समाचारं

"अम्ब, प्रवेशसूचनायाः आवरणं मम चित्रेण सह मुद्रितम् अस्ति!"

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुआशेङ्ग ऑनलाइन, ८ अगस्त (सर्व-माध्यम-सम्वादकः जियांग् शियू, संवाददाता शि ली, वाङ्ग शिलेई, शेन् केक्सिन्, गुओ सियु) "मम्मा, प्रवेशसूचनायाः आवरणं मम चित्रेण सह मुद्रितम् अस्ति! चाङ्गशा-नगरात् ज़िचेन्-महोदयेन चाङ्गशा-नगरात् सन्देशः प्राप्तः यदा मया तियानक्सिन्-मण्डलस्य प्रयोगात्मक-प्राथमिक-विद्यालयात् प्रवेश-सूचना प्राप्ता तदा मम चित्रं "मम हृदये प्राथमिकविद्यालयः" इति चित्रं आवरणरूपेण चयनितम् इति ज्ञात्वा मम सुखदं आश्चर्यं जातम्।
अस्मिन् वर्षे बालवाड़ीतः प्राथमिकपर्यन्तं संक्रमणक्रियासु चाङ्गशानगरे तियानक्सिन् जिलाप्रयोगात्मकप्राथमिकविद्यालयेन कृतेषु तान ज़िचेन् बालवाड़ीवर्गे सम्भाव्यनवशिक्षकरूपेण स्वस्य पेंटब्रशस्य उपयोगेन पश्चात् प्राथमिकविद्यालयस्य हृदये स्वरूपं चित्रितवान् विद्यालयं गत्वा, तस्य नामकरणं च "In My Heart" प्राथमिकविद्यालयं कृतवान्" इति । विद्यालयद्वारं बाल्यब्रशैः सजीवरूपेण प्रस्तुतं भवति, सुन्दरं बालसदृशं निर्दोषता च कागदपत्रे सजीवरूपेण प्रदर्शितम् अस्ति ।
एतत् विशेषचित्रं पश्चात् विद्यालयस्य प्राचार्येन हू यिङ्ग् इत्यनेन आविष्कृतम् । “कलाकृतयः मौनभाषा अस्ति, बालचित्रैः अस्माकं कृते तेषां आन्तरिकजगति प्रवेशः सुलभः भवितुम् अर्हति अतः यदा अहम् एतत् कार्यं दृष्टवान् तदा अहं चिन्तितवान् यत्, किमर्थं न एतत् बालसौहृदं चित्रं विद्यालयप्रवेशसूचनारूपेण उपयुज्यते? ?" हु यिंग् अवदत्। अतः तान ज़िचेन् इत्यस्य मातापितृणां सहमतिम् आदाय विद्यालयेन विद्यालयस्य प्रवेशसूचनायाः आवरणपत्रे बालस्य चित्रं मुद्रितम्।
परिसरे प्रवेशसूचनाः धारयन्तः बालकाः प्रसन्नाः स्मितं दर्शयन्ति स्म यत् एतत् विशेषं सभायाः उपहारं धारयन् सर्वे तत् स्थापयितुं न शक्तवन्तः तेषु सर्वाधिकं प्रसन्नः आसीत् स्वयं युवा चित्रकारः तान ज़िचेन्!
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया