समाचारं

X, Musk, तथा “डिजिटल विरोधः” 2.0?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२० तमे वर्षे अमेरिकनमाध्यमेन २०२० तमस्य वर्षस्य ग्रीष्मकालः "डिजिटलविरोधस्य ग्रीष्मकालः" इति वर्णितम् सम्पूर्णे ग्रीष्मर्तौ अमेरिकनसामाजिकमञ्चाः विविधरूपेण विरोधैः प्लाविताः आसन् "ऑनलाइनकार्यकर्तृत्वं" अफलाइनक्रियाकलापैः सह सम्बद्धं कृत्वा अमेरिकादेशे एकं विशालं सामाजिकं आन्दोलनं निर्मितम्

चतुर्वर्षेभ्यः अनन्तरं यूके, वेनेजुएला, केन्या, बाङ्गलादेशयोः वर्तमानविरोधयोः सामाजिकमञ्चानां प्रमुखा भूमिका अस्ति, तत्सम्बद्धप्रौद्योगिकीषु प्रगतिः च "डिजिटलविरोधस्य" भूमिकां अधिकं स्पष्टं कृतवती अस्ति तेषु मस्कः तस्य एक्स च निःसंदेहाः नायकाः सन्ति ।

९ अगस्तदिनाङ्के ८ तमे स्थानीयसमये वेनेजुएलादेशस्य राष्ट्रपतिः मदुरोः १० दिनाङ्के एक्स इत्यस्य राष्ट्रव्यापीं प्रतिबन्धस्य प्रस्तावे हस्ताक्षरं कृतवान्, एक्स इत्यस्य स्वामिना, टेस्ला संस्थापकस्य मस्क इत्यस्य च उपरि द्वेषं, गृहयुद्धं, मृत्युं च प्रेरयति इति आरोपः कृतः पूर्वं वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन जुलैमासस्य २९ दिनाङ्के घोषितं यत् वर्तमानराष्ट्रपतिः मदुरो पुनः राष्ट्रपतित्वेन निर्वाचितः, येन सहस्राणि वेनेजुएलादेशवासिनां प्रदर्शनं आरब्धम्

तस्मिन् एव काले ब्रिटिश-सर्वकारेण अपि मस्क-महोदयेन उत्तरदायित्वपूर्वकं कार्यं कर्तुं आह्वानं कृतम्, तस्य आलोचना कृता, X-मञ्चस्य च आलोचना कृता यत् ते देशे व्याप्ताः हिंसकाः दङ्गान् प्रेरयन्ति, ईंधनं च ददति इति वायव्य-इङ्ग्लैण्ड्-देशस्य साउथ्पोर्ट्-नगरे २९ जुलै-दिनाङ्के छूर-आक्रमणेन प्रेरितम्, अधुना एव यूके-देशे अनेकेषु स्थानेषु बृहत्-प्रमाणेन आप्रवास-विरोधी-विरोधाः प्रवृत्ताः, येन अधुना एव सत्तां प्राप्तस्य ब्रिटिश-लेबर-सर्वकारस्य शिरोवेदना अभवत्

मस्कः एक्स च “द्वेषं, गृहयुद्धं, मृत्युं च प्रेरयति” तथा च “हिंसकदङ्गान् प्रेरयति” इति लेबलं कृतम् ।

ब्रिटिश-दङ्गानां आरम्भः "सामाजिक-मञ्चेषु नकली-वार्ता" इत्यनेन अभवत् ।

अमेरिकीमाध्यमेषु अगस्तमासस्य ७ दिनाङ्के उक्तं यत् ब्रिटिशनगरेषु नगरेषु च व्याप्तानाम् आप्रवासविरोधीदङ्गानां प्रेरणायां सामाजिकमञ्चानां महत्त्वपूर्णा भूमिका अस्ति।

ब्रिटेनदेशे विरोधाः तदा आरब्धाः यदा सामाजिकमञ्चे मिथ्यासन्देशः प्रकाशितः यत् त्रयः बालकाः मारिताः इति आक्रमणे संदिग्धः मुस्लिमशरणार्थी आसीत् एतेन आप्रवासननीतीनां विषये ब्रिटिशजनानाम् आक्रोशः उत्पन्नः खण्डनं कृत्वा अफवाः स्थितिं शान्तं कर्तुं असफलाः अभवन्, दङ्गाः च प्रवृत्ताः । एसोसिएटेड् प्रेस इत्यस्य अनुसारं प्रथमः व्यक्तिः यः मिथ्याशङ्कितानां सूचनां प्रकाशयति स्म सः एक्स् मञ्चे एकः खाता आसीत् यः समाचारचैनलः इति दावान् करोति स्म ।

सीएनएन तथा अल जजीरा इत्येतयोः समाचारानुसारं आक्रमणस्य परदिने संदिग्धस्य छद्मनाम यत् मुस्लिम इव दृश्यते इति परिवर्त्य अन्तर्जालद्वारा प्रसारितम् आसीत् तस्य उल्लेखः १८,००० स्वतन्त्रलेखैः ३०,००० वारं अधिकवारं सामाजिकमञ्चेषु न्यूनातिन्यूनं २७ मिलियनवारं च कृतः। संदिग्धः मुस्लिमः, आप्रवासी, शरणार्थी वा विदेशीयः वा इति विषये सूचना। ब्रिटिश-चिन्तन-समूहस्य इन्स्टिट्यूट् फ़ॉर् स्ट्रैटेजिक् डायलॉग् (ISD) इत्यस्य विश्लेषणेन ज्ञातं यत् सामाजिक-मञ्चानां मञ्च-एल्गोरिदम्-इत्यनेन मिथ्या-सूचना-प्रसारणे योगदानं कृतं स्यात्

ब्रिटिश-सुदूरदक्षिणपक्षः सामाजिकमञ्चानां उपयोगेन प्रज्वलनात्मकसूचनाः प्रकाशयितुं अवसरं गृहीतवान् । अगस्तमासस्य ६ दिनाङ्के इस्लामविरोधी कार्यकर्ता टॉमी रॉबिन्सन्, यस्य ८००,००० अनुयायिनः सन्ति, सः X इत्यत्र इस्लामधर्मस्य अपेक्षया "मानसिकस्वास्थ्यविषयः" इति दावान् कृत्वा अवदत् यत् "शत्रुतापूर्णाः, हिंसकाः , आक्रामकाः इस्लामिकप्रवासिनः ब्रिटिशराष्ट्रीयानाम् स्थाने भवन्ति .

कस्तूरी "अलज्जा" अस्ति।

अवश्यं, X इत्यस्मात् दूरं अधिकानि सामाजिकमञ्चानि सन्ति, परन्तु तेषु मस्कः तस्य X च निःसंदेहं सर्वाधिकं विशिष्टौ स्तः ।

अगस्तमासस्य ४ दिनाङ्के मस्कः X इत्यत्र यूके-देशे “नागरिकयुद्धम् अपरिहार्यम्” इति पोस्ट् कृतवान् । ब्रिटिशसर्वकारेण परदिने मस्कस्य वचनस्य निन्दा कृता, परन्तु मस्कः निन्दा कृत्वा ब्रिटिशसर्वकारस्य आलोचनां तीव्रं कृतवान् । अगस्तमासस्य ६ दिनाङ्के मस्कः एक्स इत्यत्र बार-आक्रमणस्य एकं भिडियो स्थापयित्वा प्रत्यक्षतया ब्रिटिश-प्रधानमन्त्रीं पृष्टवान् यत् "किमर्थं सर्वे समुदायाः रक्षिताः न सन्ति, केइर् स्टारमर?" विद्युत्कुर्सिषु बद्धः सन् २०३० तमे वर्षे यूके-देशे अन्तर्जाल-माध्यमेन मतं प्रकाशयितुं यत् दण्डं प्राप्स्यति तस्य दृश्यस्य तुलनां कृतवान् ।

वेनेजुएलादेशे विश्वस्य परे पार्श्वे नूतनराष्ट्रपतिना मदुरो इत्यनेन X इत्यस्य विषये अस्थायीरूपेण प्रतिबन्धः कृतः इति कारणं X इत्यस्य विषये मस्कस्य अप्रत्यक्षवार्तायाः सह आंशिकरूपेण सम्बद्धम् अस्ति । वेनेजुएलादेशस्य विवादितनिर्वाचनस्य परिणामानां घोषणायाः अनन्तरं मस्कः तत् "धोखाधड़ी" इति उक्त्वा मदुरो इत्यस्य तुलनां गदया सह अकरोत् । ३१ जुलै दिनाङ्के स्थानीयसमये मस्कः X मञ्चे पोस्ट् कृतवान् यत् सः मदुरो इत्यस्य “द्वन्द्वयुद्धम्” स्वीकृतवान् । तस्मिन् पोस्ट् मध्ये लिखितम् आसीत् यत् "यदि अहं विजयं प्राप्नोमि तर्हि सः वेनेजुएला-देशस्य 'तानाशाहः' इति राजीनामा दास्यति; यदि सः विजयी भवति तर्हि अहं तं निःशुल्कं मंगलग्रहं प्रेषयिष्यामि।"

तदतिरिक्तं मस्क-अन्तर्गतं एक्स इत्यनेन स्वस्य सामग्री-संचालन-नीतिषु शिथिलीकरणं कृत्वा टॉमी रॉबिन्सन्-सहितस्य विवादास्पद-व्यक्तिनां पूर्वं निलम्बित-लेखाः पुनः स्थापिताः २०१८ तमे वर्षे मस्क् इत्यनेन एक्स इत्यस्य पूर्ववर्ती ट्विट्टर् इत्यस्य अधिग्रहणात् पूर्वं रॉबिन्सन् इत्यस्य द्वेषपूर्णं आचरणं नियन्त्रयन्तः मञ्चस्य नियमानाम् उल्लङ्घनस्य कारणेन ट्विट्टर् इत्यत्र प्रतिबन्धः कृतः ।

'ऑनलाइन अपराध' इत्यस्य दमनं कर्तुं ब्रिटेनदेशः प्रतिज्ञां कृतवान्।

अस्मिन् सप्ताहे ब्रिटिशसर्वकारेण "ऑनलाइन-अपराधस्य" दमनस्य प्रतिज्ञा कृता इति कथ्यते, सामाजिक-मञ्च-कम्पनीभ्यः च मिथ्या-सूचना-प्रसारं निवारयितुं कार्यवाही कर्तुं धक्कायितवान् इति कथ्यते

ब्रिटिशगृहसचिवः यिवेट् कूपरः ५ दिनाङ्के अवदत् यत् सामाजिकमञ्चाः न केवलं मिथ्यासूचनाः प्रसारयन्ति अपितु हिंसाम् अपि प्रेरयन्ति। सा अवदत् यत्, "एतत् पूर्णतया अपमानजनकम् अस्ति तथा च वयम् एवं गन्तुं न शक्नुमः तस्मिन् एव दिने आफ्कॉम् इत्यनेन अपि एकं वक्तव्यं प्रकाशितम्, यत्र अवैधसामग्रीणां निवारणं ऑनलाइन-रूपेण "प्रमुखप्राथमिकता" इति सूचीकृतम्।

"प्रत्येकं मञ्चस्वामिना स्वस्य अधिकारस्य उत्तरदायित्वपूर्वकं प्रयोगः करणीयः" इति विषये मस्कस्य टिप्पण्याः प्रतिक्रियारूपेण तस्मिन् एव दिने मन्त्रिमण्डलस्य सत्रे ब्रिटिशप्रधानमन्त्री स्टारमरः अवदत् यत् ये विद्रोहे ऑनलाइन अथवा अफलाइनरूपेण भागं गृह्णन्ति ते "पूर्णबलं" अनुभविष्यन्ति विधि।" ।

प्रतिवेदनानुसारं सामाजिकमञ्चकम्पनयः द्वेषभाषणं निषिद्धं हिंसां च प्रेरयन्ति इति स्वकीयानि आन्तरिकनीतीः कार्यान्वितुं दीर्घकालं यावत् संघर्षं कुर्वन्ति, परन्तु ISD इत्यस्य प्रौद्योगिकीविशेषज्ञः इसाबेल् फ्रांसिस्-राइट् इत्यस्याः कथनमस्ति यत्, “समस्या सर्वदा विशेषतया संकटः, द्वन्द्वः च, यदा पोस्टिंग्-मध्ये विशालाः स्पाइकाः भवन्ति, तदा सामाजिक-मञ्चानां पूर्वमेव भंगुराः सामग्री-संचालन-व्यवस्थाः पतन्ति इव दृश्यन्ते” इति ।

२०२३ तमे वर्षे यूके-देशेन ऑनलाइन-सुरक्षा-अधिनियमः पारितः, यस्मिन् सामाजिक-मञ्चानां कृते नूतनानां दायित्वानाम् एकां श्रृङ्खला निर्धारिता, "महत्त्वपूर्णं हानिं कर्तुं अभिप्रायेन" ऑनलाइन-रूपेण मिथ्या-सूचनाः प्रकाशयितुं आपराधिक-अपराधः कृतः 2025 पर्यन्तं घोषितम्।प्रभावी भवति। ८ दिनाङ्के ब्रिटिशप्रसारणनिगमस्य (BBC) प्रतिवेदनानुसारं आफ्कॉम् इत्यनेन प्रमुखसामाजिकमञ्चेभ्यः मुक्तपत्रं जारीकृतं यत् तेषां कृते यावत् ऑनलाइन सुरक्षाकानूनस्य प्रभावः न भवति तावत् प्रतीक्षा न कर्तव्या ततः पूर्वं कार्यवाही कर्तुं न अर्हति।

ब्रिटेनस्य आक्सफोर्डविश्वविद्यालयस्य आक्सफोर्ड-अन्तर्जालसंस्थायाः जुलैमासे एकः लेखः प्रकाशितः यस्मिन् नवउद्घाटितस्य लेबर-सर्वकारस्य समक्षं ऑनलाइन-सुरक्षा-चुनौत्यस्य रूपरेखा कृता अस्ति लेखस्य मतं यत् प्रौद्योगिकीकम्पनीनां नियमनस्य अतिरिक्तं मीडिया अथवा डिजिटलसाक्षरताशिक्षा ऑनलाइनसुरक्षारणनीतयः मूलस्तम्भः भवितुम् अर्हति। लेखे उक्तं यत् अन्तर्जाल-उपयोक्तृणां विशेषतः युवानां पीढीनां कृते शिक्षा सुदृढा भवेत्, सर्वेषां बालकानां कृते अङ्कीय-प्रौद्योगिक्याः जोखिमानां अवसरानां च विषये समुचित-शिक्षा प्रदातव्या, तेषां कृते अङ्कीय-माध्यमानां उत्तरदायित्व-उपयोगाय प्रोत्साहनं दातव्यम् |.

“अङ्कीयविरोधस्य ग्रीष्मकालः” २.०?

अस्मिन् ग्रीष्मर्तौ विश्वे अनेकेषु स्थानेषु विरोधाः दङ्गाः च अभवन्, तेषु X इत्यनेन प्रतिनिधित्वं कृत्वा सामाजिकमञ्चाः अतीव महत्त्वपूर्णां भूमिकां निर्वहन्ति

यूनाइटेड् किङ्ग्डम्-वेनेजुएला-देशयोः अतिरिक्तं अस्मिन् ग्रीष्मकाले केन्या-बाङ्गलादेशयोः बृहत्-प्रमाणेन विरोधाः अभवन् । जूनमासस्य २५ दिनाङ्के केन्यादेशस्य राष्ट्रियसभायाः २०२४ तमस्य वर्षस्य वित्तविधेयकस्य पारितीकरणाय मतदानं कृतम्, यस्मिन् स्पष्टतया उक्तं यत् ऋणानां परिशोधनार्थं धनसङ्ग्रहार्थं अतिरिक्तकरस्य उपयोगः भविष्यति, तदनन्तरं विरोधानां श्रृङ्खला आरब्धा अमेरिकी "सेमाफोर्" समाचारसंस्थायाः पूर्वप्रतिवेदनानुसारं केन्यायाः जनाः मुख्यतया जेनरेशन जेड् इत्यनेन एक्स, टिक्टोक् इत्यादिषु सामाजिकमञ्चेषु विरोधान् आयोजयन्ति स्म, विरोधानां समन्वयं कर्तुं, परिचालनं च कर्तुं सामाजिकमञ्चस्य लाइव् प्रसारणस्य अन्यकार्यस्य च उपयोगं कुर्वन्ति स्म आहतानाम्, मृतानां च आन्दोलनकारिणां चिकित्साव्ययस्य, अन्त्येष्टिव्ययस्य च धनसङ्ग्रहार्थं सामाजिकमञ्चानां उपयोगं कृतवन्तः । केन्यादेशे अद्यापि विरोधाः शान्ताः न सन्ति।

सामाजिकमञ्चाः अपि बाङ्गलादेशे विरोधान्दोलनानां नायकाः अभवन् । अगस्तमासस्य ५ दिनाङ्के बाङ्गलादेशस्य प्रधानमन्त्री शेखहसीना राजीनामा दत्तवान् । ग्लोबल टाइम्स् इति पत्रिकायाः ​​अनुसारं विरोधप्रतिनिधिभिः युनुस् इत्यस्य नेतृत्वे अन्तरिमसर्वकारस्य स्थापनायाः प्रस्तावः कृतः, राष्ट्रपतिः च तदनुमोदितवान् । भारतीयमाध्यमेन अगस्तमासस्य ६ दिनाङ्के ज्ञातं यत् बाङ्गलादेशे विरोधान्दोलनानां वर्धनस्य मुख्यकारणं सामाजिकमञ्चाः एव सन्ति। सामाजिकमञ्चाः विरोधानां संगठनाय, समन्वयाय, प्रसाराय च उत्तमं स्थानं प्रददति । समाचारानुसारं बाङ्गलादेशस्य अधिकारिभिः उपायान् कर्तुं पूर्वं सामाजिकमञ्चाः विरोधस्य दशसहस्राणि लघुभिडियोभिः प्लाविताः आसन्।