समाचारं

“नामाङ्कनभोजस्य” स्थाने नूतनप्रवेशसमारोहः भवतु! लुओझुआङ्ग-मण्डले, लिन्यी-नगरे नूतनः विद्यालयप्रवेशसमारोहः भवति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिवर्तनस्य रीतिरिवाजानां कार्यं अधिकं गभीरं कर्तुं "सभ्यग्रामीणरीतिरिवाजाः, उत्तमाः पारिवारिकपरम्पराः, ईमानदाराः लोकरीतिरिवाजाः च" सशक्ततया संवर्धयितुं च ८ अगस्त दिनाङ्के लुओझुआङ्ग-मण्डलस्य २०२४ तमे वर्षे नूतनयुगे लिन्यी-नगरस्य नूतनः विद्यालयप्रवेशसमारोहः आयोजितः सभ्यता अभ्यास स्टेशन के Xingfu Town, Fuzhuang Street.
22 भावी महाविद्यालयस्य छात्राः लुओझुआङ्ग-मण्डलस्य विभिन्नेभ्यः गलीभ्यः नगरेभ्यः च उत्तम-परम्परागत-संस्कृतेः, यिमेङ्ग-भावनायाः, नूतनयुगस्य सभ्यतायाः, अत्र नूतनानां प्रवृत्तीनां च बपतिस्मां प्राप्तवन्तः, तथैव स्वसहपाठिभ्यः, वरिष्ठेभ्यः, तेषां जनानां च निश्छल-आशीर्वादं प्राप्तवन्तः गृहनगरं, पूर्णानि "फसलानि" " आनयन्ति, ते जीवने नूतनयात्रायाः आरम्भं कर्तुं प्रवृत्ताः सन्ति।
Linyi City Luozhuang जिला समिति सदस्य, प्रचार विभाग मंत्री, तथा जिला समिति शिक्षा कार्यसमिति सचिव ने अपने भाषण में छात्रों के लिए एक उपक्रम जारी किया, आशा में कि छात्र अपनी मौलिक आकांक्षाओं को निर्वाह करेंगे, स्वप्न कदापि न विस्मरते हैं, लगन से अध्ययन करें, होंगे नवीनतायां बहादुराः, एकीभवन्तु, सहकार्यं कुर्वन्तु, एकत्र कार्यं कुर्वन्तु प्रगतिः कुर्वन्तु, कृतज्ञतायाः हृदयं मनसि धारयन्तु, समाजाय पुनः ददतु, प्रेमं प्रसारयन्तु, यत् ज्ञातवन्तः तस्य उपयोगं कुर्वन्तु, यत् किमपि कर्तुं शक्नुवन्ति तत् समाजे सकारात्मकं योगदानं दातुं शक्नुवन्ति I आशास्ति यत् लुओझुआङ्ग-मण्डलस्य सर्वे वर्गाः चीनीयराष्ट्रस्य परिश्रमस्य, बचतस्य च पारम्परिकगुणान् सक्रियरूपेण अग्रे सारयिष्यन्ति, तथा च नूतनविद्यालयप्रवेशसमारोहस्य प्रतिस्थापनस्य वकालतम् करिष्यन्ति "नामाङ्कनभोजः" सरलतया, मितव्ययीतया च आशीर्वादं कृतज्ञतां च प्रकटयति सभ्यमार्गेण, सभ्यसेवां सचेतविचारं कार्यं च कृत्वा योग्यमार्गान्, नगरान्, ग्रामान् च स्थानीयपरिस्थित्यानुसारं नवीनप्रवेशसमारोहान् आयोजयितुं प्रोत्साहयति, तथा च बहुसंख्यकमहाविद्यालयस्य छात्रान् सफलतायै प्रयत्नार्थं मार्गदर्शनं करोति, शिक्षकाणां दयालुतां च प्रतिपूर्तिं करोति प्रतिभाः भवन्ति, तथा च सम्पूर्णे क्षेत्रे "सभ्यत्वस्य नूतनानां प्रवृत्तीनां स्थापनायाः च" उत्तमप्रवृत्तिः निर्मान्ति।
ज्ञायते यत् हैप्पी टाउन इत्यस्य प्रथमः महाविद्यालयप्रवेशसमारोहः २०१९ तमे वर्षे अभवत्, सः ६ वर्षाणि यावत् क्रमशः आयोजितः अस्ति। आयोजने क्षिंगफू नगरसमुदायस्य पार्टीशाखायाः सचिवः उपनिदेशकः च झाङ्ग गुआङ्गताओ इत्यनेन नगरीय-ग्रामीण-प्रान्तस्य एकीकृतसमुदायात् नगरस्य आदर्शसमुदायपर्यन्तं हालवर्षेषु समुदायस्य द्रुतविकासस्य सफलानुभवं साझां कृतम्, प्रान्ते, देशस्य च सः गर्वेण अवदत् यत्, “नवीनमहाविद्यालयप्रवेशसमारोहान्, सामूहिकविवाहाः, रीतिरिवाजपरिवर्तनस्य वकालतम्, तथा च जनानां लाभाय स्वयंसेवीसेवानां, उद्यमशीलतायाः, धनसृजनस्य च अन्येषां उपायानां प्रचारं कृत्वा समुदायः निरन्तरं करोति धर्मं सञ्चयन्ति, निवासिनः जीवनं सूर्य्यतरं, स्वस्थतरं, सुखदं च भवति” इति ।
तृतीयस्य नूतनस्य महाविद्यालयप्रवेशसमारोहस्य प्रतिभागिनी, शाण्डोङ्ग-सामान्यविश्वविद्यालये कनिष्ठा छात्रा च Mi Xueqin स्वस्य महाविद्यालयजीवनस्य आधारेण गहनभावनापूर्वकं अवदत् यत्, “नवीनमहाविद्यालयप्रवेशसमारोहेन अहं कृतज्ञतायाः यथार्थं अर्थं गभीरं अवगच्छामि, अपि च मां शिक्षितवान् to respect my elders, उत्तरदायित्वं ग्रहीतुं साहसं, परिश्रमं, मितव्ययतां च, अपि च महत्त्वपूर्णतया, समुदायस्य परिवारस्य च उष्णतायाः, शक्तिस्य च गभीरं प्रशंसाम् अकरोत्, यत् विश्वविद्यालयपरिसरस्य परिश्रमेण अध्ययनं कर्तुं, जीवनं प्रेम्णा, सक्रियरूपेण संगठितुं च प्रेरितवान् तथा रक्षणात् आरभ्य रक्षकत्वपर्यन्तं विविधानि स्वयंसेवीसेवाकार्याणि कुर्वन्ति” इति ।
"अस्मिन् प्रवेशसमारोहे अहम् अतीव सन्तुष्टः अस्मि। पूर्वप्रवेशभोजस्य तुलने नूतनप्रवेशसमारोहः समयस्य ऊर्जायाः च रक्षणं करोति, उत्सवपूर्णः, मितव्ययी च अस्ति, अपि च सर्वाधिक महत्त्वपूर्णं वस्तु अस्ति यत् अहम् अपि रीतिरिवाजानां परिवर्तनस्य अभ्यासकः, पक्षधरः च अभवम्। " गाओडुतः चीनस्य ओशनविश्वविद्यालयस्य महाविद्यालयस्य सम्भावितस्य हू डिङ्ग्रेन् इत्यस्य पिता वीथिकायां उत्साहेन अवदत् यत् यत् तस्य अधिकं स्पर्शं कृतवान् तत् प्रेमप्रदर्शनस्य सत्रे स्वपुत्रात् प्राप्तः प्रेम आलिंगनं च।
महाविद्यालयस्य प्रवेशपरीक्षां सम्पन्नं कृत्वा लिन्यी क्रमाङ्कस्य १८ मध्यविद्यालयस्य २०२१ तमे वर्षे स्नातकः दक्षिणपश्चिमविश्वविद्यालये आङ्ग्लसामान्यविश्वविद्यालये मुख्यशिक्षकः महाविद्यालयस्य छात्रः युआन् मेङ्गः लुओझुआङ्गमण्डलस्य "लालविरासतः, सशक्तदेशः" इत्यस्य यिमेङ्ग भावनायुवाछात्रप्रवर्धनसमूहे सम्मिलितः , अहं च" इति । विद्यालये स्वसमये सा स्वसहपाठिनां एकीकृत्य यिमेङ्ग-आत्म-प्रचार-दलम् इत्यादीनां बहु-दलानां निर्माणं कृतवती तथा च "यिमेङ्ग-आत्मस्य उत्तराधिकारं ग्राम्य-पुनरुत्थानस्य सहायता"-दलस्य निर्माणं कृत्वा यिमेङ्ग-आत्मस्य प्रचारं प्रचारं च कृतवती, यत् विद्यालयस्य नेतारः, शिक्षकाः च सर्वसम्मत्या प्रशंसाम् अवाप्तवन्तः तथा छात्राः। आयोजने सा "यिमेङ्ग-आत्मा सहस्राणि माइल-पर्यन्तं गच्छति" इति विषये व्याख्यानं प्रारब्धवती, यत् छात्राः "यिमेङ्ग-आत्मस्य व्याख्यां कर्तुं व्यावहारिक-क्रियाणां उपयोगं करिष्यन्ति, मातृभूमि-भूमिं प्रकाशयितुं च सहस्राणि माइल-पर्यन्तं प्रसारयिष्यन्ति" इति आशां कुर्वती ."
शाण्डोङ्गप्रान्तस्य उत्कृष्टः सैद्धान्तिकप्रचारकः शाण्डोङ्गप्रान्तीयदलसमितिव्याख्यानसमूहस्य विशेषव्याख्याता च ली युएहाई आदर्शवाक्यैः आशीर्वादं प्रेषितवान् सः भावी महाविद्यालयस्य छात्रान् अवदत् यत् "यदा वृक्षः सहस्रपादपर्यन्तं भवति तदा मूलं कदापि न विस्मरन्तु" इति तथा भविष्ये महाविद्यालयजीवने कठिनतया अध्ययनं कर्तुं भविष्ये मातृभूमिसेवायै मातापितृणां कृते कृतज्ञतां ज्ञापयितुं ज्ञानं विश्वासे परिणमयितुं, ज्ञानेन स्वं सशस्त्रं कर्तुं, विश्वासस्य उपयोगेन च अस्माकं दिशानिर्देशः करणीयः।
(Qilu Evening News·Qilu One Point ग्राहक संवाददाता वांग Qinglong)
प्रतिवेदन/प्रतिक्रिया