समाचारं

किं फेड् व्याजदरेषु कटौतीं कृत्वा शेयरबजारस्य कृते उत्तमः भविष्यति? विश्लेषकः - न ! अस्मिन् कारके आश्रितः भवति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडस्य दरकटनेन उच्छ्रितऋणव्ययेन सह संघर्षं कुर्वतीनां कम्पनीनां कृते किञ्चित् विरामः भविष्यति। परन्तु ऐतिहासिकदृष्ट्या दरकटनं सर्वदा स्टॉक्-कृते उत्तमं न अभवत् ।

ज़िटोङ्ग वित्त एपीपी इत्यनेन ज्ञातं यत् ग्लोबलडाटा तथा टीएस लोम्बार्ड् इत्येतयोः शोधनिदेशिका आन्द्रिया सिसिओन् इत्यनेन सूचितं यत् एतत् अर्थव्यवस्था मन्दगतिप्रवेशं कर्तुं प्रवृत्ता अस्ति वा इति विषये निर्भरं भवति। शुक्रवासरे ग्राहकानाम् कृते कृते टिप्पण्यां सिसिओने लिखितवान् यत्, "निम्नव्याजदराणि सामान्यतया मन्दतां प्रति गच्छन्त्याः अर्थव्यवस्थायाः प्रतिक्रियारूपेण भवन्ति।

एतत् उत्तमं दर्शयितुं तस्य दलेन १९८४ तः २०१९ पर्यन्तं फेड्-दर-कटन-चक्रस्य समये एस एण्ड पी ५०० इत्यस्य प्रदर्शनं निरीक्षितम् । आँकडा दर्शयति यत् प्रथमदरकटनस्य अनन्तरं दिवसेषु सामान्यतया स्टॉक् वर्धते। परन्तु यदा अर्थव्यवस्थायाः संकुचनं आरब्धम् तदा प्रथमदरकटनानन्तरं सप्ताहेषु शेयरबजारस्य अपि क्षयः आरब्धः ।


अमेरिकी-समूहेषु शुक्रवासरे उथल-सप्ताहस्य अनन्तरं वृद्धिः अभवत्, यत्र एस एण्ड पी ५०० ०.४७%, डाउ जोन्स औद्योगिक औसतं ०.१३%, नास्डैक कम्पोजिट् च ०.५१% वृद्धिः अभवत् सप्ताहे "भयसूचकाङ्कः" (CBOE Volatility Index) उच्छ्रितः, वैश्विकशेयरबाजारेषु सोमवासरे क्षयः अभवत् यतः निवेशकाः येन् कैरीव्यापारं अचानकं विमोचयन्ति स्म। तदतिरिक्तं जुलैमासस्य दुर्बलेन रोजगारप्रतिवेदनेन अमेरिकी अर्थव्यवस्थायाः लचीलतायाः विषये अपि अधिकं ध्यानं आकर्षितम् ।

यद्यपि मन्दता शेयरबजारं मारयितुं शक्नोति तथापि सिसिओने इत्यनेन अवलोकितं यत् मन्दतायाः समये निवेशकाः अद्यापि बन्धकधारणेन लाभं प्राप्नुवन्ति यतोहि मन्दतायाः समये बन्धकाः औसतेन स्टॉकाणाम् अपेक्षया उत्तमं प्रदर्शनं कुर्वन्ति

१० वर्षीयस्य ट्रेजरी नोट् इत्यस्य उपजः शुक्रवासरे ३.९४% आसीत्, यतः अस्मिन् सप्ताहे पूर्वं ३.७८% यावत् पतितः, यत् एकवर्षात् अधिकेषु न्यूनतमं स्तरम् अस्ति। "किन्तु यदा मन्दतायाः परिहारः भवति तदा दीर्घकालं यावत् स्टॉक्स् बन्धनात् अधिकं प्रदर्शनं कुर्वन्ति" इति सः लिखितवान् ।