समाचारं

अफवाः अस्ति यत् हुनान्-नगरस्य नव बीजिंग-हुण्डाई-व्यापारिणः संयुक्तरूपेण कार-पिकअप-विक्रेतारः स्थगयितुं अनुरोधं कृतवन्तः: वकिलाः अनुवर्तनं कुर्वन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्नल रिपोर्टर: मियाओ शियु सम्पादक: सन लेई

अगस्तमासस्य ८ दिनाङ्के बहुविधमाध्यमानां समाचारानुसारं हुनान् प्रान्ते एकस्य विक्रेतुः पत्रं अन्तर्जालद्वारा प्रसारितम् आसीत् ।बीजिंग हुण्डाईएतत् पत्रं अन्तर्जालमाध्यमेन प्रसारितम् । पत्रे उक्तं यत्, “हुनान्-प्रान्ते सर्वेषां विक्रेतृणां अत्यन्तं इन्वेण्ट्री-दबावं, अतीव कठिनं परिचालनं, अत्यन्तं गम्भीरं हानिम् च दृष्ट्वा हुनान्-नगरस्य सर्वेषां विक्रेतृणां सर्वसम्मत्या अनुरोधः कृतः यत् २०२४ तमस्य वर्षस्य अगस्त-मासस्य ८ दिनाङ्कात् आरभ्य भवतः कम्पनीं प्रति कार-वितरणं अस्थायीरूपेण स्थगयन्तु वयं भवतः कम्पनीद्वारा स्वयमेव वितरितानि वाहनानि न स्वीकुर्मः, अन्यथा, भवतः कम्पनी सर्वेषां परिणामानां उत्तरदायी भविष्यति तथा च भवतः कम्पनी तत्क्षणमेव हुनानक्षेत्रीयव्यापारिणां विद्यमानसूचीं समाधास्य पूर्वसर्वप्रतिबद्धतानां पुरस्कारनीतीनां च पूर्तिं करिष्यति। पत्रे अधः नवकारव्यापारिणां मुद्रापत्राणि आसन् ।

एकदा एषा वार्ता बहिः आगता तदा जनस्य ध्यानं प्रेरितवती । हुनान्-नगरस्य एकः बीजिंग-हुण्डाई-विक्रेता मीडिया-माध्यमेभ्यः अवदत् यत् उपर्युक्तं पत्रं सत्यम् अस्ति ।

९ अगस्तस्य प्रातःकाले "डेली इकोनॉमिक न्यूज" इत्यस्य एकः संवाददाता बीजिंग हुण्डाई इत्यस्य प्रासंगिकजनानाम् सम्पर्कं कृतवान् अन्यः पक्षः अस्य घटनायाः प्रत्यक्षं प्रतिक्रियां न दत्तवान् यत् कम्पनी सम्प्रति घटनायाः विशिष्टानि परिस्थितयः अवगच्छति।

"एकः वकिलः अनुवर्तितवान्"।

विशिष्टस्थितिं अधिकं अवगन्तुं संवाददाता हुनानप्रान्ते बहुभिः बीजिंग-हुण्डाई-विक्रेता-भण्डारैः दूरभाषेण सम्पर्कं कृतवान् संयुक्त-विक्रेता-भण्डारस्य बहवः प्रासंगिकाः जनाः संवाददातारं प्रति परिहार-वृत्तिम् अङ्गीकृत्य आह्वानस्य उत्तरं न दत्तवन्तः तेषु यियाङ्ग-नगरस्य एकस्य विक्रेतुः प्रभारी व्यक्तिः पत्रकारैः अवदत् यत् विशिष्टपरिस्थितिषु उत्तरदायी वकिलस्य सम्पर्कं कर्तुं शक्नुवन्ति, वकिलाः च पूर्वमेव अनुवर्तनं कुर्वन्ति। योङ्गझौ-नगरस्य एकस्य विक्रेता-भण्डारस्य अन्यः कर्मचारी पत्रकारैः अवदत् यत् एतस्य घटनायाः प्रकटीकरणं असुविधाजनकम् अस्ति ।

चाङ्गशा-नगरस्य बीजिंग-हुण्डाई-विक्रेता-भण्डारात् संवाददाता ज्ञातवान् यत् सः विक्रेता सम्प्रति विक्रय-दबावे अस्ति, तस्य समीपे प्रायः १०० विद्यमानाः काराः स्टॉक्-मध्ये सन्ति भण्डारविक्रेता पत्रकारैः उक्तवान् यत् ते पूर्वोक्तपत्रस्य विशिष्टतायाः विषये अस्पष्टाः सन्ति। “यदि वयं वितरणं ग्रहीतुं पर्याप्तं कारं विक्रेतुं न शक्नुमः तर्हि दबावः, सूची च भविष्यति, परन्तु अस्माकं कृते कारस्य वितरणं त्यक्तुं असम्भवम्” इति सः व्यक्तिः अवदत्

सार्वजनिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे बीजिंग-हुण्डाई-इत्यस्य विक्रयः एकलक्षवाहनानां भविष्यति । वाहन-उद्योगस्य एकः कर्मचारी पत्रकारैः सह अवदत् यत् - "वाहन-उद्योगे विक्रेतृणां निष्कासन-सदृशाः घटनाः प्रथमवारं न अभवन् । वाहन-उद्योगः अधुना अतीव जटिलः अस्ति, तथा च विपण्यस्य स्थितिः अतीव उत्तमः नास्ति । व्यापारिणां व्यापार-प्रतिरूपः generally relies on ( Car sales) rebates (arning profits) अस्य अपि अर्थः अस्ति यत् अतिसञ्चयितमाडलस्य दबावेन तथा च विक्रयमूल्यानां न्यूनतायाः अधीनं विक्रेतृणां वर्तमानलाभमार्जिनं भण्डारसञ्चालनव्ययस्य बहिष्कारानन्तरं आशावादी न भवति।”.

विक्रेतानां सूची अधिका एव तिष्ठति

वस्तुतः "मूल्ययुद्धस्य" अन्तर्गतं घरेलुकारव्यापारिणः सम्प्रति पर्याप्तदबावेन सन्ति । चीनस्य वाहनविक्रेतृणां सूचीचेतावनीसूचकाङ्कः ५ अगस्तदिनाङ्के प्रकाशितः नवीनतमः "चीन-आटोमोबाइल-विक्रेतारः इन्वेण्ट्री-चेतावनी-सूचकाङ्कः" VIA-इत्यनेन ज्ञायते यत् २०२४ तमे वर्षे जुलै-मासे चीन-देशस्य वाहन-विक्रेतृणां इन्वेण्ट्री-चेतावनी-सूचकाङ्कः ५९.४% आसीत्, यत् वर्षे वर्षे १.६ प्रतिशताङ्कानां वृद्धिः अभवत् .The inventory warning index इति उल्लास-बस्ट-रेखायाः (50%) उपरि वाहन-सञ्चार-उद्योगः मन्दतायाः मध्ये अस्ति । अस्मिन् परिस्थितौ विक्रेतानां परिचालनस्य स्थितिः अपेक्षितानुसारं उत्तमः नास्ति, नूतनानां कारानाम् लाभान्तरं संपीडितं भवति, इन्वेण्ट्री बैकलॉग्, दुर्बलबाजारमागधा च वर्तमानस्य मुख्यसमस्याः सन्ति

चीन-वाहन-विक्रेता-सङ्घस्य विशेषज्ञ-समितेः विशेषज्ञ-सदस्यः यान-जिंगहुई-इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् पूंजी-सूची-योः द्वैध-दबावेन केचन व्यापारिणः विपण्य-प्रतियोगितायाः अपरिहार्यं परिणामः अस्ति परन्तु अस्मिन् क्रमे निर्मातारः "उत्तमसहकार्यं, उत्तमपृथक्करणम्" इति सिद्धान्तस्य पालनम् कुर्वन्तु तथा च विक्रेतृणां हानिं न्यूनीकर्तुं जालनिवृत्तिविषयान् सम्यक् सम्पादयन्तु "अद्यापि विपण्यां ये विक्रेतारः सन्ति, तेषां कृते निर्मातारः विद्यमानचैनलस्य परिपालने अधिकं ध्यानं दातव्यं, चॅनलविक्रेतृभिः सह मिलित्वा कठिनतां दूरीकर्तुं कार्यं कर्तव्यम्।"

वस्तुतः विद्युत्बुद्धेः प्रभावस्य सम्मुखीभूय बीजिंग हुण्डाई अपि सक्रियरूपेण समानशुद्धविद्युत्संकरमाडलस्य प्रक्षेपणं प्रवर्धयति च पूर्वं बीजिंग हुण्डाई उपमहाप्रबन्धकः क्यूई जिओहुई पत्रकारैः सह उक्तवान् यत् योजनानुसारं बीजिंग हुण्डाई २०२५ तमे वर्षे ५ लक्षाधिकवाहनानां उत्पादनविक्रयलक्ष्यं प्राप्तुं योजनां करोति, येषु एकलक्षाधिकवाहनानां निर्यातः भविष्यति, तथा च सम्पूर्णं निर्मातुं योजना अस्ति 2027 तक विद्युत वाहन उत्पाद मैट्रिक्स।

क्यूई जिओहुई इत्यनेन उक्तं यत् आगामिषु त्रयः पञ्चवर्षेषु बीजिंग हुण्डाई चीनदेशस्य विपण्यां विक्रयमात्रायां त्रिलक्षवाहनेषु स्थिरं कर्तुं आशास्ति।

दैनिक आर्थिकवार्ता