समाचारं

नेटिजनस्य स्नातकोत्तरपदवीपत्रं कूरियरकम्पनीद्वारा यदृच्छया विदीर्णं जातम् यदि मम डिप्लोमा नष्टः अथवा क्षतिग्रस्तः भवति तर्हि मया किं कर्तव्यम्?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एकः नेटिजनः सामाजिकमाध्यमेषु प्रकाशितवान् यत् परिवहनकाले तस्य स्नातकोत्तरस्य डिप्लोमा, उपाधिप्रमाणपत्रं च विदीर्णं जातम्। अन्ते एक्स्प्रेस् कम्पनी ग्राहकश्च क्षतिपूर्तिविषये सहमतिम् अकुर्वत्, विषयस्य सम्यक् समाधानार्थं च प्रयतन्ते स्म ।
अतः, बहुसंख्यकस्नातकानाम् कृते, एकदा स्नातकप्रमाणपत्रं, उपाधिप्रमाणपत्रं च, ये शैक्षणिकस्तरस्य प्रतीकाः महत्त्वपूर्णाः दस्तावेजाः सन्ति, नष्टाः वा क्षतिग्रस्ताः वा भवन्ति चेत्, तेषां स्थाने अन्यं स्थापयितुं शक्यते वा? कथं तस्य निवारणं कर्तव्यम् ?
मीडिया-समाचार-अनुसारं अगस्त-मासस्य ८ दिनाङ्के अपराह्णे चीनी-विज्ञान-अकादमी-विश्वविद्यालयस्य कर्मचारिभिः स्पष्टं कृतम् यत् मूलदस्तावेजाः पुनः निर्गन्तुं न शक्यन्ते, परन्तु ते तत्सम्बद्धानि सामग्रीनि प्रदातुं शक्नुवन्ति यत् छात्राः विद्यालयात् स्नातकपदवीं प्राप्तवन्तः, प्राप्तवन्तः च इति सिद्धयितुं शक्नुवन्ति एकः उपाधिः । एषः बिन्दुः "साधारण उच्चशिक्षासंस्थानां प्रशासनिकविनियमानाम्" अनुच्छेद 39 मध्ये निर्धारितः अस्ति यत् "यदि स्नातकत्वं, समाप्तिः, विद्यालयत्यागप्रमाणपत्राणि, उपाधिप्रमाणपत्राणि च नष्टानि वा क्षतिग्रस्ताः वा भवन्ति तर्हि व्यक्तिगतप्रयोगे विद्यालयः सत्यापनानन्तरं तत्सम्बद्धं प्रमाणपत्रं निर्गच्छेत् .प्रमाणपत्रं प्रमाणपत्रस्य वैधता मूलप्रमाणपत्रस्य समाना भवति।”
तदतिरिक्तं शिक्षामन्त्रालयेन २०१४ तमे वर्षे "उच्चशिक्षासंस्थानां शैक्षणिकप्रमाणपत्रसम्बद्धानां विषयाणां नियमनविषये शिक्षामन्त्रालयस्य सामान्यकार्यालयस्य सूचना" इत्यत्र अपि शैक्षणिकप्रमाणपत्राणां समानवैधतायाः उपरि अधिकं बलं दत्तं तथा च स्पष्टतया उक्तं यत् शैक्षणिकप्रमाणपत्रं भवितुमर्हति मूलशैक्षणिकप्रमाणपत्रस्य समानं भवतु, तथा च अग्रेशिक्षा, रोजगारः, नौकरीप्रवर्धनादिषु प्रमुखलिङ्केषु समानरूपेण व्यवहारः करणीयः।
△महाविद्यालयानां विश्वविद्यालयानाञ्च शैक्षणिकप्रमाणपत्राणां मानकीकरणसम्बद्धविषयेषु शिक्षामन्त्रालयस्य सामान्यकार्यालयस्य सूचना।
अस्मिन् विषये Xiaoxiang Morning News इत्यस्य एकः संवाददाता हुनान्-नगरस्य एकस्मिन् विश्वविद्यालये एकेन परामर्शदातृणाम् अग्रे परामर्शं कृतवान्, यः उपर्युक्तसूचनायाः सटीकतायाः अपि पुष्टिं कृतवान् तथा च अवदत् यत् विद्यालयः न केवलं स्नातकानाम् कृते शैक्षणिकप्रमाणपत्रसेवाः प्रदाति, अपितु माध्यमेन शैक्षणिकप्रमाणपत्रसेवाः अपि प्रदाति विद्यालयस्य अभिलेखागारस्य आधिकारिकजालस्थलं तथा अन्येषां माध्यमानां कृते स्नातकानाम् सुविधाजनकजाँच-प्रक्रियासेवाः प्रदातुं शक्नुवन्ति येन प्रत्येकः स्नातकः आवश्यकतायां समये वैधशैक्षणिकप्रमाणपत्राणि प्राप्तुं शक्नोति।
△हुनान सामान्य विश्वविद्यालयस्य अभिलेखागारस्य आधिकारिकजालस्थलस्य अन्तरफलकम्।
स्नातकप्रमाणपत्रे यः सङ्ख्या अस्ति सः न केवलं छात्रस्य परिचयप्रमाणपत्रं भवति, अपितु शिक्षामन्त्रालयेन प्रत्येकं स्नातकं प्रति निर्गतः "परिचयसङ्केतः" अपि भवति यदि आकस्मिकतया नष्टः अथवा क्षतिग्रस्तः भवति तर्हि मूलस्नातकप्रमाणपत्रं उपाधिप्रमाणपत्रं च प्रतिस्थापयितुं न शक्यते। अवश्यं, देशे विश्वविद्यालयैः च एकां सम्पूर्णा व्यवस्था स्थापिता यत् स्नातकाः अद्यापि तेषां प्रमाणपत्राणां नष्टस्य अथवा क्षतिग्रस्तस्य अनन्तरं स्वस्य वैधाधिकारस्य हितस्य च रक्षणार्थं प्रासंगिकसेवाद्वारा समतुल्यप्रमाणीकरणसामग्रीः प्राप्तुं शक्नुवन्ति।
जिओक्सियांग मॉर्निंग न्यूज रिपोर्टर झोंग जिनहान
स्रोतः : Xiaoxiang प्रातः समाचार
प्रतिवेदन/प्रतिक्रिया