समाचारं

केन्द्रीयबैङ्कस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदने आवासभाडायाः चर्चा कृता अस्ति: एषः एव मूलचरः अस्ति यः आवासमूल्यं प्रभावितं करोति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के केन्द्रीयबैङ्केन द्वितीयत्रिमासे मौद्रिकनीतिकार्यन्वयनप्रतिवेदनं प्रकाशितम् । प्रतिवेदने "आवासभाडाउद्योगस्य स्थायिविकासस्य समर्थनम्" इति स्तम्भे दर्शयति यत् किराया एव मूलचरः अस्ति यः आवासमूल्यं प्रभावितं करोति, तथा च किराया सम्पत्तिमूल्यानां मूलनिर्धारकः इति बोधयति।
आधिकारिकस्रोतानां अनुसारं द्वितीयत्रिमासिकप्रतिवेदने आवासभाडाउद्योगस्य वित्तीयसमर्थनस्य आवश्यकतां व्यवहार्यतां च स्तम्भद्वारा व्याख्यायते, यत् वर्तमानदीर्घकालीनयोः बोधाय अनुकूलम् अस्ति।
"अल्पकालीनरूपेण वर्तमानस्य अचलसम्पत्बाजारः अपि समायोजनस्य विशेषकालस्य मध्ये अस्ति। बहवः नवीनाः गृहाः विक्रेतुं न शक्यन्ते तथा च सेकेण्डहैण्ड् सम्पत्तिः रिक्ताः सन्ति। आवासभाडा उद्योगस्य समर्थनं वर्धमानेन स्टॉकस्य पुनः सजीवीकरणे, इन्वेण्ट्री न्यूनीकर्तुं च साहाय्यं भविष्यति , अचलसम्पत्विपण्ये आपूर्तिं माङ्गं च सन्तुलितं करोति, अपेक्षां च स्थिरं करोति "व्यक्तिः सूचितवान् यत् दीर्घकालं यावत् मम देशे कुलमात्रायाः दृष्ट्या "आवासस्य अभावः नास्ति", परन्तु अद्यापि संरचनात्मकसमायोजनस्य स्थानं वर्तते। नवीननागरिकाः युवानः च "उत्तमगृहाणि" भाडेन दातुम् इच्छन्ति, समर्थनं वर्धमानं वर्तते, अधिकानि उच्चगुणवत्तायुक्तानि आवासभाडाकम्पनयः च विपण्यां प्रविष्टाः सन्ति तथा च एतानि नवीनवास्तविकस्य कृते महत्त्वपूर्णानि दिशानि सन्ति भविष्ये सम्पत्तिप्रतिरूपम्।
सम्पत्तिमूल्यानां मूलनिर्धारकरूपेण किरायानां उपरि बलं दत्तम्
प्रतिवेदने मन्यते यत् आवासस्य मूल्यं मुख्यतया रियायती भविष्यस्य किरायातः आगच्छति, यत् सम्पत्तिस्य तलमूल्यं आधारं च निर्धारयति प्रायः विपण्यां उल्लिखितः "किराया-विक्रय-अनुपातः" इति सूचकः सामान्यतया अन्तिमेषु वर्षेषु पुनः पुनः प्राप्तः अस्ति, भविष्ये किराया-वृद्धेः प्रभावः क्रमेण प्रकटितः भविष्यति
"किराया-विक्रय-अनुपातः" किराया-विक्रय-मूल्ययोः अनुपातः अस्ति प्रथमस्तरीयनगरेषु २% समीपे अस्ति तथा च द्वितीयस्तरीयतृतीयस्तरीयनगरेषु ३% यावत् वर्धितः अस्ति । परन्तु एषः सूचकः स्थिरः अस्ति, भविष्ये किरायाः अपरिवर्तिताः एव तिष्ठन्ति इति कल्पयति ।
बाजार विश्लेषकाः विश्लेषयन्ति यत् दत्तस्य गृहक्रयणव्ययस्य कृते किराया-विक्रय-अनुपातस्य योगः भविष्यस्य किराया-वृद्धेः दरं च किराया-आवासस्य समग्रं उपजं प्रतिबिम्बयितुं शक्नोति सम्प्रति, प्रबल-भाडा-माङ्गल्ययुक्ताः बहवः नगराः क्षेत्राणि च 3-अधिकं प्राप्तवन्तः %, यत् अधिकांशसम्पत्तौ Return इत्यस्मात् अधिकं भवति ।
अन्तर्राष्ट्रीयतुलनातः सम्पत्तिकरं बहिष्कृत्य तुलनीयरूपेण अमेरिका-जापानयोः किराया-विक्रय-अनुपातः ४% तः उपरि अस्ति, यूके-देशे अपि ३.५% परिमितः अस्ति घरेलुगृहविपण्यस्य गहनविकासेन अधिकविविधजीवनसंकल्पनाभिः च किरायाविकल्पाः अपि वर्धन्ते, मम देशस्य किरायानुजनासु अद्यापि सुधारस्य स्थानं वर्तते।
तदतिरिक्तं, प्रतिवेदने इदमपि दर्शितं यत् अचलसम्पत्-विपण्ये आपूर्ति-माङ्ग-सम्बन्धे गहन-परिवर्तनस्य नूतन-स्थितौ मम देशस्य आवास-सञ्चयस्य परिमाणं पूर्वमेव विशालम् अस्ति, आवास-भाडा-उद्योगः च कृते महत्त्वपूर्णा दिशा अस्ति भविष्ये अचलसम्पत्त्याः नूतनविकासप्रतिरूपम्।
माङ्गपक्षतः, अन्तिमेषु वर्षेषु न केवलं न्यूनावस्थायाः समूहाः, अपितु नवीननागरिकाः वा युवानः अपि ये अधुना एव स्नातकपदवीं प्राप्य कार्यं आरब्धवन्तः, "उत्तमगृहाणां" किरायामागधा अपि वर्धिता अस्ति केचन विपण्यसंस्थाः अनुमानयन्ति यत् मम देशे भविष्ये येषां जनानां गृहं भाडेन दातव्यं भविष्यति तेषां संख्या २० कोटिभ्यः अधिका भविष्यति, विपण्यक्षमता च महती अस्ति
आपूर्तिपक्षतः पूर्वं मम देशे किरायागृहाणि मुख्यतया व्यक्तिभिः प्रदत्तानि आसन् अन्तिमेषु वर्षेषु किराया-विक्रय-अनुपातस्य पुनर्प्राप्त्या वित्तपोषण-सञ्चालन-व्ययस्य न्यूनतायाः च कारणेन आवास-भाडायाः व्यावसायिक-स्थायित्वम् | उद्योगः वर्धितः अस्ति, अधिकाधिकाः आवासभाडाकम्पनयः च विपण्यां प्रवेशं कृत्वा बृहत्परिमाणेन कार्यं कुर्वन्ति तथा च गहनतया उत्तमं अधिकस्थिरं च किरायागृहसेवाप्रदातुं साहाय्यं करिष्यति।
नवीनं केन्द्रीयबैङ्कसाधनं आवासभाडाउद्योगस्य आरम्भे सहायकं भवति
प्रतिवेदने मन्यते यत् मम देशस्य आवासभाडाव्यापारः अद्यापि प्रारम्भिकपदे एव अस्ति, विपण्यविकासप्रतिरूपं च अद्यापि अन्वेषणपदे एव अस्ति। केन्द्रीयबैङ्केन शीघ्रमेव किफायती आवासस्य कृते नूतनानि पुनर्वित्तपोषणसाधनाः प्रारब्धाः येन कम्पनीभिः किफायती आवासरूपेण उपयोगाय विद्यमानस्य आवासस्य स्टॉकस्य थोकरूपेण क्रयणं भवति, येन शीघ्रमेव परिमाणस्य अर्थव्यवस्थाः सृज्यन्ते तस्मिन् एव काले अनेके स्थानानि नीतिसमर्थनानि अपि प्रदास्यन्ति वित्तं, करं, भूमिं, सहायकसुविधाः च एतानि सर्वाणि उद्यमव्ययस्य न्यूनीकरणे औद्योगिकव्यापारिकस्थायित्वं वर्धयितुं च भूमिकां निर्वहति।
अवगम्यते यत् एशट्रे इत्यनेन अद्यैव मूलभाडागृहऋणसमर्थनयोजनायाः आधारेण किफायती आवासपुनर्वित्तपोषणकार्यक्रमः आरब्धः। विपण्य-उन्मुख-दृष्टिकोणस्य माध्यमेन वयं नूतनस्य अचल-सम्पत्-विकास-प्रतिरूपस्य निर्माणं प्रवर्धयिष्यामः, आवास-भाडा-उद्योगस्य विकासाय च समर्थनं करिष्यामः |. उद्यमाः समूहक्रयशक्तिं निर्मातुं विद्यमानं आवाससमूहं बैच-रूपेण क्रियन्ते, तथा च क्रयमूल्ये छूटाः आवासभाडा-उद्योगे निवेशस्य प्रतिफलं, उद्यमानाम् भागग्रहणस्य इच्छां च अधिकं वर्धयिष्यन्ति
अनेन किफायती आवासस्य आपूर्तिः अपि वर्धते । अधिग्रहीतव्यापारिकभवनानां उपयोगः किफायती आवासस्य आवंटनार्थं वा पट्टे वा कर्तुं शक्यते, येन किफायती आवासस्य माङ्गं पूरयितुं शक्यते, तथा च स्टॉक् तथा मार्केट् डिस्टॉकिंग् इत्यस्य पुनर्जीवनं त्वरयितुं शक्यते
तदतिरिक्तं योजना गारण्टीकृतगृहवितरणेन सह "श्वेतसूची" तन्त्रेण सह अपि मिलित्वा अचलसम्पत्विपण्यस्य जोखिमस्तरं न्यूनीकर्तुं कार्यं करोति अचलसम्पत्कम्पनयः स्वेच्छया भागं गृह्णन्ति, तथा च निष्कासितधनस्य उपयोगः गारण्टीकृतवितरणपरियोजनानां अन्यपरियोजनानां च कृते अवश्यं करणीयः एतेन "श्वेतसूची" शर्ताः पूरयितुं अधिकपरियोजनानां प्रचारः भविष्यति तथा च अचलसम्पत्कम्पनीनां वित्तीयस्थितौ सुधारः भविष्यति
केन्द्रीयबैङ्कस्य आँकडानुसारं जूनमासस्य अन्ते वित्तीयसंस्थाः २४.७ अरब युआन् किरायागृहऋणानि निर्गतवन्तः, तथा च गारण्टीकृतपुनर्ऋणस्य शेषं १२.१ अरब युआन् आसीत् तदनन्तरं ऋणनिर्गमनं अधिकं त्वरितं भविष्यति इति अपेक्षा अस्ति तस्मिन् एव काले स्थानीयसरकारैः वित्त, कर, भूमि, सहायकसुविधा इत्यादीनां दृष्ट्या अपि सहायकनीतयः प्रदत्ताः, येन निगमव्ययस्य न्यूनीकरणं भवति, आवासभाडा-उद्योगस्य व्यावसायिकस्थायित्वं च वर्धयितुं शक्यते
"एतेषां वित्तीय-स्थानीय-वित्तीय-नीतीनां समर्थनेन भविष्ये यथा यथा आवास-भाडा-कम्पनीनां परिचालन-क्षमतासु सुधारः भवति तथा च विपण्यस्य व्यावसायिकीकरणं प्रभावीरूपेण संचालितं भवति तथा तथा आवास-भाडा-विपण्यं व्यापकं स्थानं प्रारभ्यते, दीर्घकालं च इदं स्थावरजङ्गम-उद्योगस्य विकास-प्रतिरूपस्य क्रमबद्ध-परिवर्तनं अपि प्रवर्धयिष्यति ” इति प्राधिकरणेन सूचितम् ।
तदतिरिक्तं, प्रतिवेदने इदमपि दर्शितं यत् भविष्ये यथा यथा अचलसम्पत्विपण्यमूल्यनिर्धारणं अधिकं तर्कसंगतं भवति तथा तथा पट्टे माङ्गं अधिकं मुक्तं भवति, किराया-विक्रय-अनुपातः निरन्तरं सुधरति, पुनः उत्थानं च भवति, आवास-भाडा-कम्पनीनां परिचालन-क्षमता च भवति निरन्तरं सुधारं कुर्वन्ति, आवासभाडाविपण्यस्य वाणिज्यिकस्य स्थायिविकासस्य च आधारः अस्ति।
"अग्रे चरणे अस्माभिः आवासभाडा-उद्योगस्य प्रवर्धनार्थं समर्थननीतीनां भूमिकां निरन्तरं दातव्या तथा च आवासभाडावित्तीयसमर्थनव्यवस्थायां सुधारः करणीयः इति प्रतिवेदने ज्ञातं यत् केन्द्रीयबैङ्कः मार्केट्-उत्साहं पूर्णतया संयोजयिष्यति। oriented institutions and establish a sustainable विकसितव्यापारप्रतिरूपं विद्यमानव्यापारिकआवासस्य डिस्टॉकिंग् समर्थयति तथा च अचलसंपत्ति-उद्योगस्य परिवर्तनं विकासं च प्रवर्धयितुं साहाय्यं करोति।
बीजिंग न्यूज शेल् वित्तस्य संवाददाता जियांग् फैन्, सम्पादकः चेन् ली, लियू बाओकिंग् इत्यनेन प्रूफरीडिंग्
प्रतिवेदन/प्रतिक्रिया