्ग्-रोबोट्-इत्येतत् च अधुना असामान्यं न भवति । मानवरूपिणः रोबोट् कथं भिन्नाः सन्ति ?
तुलने पारम्परिकाः औद्योगिकरोबोट् न्यूनबुद्धियुक्ताः भवन्ति तथा च केवलं नियतप्रक्रियाकार्यं कर्तुं शक्नुवन्ति तथापि लचीलसङ्घटनादिषु जटिलपरिदृश्येषु कार्याणि प्रभावीरूपेण सम्पन्नं कर्तुं कठिनाः भवन्ति
पारम्परिक औद्योगिकरोबोट् इत्यनेन सह पूर्णं कर्तुं कठिनं कार्येषु वयं विशेषज्ञतां प्राप्नुमः इति जियाओ जिचाओ अवदत् ।
चलितुं पादौ उत्थापनं, स्थगितुं, भ्रमणं च, दृग्निरीक्षणम्... एतानि क्रियाणि सरलाः प्रतीयन्ते, परन्तु तकनीकीसंशोधनं कथमपि सुलभं नास्ति।
मनुष्याणां इव मानवरूपस्य रोबोट् इत्यस्य प्रत्येकं चालनं सन्धिसहाय्यात् अविभाज्यम् अस्ति । यदा ते प्रथमवारं मानवरूपिणः रोबोट्-विकासं आरब्धवन्तः तदा दलस्य सर्वाधिकं चिन्ता आसीत् यत् तेषां कृते उपयुक्तानि रोबोट्-सन्धिः न प्राप्यन्ते स्म
सर्वो चालकः रोबोट् इत्यस्य संयुक्तचालकः अस्ति तथा च रोबोट् इत्यस्य गतिक्षमतां निर्धारयति इति प्रमुखः घटकः अपि अस्ति । मानवरूपेषु रोबोट्-मध्ये ५०-१०० प्रकाराः उच्चशक्तियुक्ताः सर्वोड्राइव्-भागाः प्रयुक्ताः सन्ति, न्यूनशक्तियुक्ताः सर्वो-ड्राइव्-भागाः च ४०-८० प्रकाराः सन्ति
निरन्तरं प्रौद्योगिकीसंशोधनस्य माध्यमेन यूबीटेकेन लघु-टॉर्क्-सूक्ष्म-सर्वो-ड्राइव्-इत्यस्य उच्च-विस्फोटक-बृहत्-टॉर्क्-सर्वो-ड्राइव्-पर्यन्तं अनुसन्धानं, विकासं, व्यावसायिकीकरणं च सम्पन्नं कृतम्, येन सर्वो-ड्राइव-घटकानाम् स्थानीयकरण-दरः ४०% तः ९०% तः अधिकं यावत् वर्धितः
"हारमोनिक-रोटरी सर्वो-ड्राइव्-इत्यस्य उच्च-टोर्क्-घनत्वं, लघु-आकारः, लघुभारः, द्रुत-प्रतिक्रिया-वेगः च भवति । रोबोट्-इत्यस्य बाहू-पादौ लघुतराः सन्ति, सः अधिकं स्वतन्त्रतया गन्तुं शक्नोति, परिवहन-आदि-भार-कार्य-कार्यं कुर्वन् सः अधिकं स्थिरः भवति तथा क्रमाङ्कनम्।" जियाओ जिचाओ इत्यनेन उदाहरणं दत्तम्, "वयं अस्य तथ्यस्य लाभं गृह्णामः यत् रोबोट् लचीलेन विच्छेदनं कर्तुं शक्यते तथा च 'हस्त', 'पाद' इत्यादीनां अन्त्यप्रभावकानां मॉड्यूलर डिजाइनं कर्तुं शक्यते उदाहरणार्थं वयं भिन्नानि ' डिजाइनं कुर्मः। हस्ताः' रोबोट् कृते यथा मानवसदृशः पञ्चाङ्गुलीयः निपुणः हस्तः द्विअङ्गुलीग्राहकः च भिन्न-भिन्न-संयोजन-विधिभिः आवश्यकतानुसारं कदापि अन्त्य-प्रभावकं प्रतिस्थापयितुं शक्यते।”.
कारकाचद्वारसीलस्थापनसमये दृष्टिबाधं विना कार्यं कथं सम्पन्नं कर्तव्यम्? मानवरूपिणः रोबोट् पर्यावरणस्य बोधं कर्तुं दत्तांशसमर्थनस्य उपयोगः कथं करणीयः?
सुविकसितानां निपुणानां च "अङ्गानाम्" अतिरिक्तं मानवरूपेषु रोबोट्-इत्यस्य स्मार्टस्य अध्ययनशीलस्य च "बुद्धिमस्तस्य" अपि आवश्यकता वर्तते । बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादिषु क्षेत्रेषु प्रतिभाः मानवरूपिणः रोबोट्-इत्येतत् औद्योगिकनिर्माणपरिदृश्यानां कृते एल्गोरिदम्-माध्यमेन बृहत्-माडल-योजनां कर्तुं रणनीतयः अनुकूलितुं च प्रशिक्षयन्ति
उदाहरणार्थं, उच्चस्तरीयपर्यावरणशब्दार्थसूचनाः निष्कास्य स्थानिकस्थानिकसम्बन्धानां स्थापनां कृत्वा मानवरूपी रोबोट्-जनानाम् पर्यावरणस्य दृश्यानां च अवगमनं वर्धयितुं शब्दार्थदृश्य-सञ्चार-प्रौद्योगिक्याः निर्माणं भवति "शब्दार्थसञ्चारमाध्यमेन मानवरूपिणः रोबोट् जानन्ति यत् तेषां किं कर्तव्यम्, स्वायत्तरूपेण कार्याणि समयनिर्धारणं कुर्वन्ति, विभिन्नेषु कार्यशालासु भिन्नानि कार्याणि कुर्वन्ति च।"
खिडकीसीलस्य स्थापना, इञ्जिनहबमोटरस्य संयोजनं, वातानुकूलनयंत्रस्य घनीभूतस्य लीकेजस्य जाँचः... विभिन्नानां कारकम्पनीनां मानवरूपी रोबोट्-इत्यस्य भिन्नाः आवश्यकताः सन्ति, अतः कारखाना-अन्तर्गत-प्रशिक्षणं महत्त्वपूर्णम् अस्ति "कारकम्पनयः मानवरूपी रोबोट् कृते सत्यापनस्य परीक्षणस्य च परिदृश्यं प्रदास्यन्ति, येन ते आँकडानां संग्रहणं कर्तुं शक्नुवन्ति, एल्गोरिदम्स् पुनरावृत्तिं कर्तुं शक्नुवन्ति, तथा च प्रदर्शने सुधारं कर्तुं शक्नुवन्ति यत् UBTECH इत्यनेन Dongfeng Liuzhou Automobile Co., Ltd., FAW-Volkswagen Qingdao Company, इत्यनेन सह सहकार्यं कृतम् अस्ति।" Geely तथा अन्येषां वाहनकम्पनीनां वास्तविकनिर्माणे ध्यानं दत्तुं Scene update iteration algorithm इत्यनेन प्रदर्शने अधिकं सुधारः भवति। अस्मिन् वर्षे एव मानवरूपिणां रोबोट्-इत्यस्य प्रथमः समूहः वितरितः भविष्यति, वाहननिर्माणकार्यशालासु कार्यं च गृह्णीयात् इति अपेक्षा अस्ति ।
मानवरूपस्य रोबोट् इत्यस्य निर्माणे ७,००० तः अधिकाः भागाः आवश्यकाः भवन्ति । अन्तिमेषु वर्षेषु गुआङ्गडोङ्ग-प्रान्ते मानवरूपी रोबोट्-उद्योगस्य सक्रियरूपेण परिनियोजनं कृतम्, अनेकेषु प्रमुखप्रौद्योगिकीषु सफलताः प्राप्ताः, आपूर्तिशृङ्खलायां च अधिकाधिकं सुधारः कृतः, गतवर्षस्य अगस्तमासपर्यन्तं ग्वाङ्गडोङ्ग-नगरे ३९ सम्बद्धाः कम्पनयः आसन् अस्मिन् वर्षे प्रथमार्धे गुआङ्गडोङ्ग-प्रान्तीय-उद्योग-सूचना-प्रौद्योगिकी-विभागेन भविष्यस्य बुद्धिमान्-उपकरण-उद्योग-समूहानां संवर्धनार्थं कार्य-योजनायाः घोषणा कृता, यत्र प्रस्तावः कृतः यत् २०३५ तमे वर्षे गुआङ्गडोङ्ग-प्रान्तः भविष्यस्य बुद्धिमान्-उपकरण-उद्योगानाम् यथा-भविष्यस्य वैश्विक-नवीन-विकास-केन्द्रं भविष्यति मानवरूपिणः रोबोट्, एयरोस्पेस् उपकरणानि, गहनसमुद्रस्य उपकरणानि, गहने पृथिव्याः उपकरणानि च । (People’s Daily इति संवाददाता वाङ्ग युन्ना)
स्रोतः- जनदैनिकः - जनदैनिकः
प्रतिवेदन/प्रतिक्रिया