समाचारं

डी-Xiaomi इत्यस्य अनन्तरं नाइन कम्पनी अग्रिमः DJI भविष्यति वा?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः अन्तर्जाल जियांघु लेखकः लियू ज़िचेङ्ग

अगस्तमासे प्रवेशानन्तरं अर्धवार्षिकप्रतिवेदनानि एकत्र सङ्गृह्यन्ते इति ऋतुः ।

अहं कतिपयानां कम्पनीनां अर्धवार्षिकप्रतिवेदनानि अवलोक्य अतीव रोचकं वित्तीयप्रतिवेदनं दृष्टवान्, कम्पनी क्रमाङ्कः ९ इति ।

तत्सत्यम्, एतत् उच्चस्तरीयं ९ क्रमाङ्कस्य विद्युत्कारम् अस्ति ।

अस्याः कम्पनीयाः रोचकतायाः कारणं अस्ति यत् तस्याः मुख्यं घरेलुं उत्पादं द्विचक्रीयविद्युत्वाहनानि सन्ति, तथा च विदेशेषु विपण्येषु विद्युत् स्केटबोर्ड्, बैलेन्स स्कूटर च विक्रयति, एषा वास्तवमेव चीनदेशस्य अमेरिकादेशस्य च जनानां यात्रायाः आवश्यकताः अवगच्छति

अनेकाः जनाः न जानन्ति यत् एकदा नाइन कम्पनी Xiaomi इत्यस्य पारिस्थितिकशृङ्खलायां उद्यमः आसीत् इति सूचना दर्शयति यत् २०१५ तमे वर्षे Xiaomi, Sequoia, Shunwei इत्यादयः नाइन कम्पनीयाः Series A वित्तपोषणे भागं गृहीतवन्तः ततः परं अनेके अनुभवाः अभवन् rounds of financing , 2020 तमे वर्षे विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतम्।


शाओमी इत्यस्य पारिस्थितिकशृङ्खलायां अन्येषां कम्पनीनां इव नाइन अपि विगतकेषु वर्षेषु "पक्षं कठोरं कृत्वा" "डी-Xiaomi" इति अभवत्, सफलतया च कृतवान्

सद्यः एव प्रकाशितस्य अर्धवार्षिकप्रतिवेदनस्य आधारेण कम्पनी नव वर्षस्य प्रथमार्धे ६.६ अरबं अर्जितवती, यत्र शुद्धलाभः ५९६ मिलियनं भवति राजस्वं वर्षे वर्षे ५२% वर्धितः, शुद्धलाभः च १६८% वर्धितः । .

अद्यतनसामान्यवातावरणे एतादृशं उत्तमं प्रदर्शनं दुर्लभं भवति, एतादृशाः उत्तमाः कम्पनयः अपि दुर्लभाः सन्ति, परिणामस्य घोषणामात्रेण गौणविपण्यम् अपि १०% अधिकं जातम्, अधुना कम्पनीयाः कुलविपण्यमूल्यं ३२ अरबं अतिक्रान्तम् अस्ति

परन्तु वर्धमानं विपण्यमूल्यं साधु वस्तु अस्ति चेदपि अपेक्षाणां प्रबन्धनं अपि करणीयम् । किं भविष्ये ९ क्रमाङ्कः ३० अरबाधिकं स्वस्य विपण्यमूल्यं स्थिरं कर्तुं शक्नोति वा? अध्ययनस्य योग्यम्।

यदि विद्युत्वाहनउत्पादाः यादृच्छिकनिरीक्षणं उत्तीर्णं न कुर्वन्ति तर्हि द्विचक्रविपण्यस्य भविष्यस्य वृद्धिः स्थातुं शक्नोति वा?

कम्पनी नव इत्यस्य विषये वस्तुतः मार्केट् चिन्तितः अस्ति यत् आगामिषु कतिपयेषु वर्षेषु विकासस्य गतिः निरन्तरं भविष्यति वा इति। ९ क्रमाङ्कस्य कार्यप्रदर्शनस्य तीव्रवृद्धिः द्वयोः सामान्यप्रवृत्तयोः कारणम् अस्ति : नूतनराष्ट्रीयमानकेन प्रेरितम् "पुरानस्य स्थाने नूतनस्य" उपभोक्तृमागधस्य उन्नयनं च

प्रथमं नूतनराष्ट्रीयमानकस्य विषये वदामः ।

सायकल एसोसिएशनस्य आँकडानुसारं मम देशे २०२३ तमे वर्षे विद्युत् द्विचक्रिकवाहनानां संख्या ४० कोटिभ्यः अधिका भविष्यति।iResearch इत्यस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे घरेलुद्विचक्रीयविद्युत्वाहनानां समग्रं घरेलुविक्रयः प्रायः ५५ मिलियनं भविष्यति, वर्षे वर्षे ९.८% वृद्धिः अभवत् ।

एषा वृद्धि-दरः एतावत् द्रुतगतिः अस्ति, एकतः प्राकृतिक-प्रतिस्थापन-मागधा वर्धते इति कारणतः, अपरतः च अतीव महत्त्वपूर्णं कारणं यत् २०१९ तमे वर्षे नूतन-राष्ट्रीय-मानकस्य अनन्तरं विद्युत्-वाहनानि ये नियमानाम् पूर्तिं न कृतवन्तः | बलात् निराकृताः, विपण्यां च माङ्गल्याः वृद्धिः अभवत् .

अतः विगतवर्षद्वये द्विचक्रीयविद्युत्वाहनविपण्यं वस्तुतः चक्रीयवृद्धिविपण्यम् अस्ति ।

उपभोगस्य विषये वदामः ।

उपभोक्तृमागधायाः दृष्ट्या अधिकाधिकयुवानां द्विचक्रविद्युत्वाहनब्राण्ड्-स्मार्ट-प्रौद्योगिक्याः नूतनाः माङ्गल्याः सन्ति यथा चतुश्चक्रवाहनविपण्ये उत्पादस्य अद्यतनीकरणं पुनरावृत्तयः च भवन्ति, तथैव द्विचक्रीयविद्युत्वाहनविपण्यं भवति "उच्चस्तरीय" उत्पादानाम् एकं तरङ्गं अपि प्रस्थापयति।

९ क्रमाङ्कस्य विद्युत्वाहनं केवलं उपभोक्तृ-उन्नयनस्य माङ्गल्याः एतत् भागं गृह्णाति ।

यदि भवान् नाइनस्य अर्धवार्षिकप्रतिवेदनं पश्यति तर्हि एतत् ज्ञातुं न कठिनं यत् द्विचक्रीयविद्युत्वाहनानां विक्रयराजस्वं कुलराजस्वस्य ५०.७% आसीत्, द्वितीयः बृहत्तमः व्यापारः च संतुलनवाहनानि स्कूटराः च सन्ति, यत्र २३.८% भागः अस्ति अन्येषु शब्देषु द्विचक्रीयविद्युत्वाहनविपण्यस्य प्रबलवृद्ध्या कम्पनीयाः कार्यप्रदर्शनं चालितम् अस्ति ।


वृद्धेः अतिरिक्तं उच्च-अन्तीकरणं सकललाभमार्जिनस्य स्पष्टपरिवर्तने प्रतिबिम्बितम् अस्ति ।


२०२४ तमे वर्षे अन्तरिमप्रतिवेदने ज्ञातं यत् कम्पनीनवस्य सकललाभमार्जिनं ३०.४५% आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते केवलं २६.९% आसीत्, यत् ३ प्रतिशताङ्कानां वृद्धिः अभवत् एतेषां ३ बिन्दुनाम् अन्तरं न्यूनीकर्तुं न शक्नुवन्ति हार्डवेयर-उत्पादानाम् विक्रयणं कुर्वतीनां कम्पनीनां कृते ३ अंकानाम् स्थूललाभः पूर्वमेव महत् सुधारः अस्ति ।

एतेन पक्षतः अपि ज्ञायते यत् द्विचक्रीयविद्युत्वाहनविपण्ये उपभोक्तृमागधा परिवर्तते।

अतः प्रश्नः अस्ति यत् द्विचक्रविद्युत्विपण्यस्य चक्रीयस्वभावः कियत्कालं यावत् निरन्तरं वर्धयितुं शक्नोति? No.9 Electric Vehicles इत्यस्य अतिरिक्तं उद्योगे Yadi, Mavericks इत्यादयः खिलाडयः अपि सन्ति किं भविष्ये तीव्रतायां विपण्यप्रतिस्पर्धा सकललाभमार्जिनं प्रभावितं करिष्यति?

एते सर्वे विषयाः सन्ति येषां विषये विपण्यं चिन्तितः अस्ति।

एकतः द्विचक्रीयविद्युत्वाहनानां कृते "बुद्धिमान्" बाधाः वस्तुतः तावत् प्रबलाः न सन्ति अन्येषु शब्देषु, नाइनस्य स्मार्ट-प्रौद्योगिकी-स्थापनं मूलतः ब्राण्ड्-मानसिक-स्थापनम् अस्ति

यदि यादी तथा मेवेरिक्स उत्पादाः कतिपयानि वाराः पुनरावृत्तिं कुर्वन्ति तथा च तेषां डिजाइनस्तरः गृह्णाति तर्हि ते No.9 तः केकं ग्रहीतुं शक्नुवन्ति। तस्मिन् समये मूल्यानि न्यूनीकर्तुं सकललाभमार्जिनं च विक्रयमात्रायाः आदानप्रदानं कर्तव्यम् इति प्रश्नः यस्य सावधानीपूर्वकं तौलनं करणीयम् ।

अपरपक्षे चक्रीयवृद्धिविपण्यस्य समस्या अस्ति, अर्थात् विपण्यसंकोचनार्थं विभक्तिबिन्दुः भवितुमर्हति?

प्रवेशदरस्य दृष्ट्या २०२३ तमे वर्षे घरेलुद्विचक्रीयविद्युत्वाहनविपण्ये ४२ कोटिः यूनिट् भविष्यन्ति, यत् प्रत्येकं त्रयाणां जनानां कृते एकस्य द्विचक्रीयविद्युत्वाहनस्य बराबरम् अस्ति

किम् इत्यर्थः ?

अग्रिमयोः दौरयोः विपण्यवृद्धेः बृहत् भागः प्रतिस्थापनस्य माङ्गल्याः आगन्तुं शक्नोति यद्यपि नीतिपक्षे व्यापारः अपि वृद्धेः तरङ्गं आनेतुं शक्नोति तथापि विपण्यवृद्धेः मूलतर्कः न परिवर्तते।

अपि च, प्रतिस्थापनेन चालिता वृद्धिः यथा यथा प्रबलं भवति तथा भविष्ये शीघ्रं माङ्गल्यं न्यूनीभवितुं शक्नोति ।

विपणयोः द्वयोः दौरयोः राजस्वयोगदानस्य उपरि अवलम्ब्य, इदानीं नाइनस्य वृद्धिः कियत् अपि प्रबलं भवतु, भविष्ये यथा मोक्षबिन्दुः दृश्यते तथा तस्य क्षयः भवितुम् अर्हति। एषः अपि विषयः अस्ति यस्य विषये विपण्यस्य विचारः करणीयः अस्ति ।

कम्पनी नवस्य कृते संक्षेपेण : कम्पनी नव इत्यस्य अपि मोक्षबिन्दुः प्रकटितुं पूर्वं नूतनं वृद्धिवक्रं अन्वेष्टव्यम् ।

प्रथमं द्वितीयवक्रं अन्वेष्टुं पूर्वं भवता स्वस्य मूलभूतकौशलस्य दृढतया अभ्यासः करणीयः । किन्तु यदा युद्धक्षेत्रं गन्तुं समयः भवति तदा भवन्तः बन्दुकं स्थिररूपेण धारयितुं शक्नुवन्ति वा न वा इति न वदामः।

सामान्यतया यदा कम्पनी द्रुतवृद्धेः कालखण्डे भवति तदा द्रुतविकासेन बहवः समस्याः आच्छादिताः भवितुम् अर्हन्ति, यथा विक्रयचैनलनियन्त्रणविषयाः, उत्पादगुणवत्तानियन्त्रणविषयाः च

९ क्रमाङ्कस्य अपि एतादृशी समस्या अवश्यमेव भविष्यति ।

अद्यैव विपण्यविनियमनार्थं राज्यप्रशासनेन २०२४ तमस्य वर्षस्य प्रथमार्धे विद्युत्साइकिलउत्पादानाम् स्थानिकनिरीक्षणस्य परिणामाः ज्ञापिताः, यत्र २१ अयोग्यनिर्माण-इकायानां सूचना दत्ता एतेषु नाइन, लुयुआन्, एम्मा, यादी, मेवेरिक्स इत्यादयः ब्राण्ड्-संस्थाः सन्ति ।

प्रतिवेदनस्य विषयवस्तुतः न्याय्यं चेत् ९ क्रमाङ्कस्य विद्युत्साइकिलानां यादृच्छिकरूपेण निरीक्षणं कृतम् आसीत्, तेषु चार्जिंगस्थितेः मुख्यपरिपथस्य रक्षणं, वाहनस्य गुणवत्ता च इत्यादीनि समस्याः आसन् ये यादृच्छिकनिरीक्षणं उत्तीर्णं कर्तुं असफलाः अभवन्


यद्यपि यादृच्छिकनिरीक्षणस्य परिणामः "५० बृहत् हिट् प्रत्येकं" भवति तथापि एम्मा, यादी, मेवेरिक्स च सर्वेषां गुणवत्तानिरीक्षणस्य विफलतायाः समस्याः सन्ति । परन्तु उत्पादस्य समस्या लघुसमस्या नास्ति। अत्र सम्भाव्यनिर्माणप्रबन्धनस्य, चैनलप्रबन्धनस्य च विषयाः सतर्कतायाः योग्याः सन्ति ।

संरचनात्मकदृष्ट्या द्वितीयवक्रस्य सर्वाधिकं आशाजनकव्यापाराः सन्ति संतुलनवाहनानि विद्युत्स्कूटराः च वर्षस्य प्रथमार्धे राजस्वं १.५८९ अरबं आसीत्, यत् ३०% तः न्यूनम् आसीत्

तदनन्तरं द्विचक्रीयविद्युत्वाहनात् परं कथं वृद्धिः अन्वेष्टव्या, यत् बृहत्तमं मूलभूतं विपण्यम् अस्ति, एषः प्रश्नः अस्ति यस्य विषये ९ क्रमाङ्कस्य कम्पनीयाः गहनतया चिन्तनस्य आवश्यकता वर्तते।

किं ४० गुणा पीई न्यूनमूल्याङ्किता अस्ति ? किमर्थं No.9 Can’t Become the Next DJI

यदि वर्तमानः द्विचक्रीयविद्युत्वाहनव्यापारः "नीचसीमा" अस्ति यत् नवः प्राप्तुं शक्नोति, तर्हि द्वितीयवक्रव्यापारं अन्वेष्टुं शक्नोति वा इति नवस्य मूल्याङ्कनस्य "उच्चसीमा" निर्धारयितुं शक्नोति

वर्तमानस्य विपण्यमूल्येन न्याय्यं चेत्, नाइनस्य विपण्यमूल्यं ३२ अरब युआन् अस्ति, यादी इत्यस्य विपण्यमूल्यं ३१.१ अरब हाङ्गकाङ्ग-डॉलर् अस्ति, नाइनस्य विपण्यमूल्यं यादी-अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति ।

वर्तमान (8.8) स्टॉक मूल्यस्य आधारेण गणना कृता, नाइनस्य गैर-पीई कटौती 40.85 इत्यस्य परिधितः अस्ति, तस्य तुलने यादी (11.81) एम्मा (14) च द्वौ अपि 10+ मध्ये सन्ति।

द्विचक्रीयविद्युत्वाहनकम्पनीनां मूल्याङ्कनानुसारं नवविद्युत्वाहनानि उच्चस्तरीयवाहनरूपेण स्थितानि सन्ति, अधोविस्तारस्य सीमितस्थानं च अस्ति अतः मूल्याङ्कने अधिककल्पना भवितुं कठिनम्।

यदि भवान् प्रौद्योगिकीकम्पनीनां स्थितिं ददाति तर्हि तत् भिन्नम्।

एकं यत् प्रौद्योगिकीकम्पनीनां मूल्याङ्कनस्य एव अधिकं प्रीमियमं भवति, अपरं च यत् पूंजीविपण्ये सर्वदा किमपि आकर्षितुं शक्यते

यदि भवान् टेस्ला-नगरं पश्यति तर्हि केवलं मस्कस्य स्पेस एक्स्-इत्यस्य स्वामित्वं अस्ति इति कारणेन सः प्रौद्योगिकी-कथाः कथयितुं समर्थः अभवत् । एनवीडिया इत्यस्य विषये तु सुन्दरे देशे बेरोजगारी-दरः कियत् अपि अधिकः भवतु, हुआङ्ग् निवेशकान् सर्वदा सम्यक् एआइ-कथां वक्तुं शक्नोति ।

किं नव एतां कथां वक्तुं शक्नोति ?

अहं वक्तुं शक्नोमि, परन्तु किञ्चित् अटपटे अस्ति।

अन्तरिमप्रतिवेदनात् न्याय्यं चेत्, २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः अनुसंधानविकासव्ययः ३४९ मिलियनः आसीत्, यः राजस्वस्य प्रायः ५% भागः, १०% तः न्यूनः, अतः एषा विशिष्टा प्रौद्योगिकीकम्पनी नास्ति

अवश्यं अनुसंधानविकासस्य अनुपातः केवलम् एकः पक्षः एव अस्य अर्थः न भवति यत् ये उत्पादाः निर्मान्ति ते प्रौद्योगिकीकम्पनयः अपि न भवितुम् अर्हन्ति, परन्तु DJI एकः मान्यताप्राप्तः उच्चप्रौद्योगिकीयुक्तः कम्पनी अस्ति।

अनेके निवेशकाः अपि मन्यन्ते यत् मार्केट् इत्यनेन नाइन तथा डीजीआई इत्येतयोः सदृशं मूल्याङ्कनतर्कं स्वीकुर्यात् ।

कारणानि सन्ति : 1. उभयपक्षः प्रौद्योगिकी-उत्पादानाम् निर्माणं कुर्वन्तः कम्पनयः सन्ति;

वस्तुतः अहं न मन्ये यत् तथैव मूल्याङ्कनतर्कः प्रयोक्तव्यः।

नाइन इत्यस्य उत्पादसंरचने द्विचक्रीयविद्युत्वाहनानां स्कूटरस्य च अतिरिक्तं सेवारोबोट् अपि सन्ति, येषां राजस्वस्य ७% भागः भवति, सर्वभूमिवाहनानि च सन्ति, येषां ७% भागः भवति


ध्यानं कुर्वन्तु यत् अत्र सेवारोबोट् न केवलं वाणिज्यिकरोबोट्, अपितु लॉन कटन रोबोट् अपि सन्ति, ये मोटेन स्वीपिङ्ग् रोबोट् इत्यस्य लॉन कटन संस्करणरूपेण अवगन्तुं शक्यन्ते, मुख्यतया यूरोप-अमेरिकादेशयोः विक्रीयन्ते

अस्मिन् वर्षे प्रथमार्धे लॉन-कटन-रोबोट्-इत्यस्य राजस्वं ४४९ मिलियनं आसीत्, यत् त्रिगुणं वर्धितम् ।

यद्यपि वृद्धिः द्रुतगतिः दृश्यते तथापि लॉन-कटन-रोबोट्-क्षेत्रे घरेलु-क्रीडकाः अमेजनः, घरेलु-स्वीपिंग-रोबोट्-विशालकायः इकोवाक्स-इत्येतत् च सन्ति अतः द्वितीयवक्रं प्रति वृद्धिः सुलभा नास्ति

अपि च, तदानीन्तनस्य व्यापकरोबोट् इव, लॉन-कटन-रोबोट्-सञ्चालनस्य प्रारम्भिकपदे विपण्यभागं ग्रहीतुं, भविष्ये अस्य उत्पादस्य प्राथमिकं लक्ष्यं वस्तुतः धनस्य हानिः न भवति प्रारम्भिकपदेषु तुल्यकालिकरूपेण अल्पराजस्वपरिमाणेन सह मिलित्वा मूल्याङ्कनस्य महत्त्वपूर्णवृद्धिः कठिना भवितुम् अर्हति ।

वस्तुतः गौणविपण्यं प्रति कथां कथयितुं केवलं तृणकटनरोबोट्-इत्यस्य उपरि अवलम्बनं तावत् सुकरं न दृश्यते ।

पार्श्वे स्थितस्य व्यापकस्य रोबोट् इत्यस्य उल्लेखं कृत्वा इकोवैक्स् इत्यस्य विपण्यमूल्यं १०० अरबतः २१.५ अरबं यावत् न्यूनीकृतम्, कदाचित् रोबोरोक् प्रौद्योगिक्याः विपण्यमूल्यं प्रायः १०० अरबं यावत् आसीत्, परन्तु अधुना ३७.३ अरबं यावत् न्यूनीकृतम् अस्ति

एकस्मिन् शब्दे सारांशतः - दुःखदः।

लॉन-कटन-रोबोट्-इत्येतत् व्यापक-रोबोट्-उत्पादानाम् अत्यन्तं सदृशं भवति, तथा च लॉन-कटन-रोबोट्-इत्यस्य विपण्य-स्थानं बृहत्तरं न भवेत्, अतः भविष्ये मूल्याङ्कनं किं भविष्यति इति वक्तुं कठिनम्

यद्यपि तौ द्वौ अपि प्रौद्योगिकी-उत्पादानाम् निर्माणं कुर्वन्ति तथापि कम्पनी नवस्य अन्तर्निहितं तर्कं वस्तुतः DJI इत्यस्मात् बहु भिन्नम् अस्ति ।

एकं प्रौद्योगिक्याः सुवर्णसामग्री ।

DJI इत्यस्य मूलव्यापारः ड्रोन्-व्यापारः अस्ति

यथा, DJI इत्यस्य कृषिजन्यपदार्थानाम् एकः घटकः लघुचरणीयः सरणी रडारः अस्ति सर्वथा, अल्पाः एव देशाः चरणबद्धसरणौ रडारस्य निर्माणं कर्तुं शक्नुवन्ति । न आश्चर्यं यत् केचन नेटिजनाः मजाकं कृतवन्तः यत् "DJI Military Industry" इति।

सापेक्षतया यदा कम्पनी नवः लॉन-कटनयंत्रं निर्माति तदा तस्याः प्रौद्योगिक्याः मूल्यं तुल्यकालिकरूपेण न्यूनं भवितुम् अर्हति ।

प्रौद्योगिक्याः सुवर्णसामग्री तुल्यकालिकरूपेण न्यूना भवति, यस्य अर्थः अस्ति यत् भवतः उत्पादस्य लाभाः प्रतियोगिभिः प्रतिलिपिताः भवितुम् अर्हन्ति, परवर्तीकाले व्यापकरोबोटस्य मूल्याङ्कनं किमर्थं पतितम्?

अहं मन्ये एकं महत्त्वपूर्णं कारणं अस्ति यत् सर्वे परस्परस्य उत्पादानाम् लाभस्य प्रतिलिपिं कर्तुं शक्नुवन्ति, अन्ते च ते केवलं मूल्यं वर्धयितुं शक्नुवन्ति, अतः उत्पादस्य प्रीमियमः गतः एकदा प्रौद्योगिकी उत्पादानाम् प्रीमियमः गतः तदा मूल्याङ्कनतर्कः गौणविपण्यं अपि परिवर्तयिष्यति।

अन्यः माङ्गल्याः सुवर्णसामग्री।

गौणविपण्ये एकः घटना अस्ति यत् प्रौद्योगिकी-उत्पादानाम् अत्यन्तं आवश्यकता वर्तते, तेषां मूल्याङ्कनं सर्वाधिकं भवति ।

अमेरिकी-शेयर-बजारे एनवीडिया-संस्थायाः मूल्याङ्कनं किमर्थम् अधिकम् अस्ति इति कारणं यत् एआइ-युगे ग्राफिक्स्-कार्ड्-इत्यस्य तत्कालीन-आवश्यकता वर्तते । DJI इत्यस्य ड्रोन्-इत्यस्य अपि तत्कालीन-आवश्यकता वर्तते, अधुना एव सुन्दरेण देशे DJI-इत्यस्य उपरि प्रतिबन्धः कृतः, यत् शीघ्रमेव उत्थापितं जातम् ।

येषां उत्पादानाम् अत्यावश्यकता वर्तते ते सर्वदा कठिनमुद्राः एव भवन्ति।

वस्तुतः न तु सेवारोबोट् न च बुद्धिमान् लॉन-कटन-रोबोट् येषां महती आशा अस्ति, ते तत्कालीन-आवश्यक-उत्पादाः इति मन्यन्ते एतत् मौलिकं कारणं यत् मार्केट् नाइन-इत्येतत् अग्रिम-"DJI" इति न पश्यति

मूल्याङ्कनस्य दृष्ट्या द्विचक्रीयविद्युत्वाहनकम्पनीरूपेण नाइनस्य वर्तमानमूल्याङ्कनं पूर्वमेव पर्याप्तं भवति अन्ततः विक्रयमात्रायाः दृष्ट्या नाइनः यादीतः दूरं पृष्ठतः अस्ति तथा च केवलं विदेशेषु उत्तमव्यापारप्रदर्शनेन एव market वर्तमानमूल्यांकनं दातुं इच्छुकः भवेत्।

उज्ज्वलपक्षं पश्यन् यदि भविष्ये यूरोपीय-अमेरिका-विपणयोः उत्तमः विकासः भवति, अमेरिकी-विपण्ये अपि आधिपत्यं भवति तर्हि विपण्यं अधिकं मूल्याङ्कनं दातुं इच्छति वा?

कदाचित् न तदा।

सारांशः - १.

मूल्याङ्कनं स्वयं भविष्यस्य निर्णयः भवति यत् भविष्यस्य तुलने न्यूनातिन्यूनं वर्तमानमूल्यं ज्ञायते ।

अन्तिमेषु दिनेषु तृतीयपक्षसंस्थाभिः No.9 कम्पनीविषये शोधप्रतिवेदनानां समीक्षां कृत्वा अधिकांशसंस्थाभिः क्रयस्य अथवा अतिभारस्य रेटिंग् दत्तम्, तथा च CICC इत्यनेन उद्योगस्य उत्कृष्टं मूल्याङ्कनं अपि दत्तम्।

संक्षेपेण वक्तुं शक्यते यत् कम्पनी उत्तमः कम्पनी अस्ति, भविष्ये कथं वर्धते इति निरन्तरं ध्यानं अर्हति।

अस्वीकरणम् : अयं लेखः कम्पनीयाः वैधानिकप्रकाशनसामग्रीणां सार्वजनिकसूचनायाश्च आधारितः अस्ति, परन्तु लेखकः सूचनायाः पूर्णतायाः समयसापेक्षतायाः च गारण्टीं न ददाति। अन्यत् टिप्पणम् : शेयर-बजारे जोखिमाः सन्ति, अतः विपण्यां प्रवेशे सावधानाः भवन्तु । लेखः निवेशपरामर्शं न भवति, निवेशं कर्तव्यं वा इति भवता स्वयमेव निर्णयः करणीयः ।