समाचारं

देशे सुनामी-प्रमुख-भूकम्पयोः जोखिमाः सन्ति, किशिदा मध्य-एशिया-देशस्य भ्रमणं रद्दं करोति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जापानदेशे ग्लोबल टाइम्स् इत्यस्य विशेषसम्वादकः युए लिन्वेइ ग्लोबल टाइम्स् इत्यस्य विशेषसम्वादकः वाङ्ग यी] जापानस्य प्रधानमन्त्री फुमियो किशिदा इत्यस्य मध्य एशियायाः यात्रा रद्दीकृता अस्ति। जापानीयानां बहुविधमाध्यमानां समाचारानुसारं जापानदेशस्य क्युशुद्वीपे ८ तमे दिनाङ्के अपराह्णे ७.१ तीव्रतायां भूकम्पः अभवत् जापानदेशस्य नानकाई गर्तस्य... अग्रिमे सप्ताहे। जापानसर्वकारेण कान्टोतः ओकिनावापर्यन्तं निवासिनः "प्रमुखदक्षिणचीनसागरभूकम्पः" इति चेतावनी जारीकृता । अस्य कारणात् फुमियो किशिडा ९ दिनाङ्के प्रातःकाले मध्य एशियायाः योजनाकृतं भ्रमणं रद्दं करिष्यामि इति घोषितवान् ।

९ दिनाङ्के जापानदेशस्य कागोशिमा-प्रान्तस्य ओसाकी-नगरे भूकम्पस्य अनन्तरं एकं गृहं पतितम्, तस्य उद्धाराय उद्धारकाः कार्यं कुर्वन्ति स्म । (दृश्य चीन) २.

जापानस्य क्योडो न्यूज् इत्यस्य ९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ८ दिनाङ्के अपराह्णे जापानदेशस्य मियाजाकी-प्रान्तस्य समीपे जले ७.१ तीव्रतायां भूकम्पस्य अनन्तरं प्रासंगिकाः जापानीविशेषज्ञाः सम्भाव्यस्य "नानकाई-नगरे विशालस्य भूकम्पस्य" आकलनाय सभां कृतवन्तः जापानस्य गर्त" यत् भविष्ये भवितुम् अर्हति। तेषां मतं आसीत् यत् "जापानस्य "नानकाई गर्ते विशालः भूकम्पः" भविष्यवाणीं करोति यत् "स्रोते परितः च क्षेत्रेषु प्रमुखभूकम्पस्य सम्भावना सामान्यतः अधिका अस्ति। जापानस्य मौसमविज्ञानसंस्थायाः भूकम्पसम्बद्धविशेषज्ञाः च मन्यन्ते यत् जापानदेशस्य नानकाई गर्तस्य शिजुओकाप्रान्तात् दक्षिणक्युशुद्वीपस्य जलपर्यन्तं "भविष्यत्काले विशालभूकम्पस्य जोखिमः अस्ति" इति

प्रमुखभूकम्पस्य सज्जतायै ९ दिनाङ्के जापानस्य प्रशान्ततटस्य पारं निष्कासनस्थानानां स्थापना, निष्कासनमार्गस्य पुष्टिः इत्यादीनि सज्जताः कृताः यदि कोऽपि प्रमुखः भूकम्पः भवति तर्हि कान्टोतः क्युशुद्वीपपर्यन्तं ओकिनावापर्यन्तं प्रबलभूकम्पाः उच्चाः सुनामीतरङ्गाः च अपेक्षिताः सन्ति मौसमविज्ञानसंस्था आगामिसप्ताहे जनान् अधिकं सतर्काः भवेयुः इति आह्वयति।

जापानस्य आन्तरिककार्याणां संचारमन्त्रालयेन च ९ दिनाङ्के उक्तं यत् एतावता कुमामोटो, मियाजाकी, कागोशिमा इति त्रयेषु प्रान्तेषु कुलम् १३ जनाः घातिताः सन्ति। मियाजाकी-प्रान्तस्य ९ दिनाङ्के प्रातःकाले आपदाप्रतिक्रियामुख्यालयस्य सभा अभवत् । राज्यपालः तोशिजी कोनोः "जोखिमः सामान्यतः अधिकं जातः, तथा च दैनन्दिनसज्जतायाः पुनः परीक्षणं सहितं जनानां कृते जोखिमस्य विषये पुनः पुनः स्मरणं आवश्यकम्" इति बोधयति स्म कोच्चिप्रान्तस्य कोच्चिनगरं, शिमन्तोनगरं च सहितं दशनगरपालिकाः, नगराणि, ग्रामाः च ७५ निष्कासनस्थानानि उद्घाटितवन्तः। ३४ मीटर् यावत् सुनामी अनुभवितुं शक्नोति इति कुरोशिओ-नगरे नगरस्य सर्वेषु क्षेत्रेषु "वृद्धानां निष्कासनस्य" निर्देशः जारीकृतः ।

९ दिनाङ्के जापानप्रसारणसङ्घस्य (NHK) प्रतिवेदनानुसारं तस्मिन् दिने पत्रकारसम्मेलने फुमियो किशिडा इत्यनेन उक्तं यत् सः मध्य एशियायाः योजनाकृतं यात्रां रद्दं कृतवान् इति। किशिदा उक्तवान् यत्, "संकटप्रबन्धनस्य सर्वोच्चदायित्वयुक्तः व्यक्तिः इति नाम्ना मया निर्णयः कृतः यत् देशस्य प्रति अधिकं निष्ठावान् भवितुम् अहं न्यूनातिन्यूनं एकसप्ताहं यावत् जापानदेशे एव तिष्ठामि तथा च सर्वकारस्य नीतीनां कार्यान्वयनार्थं सर्वाणि सम्भवं उपायानि कर्तव्यानि च urgently release information." जापानीसर्वकारस्य सम्बद्धाः स्रोताः उक्तवन्तः यत् किशिदा जापानस्य पञ्चमध्य एशियादेशानां च मध्ये शिखरसम्मेलने ऑनलाइनरूपेण भागं ग्रहीतुं आशास्ति।

पूर्वं ज्ञातं यत् किशिदा मूलतः ९ दिनाङ्कात् ११ दिनाङ्कपर्यन्तं कजाकिस्तान-उज्बेकिस्तान-देशयोः भ्रमणं कर्तुं योजनां कृतवान्, कजाकिस्ताने भवितुं शक्नुवन्तः जापानस्य पञ्चानां मध्य-एशिया-देशानां च नेतारणाम् शिखरसम्मेलने भागं गृह्णीयात् इति जापानस्य फूजी न्यूज नेटवर्क् इत्यनेन उक्तं यत् २००४ तमे वर्षे जापानस्य पञ्चभिः मध्य एशियायाः देशैः च संवादतन्त्रं स्थापितं ततः परं एतत् प्रथमं नेतारशिखरसम्मेलनम् अस्ति एनएचके इत्यनेन जापानसर्वकारस्य स्रोतः उद्धृत्य उक्तं यत् अस्मिन् सत्रे किशिदा जापानस्य पञ्चानां मध्य एशियादेशानां च मध्ये नूतनसहकार्यरूपरेखायाः घोषणां कर्तुं योजनां करोति।

सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इत्यनेन ९ दिनाङ्के उक्तं यत् जापानी-सर्वकारः विगत-२० वर्षेभ्यः मध्य-एशिया-देशेन सह उच्चस्तरीय-संवादं कुर्वन् अस्ति, अस्य शिखर-सम्मेलनस्य आह्वानस्य मुख्यं उद्देश्यं च पञ्चभिः मध्य-एशिया-देशैः सह सम्बन्धं अधिकं गभीरं कर्तुं वर्तते |. जापानस्य "सन्केई शिम्बुन्" इत्यनेन ८ दिनाङ्के प्रकाशितेन सम्पादकीयेन उक्तं यत् अस्मिन् समये किशिदा इत्यनेन एतैः देशैः सह सहकार्यरूपरेखायाः स्थापना जापानस्य दीर्घकालीन-आर्थिक-हिताय, सामरिक-विचाराय च अस्ति युद्धानन्तरं जापानदेशस्य दक्षिणपूर्व एशियायाः विपण्यस्य अन्वेषणस्य अनुभवः आसीत्, तस्मात् केचन परिणामाः प्राप्ताः । दक्षिणपूर्व एशियायाः देशैः सह तुलने जापानस्य कृते मध्य एशियायाः पञ्चसु देशेषु प्रवेशः सुकरः अस्ति यतोहि एतैः देशैः सह जापानस्य द्वितीयविश्वयुद्धस्य ऐतिहासिकाः विषयाः नास्ति जापानदेशस्य ऐचीविश्वविद्यालये चीनीय अध्ययनविभागस्य प्राध्यापकः काजी अकी ९ दिनाङ्के अवदत् यत् अस्मिन् शिखरसम्मेलने किशिदा इत्यस्य सहभागितायाः नीतिमहत्त्वम् अस्ति यत् प्रथमं, एषः क्षेत्रः रूस-चीन-मध्यपूर्व-देशेभ्यः समीपस्थः अस्ति, भूराजनैतिकः च अस्ति महत्त्वं द्वितीयं, अस्मिन् प्रदेशे ऊर्जासंसाधनानाम् अत्यधिकं परिमाणं वर्तते, आर्थिकमहत्त्वस्य।

किशिदा इत्यस्य भ्रमणस्य सम्बन्धः स्पष्टतया सेप्टेम्बरमासे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य आगामिराष्ट्रपतिनिर्वाचनेन सह अस्ति। जापानदेशस्य दैटो बुन्का विश्वविद्यालयस्य समाजशास्त्रविभागस्य प्राध्यापकः त्सुयोशी नोजिमा इत्यस्य मतं यत् किशिदा इत्यस्य समर्थनस्य दरः अतीव न्यूनः अस्ति तथा च घरेलु आर्थिकप्रदर्शनं बहु उत्तमं नास्ति, अतः तस्य सुधारस्य आशायां कूटनीतिक्षेत्रे अधिकानि सकारात्मकानि कार्याणि कर्तुं आवश्यकता वर्तते तस्य समर्थनदरः। "निहोन् केइजाई शिम्बुन्" इत्यस्य नवीनतमेन सर्वेक्षणेन ज्ञायते यत् किशिदा-मन्त्रिमण्डलस्य कृते जापानीजनानाम् समर्थनस्य दरः केवलं २८% अस्ति, यदा तु किशिदा-मन्त्रिमण्डलस्य समर्थनं न कुर्वन्ति तेषां अनुपातः ६४% अस्ति

परन्तु किशिदा इत्यस्य मध्य एशियायाः यात्रायां अन्तर्राष्ट्रीयराजनैतिककूटनीतिकविचाराः अपि स्पष्टतया सन्ति । अमेरिकी-माध्यमेन ९ दिनाङ्के ज्ञातं यत् मध्य-एशिया-देशानां ऐतिहासिकरूपेण सुरक्षा-आर्थिक-क्षेत्रे रूस-देशेन सह निकटसम्बन्धः अस्ति । चीनदेशः चिरकालात् चीनस्य मध्य एशियायाः च मध्ये शाङ्घाईसहकारसङ्गठनम् इत्यादिभिः तन्त्रैः "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणं च कृत्वा आर्थिकसहकार्यं प्रवर्धयति अमेरिका-युरोपीय-देशाः अपि मध्य-एशिया-देशैः सह स्वसाझेदारीम् सुदृढां कुर्वन्ति । अस्याः पृष्ठभूमितः सप्तसमूहस्य (G7) तथा आर्थिकसहकारविकाससङ्गठनस्य (OECD) सदस्यत्वेन जापानदेशः मध्य एशियायां अधिकाधिकं महत्त्वपूर्णः अभवत् जापानस्य सोफिया विश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापकः कोइची नाकानो ९ दिनाङ्के अवदत् यत् किशिदा-भ्रमणेन ज्ञास्यति यत् "जापानः चीन-रूस-देशयोः किञ्चित्पर्यन्तं प्रतिहत्यां कर्तुं आशास्ति", अथवा अधिकं यथार्थतया जापानदेशः रूस-चीनयोः द्वन्द्वयोः विरुद्धं रक्षणं कर्तुं प्रयतते मध्य एशियायाः देशैः सह ऐतिहासिकरूपेण निकटतरः आर्थिकसम्पर्कः । "लियान्हे ज़ाओबाओ" इत्यनेन उक्तं यत् रूस-युक्रेन-योः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं मध्य-एशिया-देशस्य पञ्च-देशाः अपि विदेशीय-विनिमय-विस्तारस्य अन्वेषणं कुर्वन्ति स्म, एवं च जापान-अमेरिका-देशयोः विजयाय प्रयत्नस्य लक्ष्यं जातम्