समाचारं

Style3D इत्यनेन विदेशेषु Just Style इति मान्यतां प्राप्तम्, त्रयः प्रमुखाः पुरस्काराः अपि प्राप्ताः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Style3D इत्यनेन २०२४ तमे वर्षे Just Style इत्यस्मिन् नवीनता, उत्पादप्रक्षेपणं, अनुसन्धानविकासः (R&D) च इति विषये त्रयः प्रमुखाः पुरस्कारसम्मानाः प्राप्ताः । फैशनस्य डिजिटलविकासस्य चालने स्वस्य नेतृत्वं प्रदर्शयन्।

Just-Style.com विश्वस्य प्रसिद्धेषु B2B वेबसाइट्-मध्ये अन्यतमम् अस्ति तथा च परिधान-क्रयणस्य वस्त्र-उद्योगस्य च व्यावसायिक-वार्ता-विश्लेषण-मञ्चः अस्ति, यत्र प्रतिवर्षं 55 मिलियन-उद्योग-व्यावसायिकानां वैश्विक-पाठकवर्गः अस्ति

उत्कृष्टतायाः कृते जस्ट् स्टाइल् पुरस्कारः ग्लोबलडाटा इत्यस्य व्यापारबुद्ध्या संचालितः स्वतन्त्रः मान्यताकार्यक्रमः अस्ति । पुरस्कारस्य उद्देश्यं विश्वे एतादृशानां कम्पनीनां मान्यतां, मान्यतां च दातुं वर्तते ये सक्रियरूपेण परिवर्तनं चालयन्ति, अग्रे-चिन्तकाः, नवीनाः च सन्ति। उत्कृष्टतायाः कृते जस्ट् स्टाइल् पुरस्कारः उद्योगस्य बृहत्तमेषु, प्रतिष्ठिततमेषु, सुप्रसिद्धेषु च कार्यक्रमेषु अन्यतमः अस्ति । एडिडास्, एच् एण्ड् एम, लाइक्रा, सेन्ट्रिक्, जीनोलॉजिया, अल्वानोन् इत्यादीनि बहवः शिरःवस्त्रसम्बद्धाः कम्पनयः पुरस्कारं प्राप्तवन्तः ।

नवीनतायाः दृष्ट्या Style3D इत्यस्य AI-सञ्चालितस्य "AI+3D+AI" मूल्यशृङ्खलायाः प्रशंसा अभवत्, यस्याः विश्वासः आसीत् यत् फैशन-उद्योगस्य डिजाइन-नियोजनं, मार्केट्-टू-मार्केट्-रणनीतिं, निर्माण-विधिं च परिवर्तयति उन्नत ए.आई.

उत्पादस्य प्रक्षेपणस्य दृष्ट्या Style3D AI उत्पादाः निर्णायकमण्डलेन अत्यन्तं मान्यतां प्राप्तवन्तः Style3D iCreate डिजाइनर-जनानाम् AI-जनित-वस्त्र-प्रतिमानं डिजाइन-प्रेरणा च प्रदाति, येन नवीनतां रचनात्मकतां च प्रवर्धयति उच्च-सटीकता-3D-प्रतिरूपण-आधारितं Style3D iWish अधिकं यथार्थ-वस्त्र-सामग्री तथा वास्तविक-जीवनस्य प्रयास-प्रभावं प्राप्तुं शक्नोति, डिजाइन-दक्षतां विपणन-प्रदर्शनं च सुधारयितुं साहाय्यं कर्तुं शक्नोति, तथा च वस्त्र-उद्योगं विपण्यं प्रति शीघ्रं प्रतिक्रियां दातुं साहाय्यं कर्तुं शक्नोति

शोधनिवेशस्य दृष्ट्या Style3D इत्यनेन बहुवर्षेभ्यः SIGGRAPH तथा SIGGRAPH Asia इत्यत्र बहुविधाः पत्राः प्रकाशिताः सन्ति, येषां कृते तान्त्रिकपत्रेषु द्वे निर्णायकमण्डलं प्रभावितवन्तः ., अन्यः अभिनवस्वचालितवस्त्रप्रारम्भव्यवस्थायाः अग्रणीः अभवत् । निर्णायकमण्डलस्य मतं यत् Style3D इत्यस्य तकनीकीसंशोधनं ग्राफिक्स-एल्गोरिदम्-कृते मापनीयतां प्रदाति तथा च परिधान-उद्योगे अधिक-प्रभाविणी-डिजाइन-प्रक्रियाः, व्यय-बचनां च आनेतुं अतीव सम्भाव्यते

Just Style विशेषतया कथयति यत्: Style3D सम्पूर्णं फैशनमूल्यशृङ्खलां कवरं कृत्वा अन्त्यतः अन्तः डिजिटलसमाधानं निर्मातुं उद्योगसाझेदारैः सह सहकार्यं कर्तुं प्रतिबद्धः अस्ति। एषः समग्रः दृष्टिकोणः सुनिश्चितं करोति यत् Style3D उत्पादानाम् प्रत्येकं पुनरावृत्तिः न केवलं उद्योगस्य मानकान् पूरयति अपितु अतिक्रमयति। जस्ट् स्टाइल् एक्सीलेन्स अवार्ड्स् इत्यनेन परिधान-वस्त्र-उद्योगे नवीनतायां अग्रणीः व्यक्तिः कम्पनीः च मान्यतां प्राप्नुवन्ति । Style3D इत्यस्य त्रयेषु क्षेत्रेषु उत्कृष्टता नूतनानां उद्योगप्रवृत्तीनां मानकानां च निर्धारणे तस्य नेतृत्वं सिद्धयति।

Style3D संस्थापकः मुख्यकार्यकारी च Liu Chen उक्तवान् यत् "Just Style इति पुरस्कारश्रृङ्खलाद्वारा मान्यतां प्राप्तवन्तः वयं अतीव गौरवं प्राप्नुमः। एतत् न केवलं अस्माकं दलस्य परिश्रमस्य मान्यता अस्ति, अपितु Style3D इत्यस्य तकनीकीबलस्य वैश्विकप्रदर्शनम् अपि अस्ति। वयं निरन्तरं उपयोगं करिष्यामः this honor as motivation , with AI and 3D technology as the core, अधिकं उन्नतं डिजिटल इञ्जिनं निर्मान्ति तथा च वैश्विकफैशन उद्योगस्य डिजिटलरूपान्तरणस्य अभिनवविकासस्य च नेतृत्वं कुर्वन्ति।

एआई नवीनतातः उत्पादप्रयोगपर्यन्तं नवीनप्रौद्योगिकीसंशोधनपर्यन्तं, Style3D सदैव परिधानकम्पनीनां प्रौद्योगिक्या सह सशक्तीकरणं, एआइ तथा 3D प्रौद्योगिक्याः माध्यमेन डिजाइननवाचारं सशक्तीकरणं, डिजिटलनिर्माणप्रक्रियाणां अनुकूलनं, स्मार्टसप्लाईशृङ्खलानां निर्माणं, तथा च कम्पनीभ्यः अधिकानि डिजिटलसाधनं तथा च Better प्रदातुं केन्द्रीकृतवान् अस्ति समाधानं। अस्माकं दृढं विश्वासः अस्ति यत् प्रौद्योगिक्याः निरन्तरं नवीनता, अनुप्रयोगः च फैशन-उद्योगं अग्रे सारयिष्यति, अधिकं कुशलं, बुद्धिमान्, पर्यावरण-अनुकूलं च भविष्यं प्राप्स्यति |.

(स्रोतः : वित्तीयव्यापारसूचना)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया