समाचारं

“शून्य-पूर्व-भुगतान”-युक्तं गृहं क्रीत्वा बहुविध-जोखिमान् गोपयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना केषुचित् नगरेषु जोखिमचेतावनी जारीकृता, केचन अचलसम्पत्परियोजनाभिः नियमानाम् उल्लङ्घनेन "शून्यपूर्वभुगतान" गृहक्रयणक्रियाकलापाः आरब्धाः तथाकथितस्य "जीरो डाउन पेमेण्ट्" गृहक्रयणस्य अर्थः शतप्रतिशतम् ऋणेन सह गृहक्रयणम् । एवं कुर्वन् गृहक्रयणं न्यूनतया तनावपूर्णं भवति इति भासते, परन्तु वस्तुतः बहवः गुप्ताः संकटाः सन्ति, तेषां पृष्ठतः जोखिमानां विषये भवद्भिः सजगता आवश्यकी भवति

नियामकनीतिषु “शून्यपूर्वभुगतान” गृहक्रयणं स्पष्टतया निषिद्धं भवति । आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः, चीनस्य जनबैङ्कः, पूर्व-चीन-बैङ्किंग-नियामक-आयोगः च संयुक्तरूपेण २०१७ तमे वर्षे एकं सूचनां जारीकृतवन्तः, यत्र अचल-सम्पत्-विकास-कम्पनीभ्यः, अचल-सम्पत्-मध्यस्थेभ्यः च गृहक्रयणार्थं अवैधरूपेण पूर्व-भुगतान-वित्तपोषणं प्रदातुं सख्यं निषेधः कृतः अन्तर्जालवित्तीयसंस्थानां लघुऋणकम्पनीनां च "पूर्वभुगतानऋण" इत्यादिषु अवैधरूपेण निषेधः भवति

"जीरो डाउन पेमेण्ट्" गृहक्रयणं अवैधसञ्चालनम्, धोखाधड़ीपूर्णऋणम् इत्यादीनि कानूनीजोखिमान् गोपयति । कानूनी अनुपालनस्य आधारेण ऋणग्राहिणां "शून्यपूर्वभुगतानेन" गृहक्रयणं कर्तुं बङ्कानां कृते असम्भवम् । फलतः व्यक्तिगत-अचल-सम्पत्-कम्पनयः, मध्यस्थाः च कानून-विनियम-उल्लङ्घनस्य शङ्कितौ "विधौ" कल्पितवन्तः । एकं यत् स्थावरजङ्गमकम्पनयः अथवा मध्यस्थाः ऋणग्राहकानाम् पूर्वदेयताम् अग्रे सारयन्ति, अन्यत् यत् ते यिन-याङ्ग-अनुबन्धे हस्ताक्षरं कुर्वन्ति, अथवा गृहस्य मूल्यं मिथ्यारूपेण वर्धयन्ति, येन बैंकऋणसीमा वर्धन्ते, पूर्वदेयता च "ऋणं" कुर्वन्ति यतो हि अनुबन्धे अवैधं अवैधं च कार्याणि निर्धारितुं न शक्यन्ते, एकदा स्थावरजङ्गमकम्पनी स्वप्रतिज्ञां न पूरयति तदा गृहक्रेता सर्वं धनं नष्टं भवति, ऋणस्य धोखाधड़ीयाः शङ्का च भवति

तदतिरिक्तं "शून्यपूर्वभुक्तिः" इति गृहं क्रीत्वा ऋणग्राहकस्य ऋणभारः वर्धते । केचन अचलसम्पत्कम्पनयः मध्यस्थाः च "शून्यपूर्वभुगतान" गृहक्रयणस्य प्रचारं कुर्वन्ति इति कारणं सटीकरूपेण केषाञ्चन गृहक्रेतृणां अल्पकालीनधनस्य अभावस्य वेदनाबिन्दून् लक्ष्यं कर्तुं भवति। यथा सर्वे जानन्ति, एतत् कार्यं यत् आर्थिककष्टानां निवारणं करोति इव दृश्यते, तत् वस्तुतः आर्थिकभारं वर्धयिष्यति । गृहमूल्यानि अत्यन्तं मूल्याङ्कितानि भवन्ति, ऋणग्राहकस्य ऋणसीमा च वर्धिता भवति यद्यपि ऋणं सुचारुतया निर्गन्तुं शक्यते चेदपि ऋणग्राहकस्य पुनर्भुक्तिराशिः अपि अकस्मात् वर्धते। इदं दृश्यते यत् भवन्तः “अग्रभागे” धनं रक्षन्ति, परन्तु वस्तुतः भवन्तः “पृष्ठभागे” अधिकं व्यययन्ति ।

सम्प्रति मम देशस्य स्थावरजङ्गमऋणनीतिः अनुकूलनस्य बहुविधपरिक्रमणं कृतवती अस्ति, पूर्वदेयतायां च अनुपातः निरन्तरं न्यूनः भवति मे १७ दिनाङ्के चीनस्य जनबैङ्कः वित्तीयपर्यवेक्षणस्य राज्यप्रशासनेन च "व्यक्तिगतगृहऋणानां न्यूनतमपूर्वभुगतानानुपातस्य नीतिसमायोजनस्य सूचना" जारीकृता, यत्र प्रथमगृहस्य न्यूनतमपूर्वभुगतानानुपातः न्यूनात् न समायोजितः २०% तः १५% तः न्यूनं न भवति ।

गृहक्रयणस्य आवश्यकतानां पूर्तये वित्तीयसेवानां शक्तिं लाभं ग्रहीतुं कानूनी अनुपालनमार्गेण च कर्तव्यम्। गृहक्रेतारः स्वस्य विशिष्टपरिस्थितिं गृह्णीयुः, समग्रविचारं कुर्वन्तु, स्वक्षमतायाः अन्तः कार्यं च कुर्वन्तु, अतिउत्तोलनात् विशेषतया सावधानाः भवेयुः (लेखकः गुओ जियुआन् स्रोतः आर्थिक दैनिकः)