समाचारं

ब्राजीलस्य विमानदुर्घटने मृतानां संख्या ६१ इत्येव अद्यतनं, कृष्णपेटी प्राप्ता

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, साओ पाउलो, ९ अगस्त (रिपोर्टरः झोउ योङ्गसुई) ब्राजीलस्य वोपास् विमानसेवा ९ दिनाङ्के पुष्टिं कृतवती यत् तस्मिन् दिने दक्षिणपूर्वदिशि ब्राजीलस्य साओ पाउलो राज्यस्य विनेडो-नगरे ६१ जनानां सह कम्पनीयाः यात्रीविमानं दुर्घटितम् अभवत्, यत्र मृत्योः कारणम् अभवत् जहाजे सर्वे जनाः। सम्प्रति दुर्घटितविमानस्य कृष्णपेटी प्राप्ता अस्ति ।

ब्राजीलस्य मीडिया-समाचारस्य अनुसारं दक्षिण-पराना-राज्यस्य कास्कावेल्-नगरात् साओ-पाउलो-नगरस्य गुआरुल्होस्-अन्तर्राष्ट्रीयविमानस्थानकं प्रति एटीआर-७२-५००-टर्बोप्रॉप्-यात्रीविमानं तस्मिन् दिने साओ-पाउलो-नगरात् प्रायः ८० किलोमीटर्-दूरे स्थिते वेनेडो-नगरे दुर्घटनाम् अभवत् अपराह्णे । दुर्घटनाग्रस्तेन यात्रीविमानेन भूमौ स्थितस्य गृहस्य क्षतिः अभवत् किन्तु भूमौ कोऽपि क्षतिः न अभवत् ।

वोपास् विमानसेवाद्वारा प्रकाशितस्य पीडितानां सूचीनुसारं जहाजे ५७ यात्रिकाः ४ चालकदलस्य सदस्याः च आसन्, चीनदेशस्य नागरिकाः अपि नासन् । वोपास् विमानसेवा पूर्वमेव उक्तवती यत् विमाने ६२ जनाः आसन्, येषु चत्वारः चालकदलस्य सदस्याः अपि आसन् ।

ब्राजीलस्य वायुसेनायाः विमानदुर्घटनाअनुसन्धाननिवारणकेन्द्रस्य प्रमुखः मार्सेलो मोरेनो इत्यनेन उक्तं यत् दुर्घटनाग्रस्तविमानस्य कृष्णपेटी प्राप्ता, सम्यक् संरक्षिता च अस्ति, दुर्घटनायाः कारणस्य अन्वेषणं अद्यापि प्रारम्भिकपदे एव अस्ति।

ब्राजीलस्य वायुसेनायाः प्रासंगिकविभागानाम् सूचनानुसारं ९ दिनाङ्के स्थानीयसमये १३:२० वादनपर्यन्तं विमानस्य सामान्यस्थितौ एव आसीत् परन्तु १३:२१ वादनात् आरभ्य यात्रिकविमानेन साओ पाउलोगोपुरात् आह्वानस्य प्रतिक्रिया न दत्ता, न च आपत्कालः घोषितः, भयंकरः मौसमस्य सम्मुखीभवनस्य सूचना वा न दत्तः