समाचारं

६,००० युआन् मूल्येन क्रीताः "नियतमूल्यं" सुवर्णस्य आभूषणं ६ ग्रामात् न्यूनम् आसीत्...

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Yangcheng Evening News] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
किं प्रस्थानम् ! मया ६,००० युआन् अधिकेन क्रीतस्य "नियतमूल्येन" सुवर्णस्य भारः वस्तुतः केवलं ५.२८ ग्रामः एव आसीत् ।
एषा घटना बहुकालपूर्वं न घटिता यदा चेन् महोदयेन बैयुन्-मण्डलस्य सुवर्ण-आभूषण-भण्डारे ठोस-सुवर्ण-वलय-कङ्कणं च कुलमूल्येन ६,६०९ युआन्-मूल्येन क्रीतवान् यतः भण्डारः "नियतमूल्येन" सुवर्णस्य विक्रयं करोति, तस्मात् चेन् महोदया शॉपिङ्ग्-कर्मचारिभ्यः बहुवारं पृष्टवती यत् तत्र सम्बद्धानां वलयानां, कङ्कणानां च भारस्य विषये, परन्तु सा अङ्गीकृता
अतः चेन् महोदया अन्यैः पद्धतिभिः क्रीतस्य सुवर्णस्य तौलनं कृतवती । परिणामाः तां आश्चर्यचकितवन्तः - वलयस्य भारः ०.८८ ग्रामः, कङ्कणस्य भारः च ४.४ ग्रामः आसीत् । कुलमूल्यं भारं च आधारीकृत्य गणितं सुवर्णस्य एककमूल्यं १,१३७ युआन्/ग्रामं १,२७५ युआन्/ग्रामं च भवति, यत् क्रयणदिने सुवर्णस्य विपण्यमूल्यात् बहु अधिकम् अस्ति
चेन् महोदयायाः मतं यत् भण्डारः विक्रीतस्य सुवर्णस्य आभूषणस्य भारं गोप्य उपभोक्तृभ्यः भ्रमम् अयच्छत् । तत्क्षणमेव सा बैयुन्-जिल्ला-बाजार-निरीक्षण-ब्यूरो-इत्यत्र शिकायतम् ।
कानूनप्रवर्तनपदाधिकारिभिः निरीक्षणानन्तरं तत्र सम्बद्धैः व्यापारिभिः विक्रयणार्थं गहनानां लेबल्-पत्रेषु, यथा शुद्धसुवर्णवलयः, शुद्धसुवर्णस्य हेटियनजेड्वलयः च, केवलं उत्पादस्य नाम, मूल्यानि, अन्यसूचनाः च आसन्, परन्तु भारं न सूचयन्ति स्म स्थलनिरीक्षणस्य आधारेण चेन् महोदयेन प्रदत्तानां प्रमाणानां च आधारेण चेन् महोदयेन निवेदिताः विषयाः सत्याः इति पुष्टिः अभवत्।
"चीनगणराज्यस्य उपभोक्तृअधिकारसंरक्षणकानूनस्य कार्यान्वयनविषये नियमानाम्" अनुसारं बैयुनजिल्लाबाजारनिरीक्षणब्यूरो इत्यनेन सम्बद्धव्यापारिणं प्रति सुधारसूचना जारीकृता, यत्र प्रतिवादीं समयसीमायाः अन्तः सुधारं कर्तुं आदेशः दत्तः विक्रीतवस्तूनाम् सुवर्णभारेन चिह्नितं भवितुमर्हति तथा च उपभोक्तृभ्यः ध्यानं दातुं अन्यसूचनाः च स्मर्यन्ते .
बैयुन-जिल्ला-बाजार-निरीक्षण-ब्यूरो-संस्थायाः प्रासंगिक-कर्मचारिभिः उक्तं यत् उत्पाद-लेबल्-सत्यं व्यापकं च नास्ति, तथा च, तत्र सम्बद्धः व्यापारी चेन्-महोदयाय "नियतमूल्येन" सुवर्णस्य भारं स्पष्टतया व्याख्यातुं पहलं न कृतवान्, यत् सुश्री-चेन्-महोदयाय उल्लङ्घनं कृतवान् चेन् इत्यस्य अधिकारः यत् सः सूचितं विकल्पं कर्तुं शक्नोति।
मध्यस्थतायाः अनन्तरं तत्र सम्बद्धः व्यापारी चेन्-महोदयायाः पुनरागमनस्य, धनवापसीयाः च अनुरोधं स्वीकृतवान् ।
गुआंगझौ मार्केट सुपरविजन ब्यूरो उपभोक्तृभ्यः स्मरणं करोति यत् -
●सुवर्णं, आभूषणं च इत्यादीनां बहुमूल्यवस्तूनाम् क्रयणकाले, निपटनार्थं प्रयुक्ता मूल्यनिर्धारणपद्धतिः यथापि भवतु, व्यापारिभ्यः लेनदेनस्य रसीदे वस्तुनां मूल्यं, वजनं, ग्रेडं, सूक्ष्मता च इत्यादीनां प्रमुखसूचनाः सूचयितुं अपेक्षितुं शक्यते
●यदि भवतः भारस्य विषये किमपि प्रश्नं अस्ति तर्हि भवन्तः तस्य स्थाने एव पुनः तौलनं कर्तुं आग्रहं कर्तुं शक्नुवन्ति तथा च तस्य क्रयणं कर्तुं निर्णयं कर्तुं पूर्वं स्पष्टतया तस्य जाँचं कर्तुं शक्नुवन्ति;
●लेनदेनटिप्पणीं सम्यक् स्थापयन्तु येन विवादस्य सन्दर्भे तथ्यं पुनर्स्थापयितुं स्वस्य वैधाधिकारस्य हितस्य च रक्षणार्थं पूर्णतया प्रमाणं दातुं शक्नुथ।
यदि वार्तायां उपभोक्तृविवादं प्राप्तुं न शक्यते तर्हि भवान् गुआंगझौ-बाजार-निरीक्षण-सार्वजनिक-खातेः "अहं शिकायतुं इच्छामि" इति स्तम्भस्य माध्यमेन शिकायतुं रिपोर्ट् कर्तुं च शक्नोति अथवा 12315/12345 हॉटलाइनं कृत्वा समये शिकायतुं रिपोर्ट् कर्तुं च शक्नोति।
कानूनी कडि
"चीनगणराज्यस्य उपभोक्तृअधिकारसंरक्षणकानूनस्य कार्यान्वयनविषये नियमानाम्" अनुच्छेद 9 तथा 10 इत्यस्य अनुसारं यत् 1 जुलाई 2024 तः प्रभावी भविष्यति, संचालकाः यथार्थतया व्यापकतया च सुलभतया अवगन्तुं पद्धतेः उपयोगं कुर्वन्तु उपभोक्तृभ्यः सेवासम्बद्धसूचनाः प्रदातुं, संचालकाः, प्रासंगिकराष्ट्रीयविनियमानाम् अनुसारं, उत्पादस्य नाम, मूल्यं मूल्यनिर्धारणं च एककं वा सेवावस्तूनाम्, सामग्रीं, मूल्यं मूल्यनिर्धारणविधिं च अन्यसूचनाः च स्पष्टतया सूचयिष्यन्ति; यथा मूल्यचिह्नानि पूर्णानि सन्ति, सामग्री सत्या समीचीना च भवति, तथा च परिचयः स्पष्टः नेत्रयोः आकर्षकः च भवति।
स्रोत |.यांगचेंग इवनिंग न्यूज, जिन्यांग डॉट कॉम, यांगचेंग स्कूल
पाठ एवं चित्र |
प्रतिवेदन/प्रतिक्रिया