समाचारं

संस्थानस्य निदेशकः उपनिदेशकः भवति! फाउंडर सिक्योरिटीज इत्यत्र सम्मिलितस्य केवलं एकवर्षस्य अनन्तरं लियू झाङ्गमिङ्ग् इत्यस्य पदावधिः अभवत् ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षस्य मेमासे फाउंडर सिक्योरिटीज कम्पनी लिमिटेड् (अतः परं "फाउण्डर सिक्योरिटीज", ६०१९०१ इति उच्यते) इत्यस्य शोधसंस्थायाः निदेशकपदं स्वीकृतवान् लियू झाङ्गमिंग् इत्ययं पदावरोहितः अभवत्
अगस्तमासस्य ९ दिनाङ्के द पेपर इत्यस्य संवाददातृभिः ज्ञातं यत् लियू झाङ्गमिङ्ग् संस्थापकप्रतिभूतिसंशोधनसंस्थायाः प्रशासनिकप्रमुखत्वेन कार्यं न करोति, संस्थायाः उपनिदेशकरूपेण समायोजितः च संस्थापकप्रतिभूतिसंशोधनसंस्थायाः निदेशकपदं तत्सहकालं कार्यकारिणीसमितेः सदस्यः संस्थापकप्रतिभूतिसंस्थायाः उपाध्यक्षः च वु के इत्यस्य कृते अस्ति
२०२३ तमस्य वर्षस्य मे-मासस्य ८ दिनाङ्के लियू झाङ्गमिङ्ग् आधिकारिकतया संस्थापकप्रतिभूतिसंशोधनसंस्थायां सम्मिलितः अभवत्, निदेशकरूपेण च कार्यं कृतवान् । फाउंडर सिक्योरिटीज इत्यत्र सम्मिलितुं पूर्वं लियू झाङ्गमिङ्ग् इत्यनेन तियानफेङ्ग सिक्योरिटीज इत्यत्र प्रायः ७ वर्षाणि यावत् कार्यं कृतम्, तियानफेङ्ग सिक्योरिटीज इत्यस्य उपनिदेशकरूपेण, व्यापारिककम्पनी उद्योगस्य मुख्यविश्लेषकरूपेण च कार्यं कृतम्
ततः पूर्वं चीनप्रतिभूतिसङ्घस्य आधिकारिकजालस्थले सूचनायां ज्ञातं यत् २०१३ तमस्य वर्षस्य फरवरीमासे लियू झाङ्गमिङ्ग् शङ्घाई शेनयिन् एण्ड् वाङ्गुओ प्रतिभूतिसंशोधनसंस्था कम्पनी लिमिटेड् इत्यत्र प्रवेशं कृत्वा २०१४ तमस्य वर्षस्य दिसम्बरमासे इस्तीफां दत्तवान्
२०१५ तमे वर्षे लियू झाङ्गमिङ्ग् इत्यस्य अभ्याससङ्गठनं एसेन्स् सिक्योरिटीज इति परिवर्तनं कृतम्, तस्य अभ्यासस्थानं च सिक्योरिटीज इन्वेस्टमेण्ट् परामर्शदातृत्वं (विश्लेषकः) आसीत् ।
शोधक्षेत्रे लियू झाङ्गमिङ्ग् "उपभोगस्य बृहत्भ्राता" इति प्रसिद्धः अस्ति । न्यू फॉर्च्यूनस्य आधिकारिकजालस्थले सूचनानुसारं थोक-खुदरा-व्यापार-संशोधनक्षेत्रे अष्टवारं न्यू-फॉर्च्यूनस्य सर्वोत्तम-विश्लेषकत्वेन लियू झाङ्गमिङ्ग्-इत्यस्य चयनं कृतम् अस्ति
विशेषतः २०१४ तमे वर्षे लियू झाङ्गमिङ्ग् इत्यस्य शोधदलेन शेनयिन् वाङ्गुओ सिक्योरिटीज इत्यस्मिन् चतुर्थस्थानं प्राप्तम् । २०१५ तमे वर्षे २०१६ तमे वर्षे च लियू झाङ्गमिङ्ग् इत्यस्य शोधदलेन एसेन्स् सिक्योरिटीज इत्यस्य प्रतिनिधित्वं कृत्वा क्रमशः तृतीयं द्वितीयं च स्थानं प्राप्तम् ।
२०१७ तमे वर्षे लियू झाङ्गमिङ्ग् इत्यस्य शोधदलेन तियानफेङ्ग् सिक्योरिटीज इत्यस्य पक्षतः पुनः द्वितीयस्थानं प्राप्तम् । २०१९ तः २०२० पर्यन्तं लियू झाङ्गमिङ्ग् इत्यनेन तियानफेङ्ग सिक्योरिटीज इत्यत्र न्यू वेल्थ् इत्यस्य "चत्वारि क्रमशः चॅम्पियनशिप्स्" प्राप्ताः, चत्वारि वर्षाणि यावत् क्रमशः प्रथमस्थानं प्राप्तवान् ।
परन्तु जनवरीमासे ५ दिनाङ्के लियू झाङ्गमिङ्ग् इत्यस्य कृते हुनान् प्रतिभूतिनियामकब्यूरोद्वारा प्रशासनिकपरिवेक्षणार्थं चेतावनीपत्रं निर्गतं यतः सः स्टॉक्स् इत्यस्य अवैधस्वयं अनुशंसितवान्
"अनुसन्धानानन्तरं प्रतिभूतिसंशोधनप्रतिवेदनानां प्रकाशनप्रक्रियायाः कालखण्डे संस्थापकप्रतिभूतिसंस्था प्रतिभूतिसंशोधनप्रतिवेदनानां प्रकाशनात् पूर्वं प्रतिभूतिसंशोधनप्रतिवेदनानां सामग्रीं मतं च लीकं कृतवती। कम्पनीयाः प्रतिभूतिसंशोधनप्रतिवेदनप्रकाशनव्यापारविभागस्य प्रशासनिकप्रमुखत्वेन लियू झाङ्गमिङ्गस्य उत्तरदायी अस्ति उपर्युक्ता स्थितिः। नेतृत्वदायित्वम्।" हुनान प्रतिभूति नियामक ब्यूरो अवदत्।
हुनान प्रतिभूति नियामक ब्यूरो इत्यनेन अग्रे दर्शितं यत् लियू झाङ्गमिङ्ग् इत्यनेन व्यक्तिगतरूपेण नियमानाम् उल्लङ्घने ग्राहकेभ्यः स्टॉक्स् इत्यस्य अनुशंसा कृता, तथा च चेतावनीपत्रं निर्गत्य लियू झाङ्गमिङ्ग् इत्यस्य विरुद्धं प्रशासनिकं पर्यवेक्षणस्य उपायं कर्तुं निर्णयः कृतः
विश्लेषकाणां ग्राहकानाम् अवैधस्वयं स्टॉकस्य अनुशंसा इत्यादीनां समस्यानां कारणात् हुनान् सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन ५ जनवरी दिनाङ्के झेङ्ग सिक्योरिटीज इत्यस्य विरुद्धं सुधारात्मकपरिहारस्य आदेशः अपि दत्तः।
हुनान प्रतिभूति नियामक ब्यूरो "झेङ्ग प्रतिभूतिविरुद्धं सुधारात्मकपरिहारस्य निर्णयः" जारीकृतवान् यत् अन्वेषणानन्तरं संस्थापकप्रतिभूतिषु प्रतिभूतिसंशोधनप्रतिवेदनानां प्रकाशनप्रक्रियायां त्रीणि समस्यानि आसन्:
प्रथमं, एतादृशाः परिस्थितयः सन्ति यत्र प्रतिभूतिसंशोधनप्रतिवेदनानां विषयवस्तु, मतं च प्रतिभूतिसंशोधनप्रतिवेदनानां प्रकाशनात् पूर्वं लीक् भवति।
द्वितीयं, व्यक्तिगतप्रतिभूतिविश्लेषकाः नियमानाम् उल्लङ्घनेन ग्राहकानाम् अवैधरूपेण स्टॉकस्य अनुशंसा कृतवन्तः ।
तृतीयम्, व्यक्तिगतकर्मचारिभिः प्रतिभूतिविश्लेषकयोग्यतां न प्राप्य समीक्षां विना सार्वजनिकरूपेण शोधमतानि प्रकाशितानि, येन प्रतिकूलप्रभावाः अभवन् ।
"सम्बद्धविनियमानाम् अनुसारं झेङ्ग सिक्योरिटीजविरुद्धं सुधारस्य आदेशं दातुं प्रशासनिकनियामकपरिहाराः करणीयाः इति निर्णयः कृतः।" प्रतिभूतिसंशोधनप्रतिवेदनानां प्रकाशनस्य आन्तरिकनियन्त्रणं तथा कार्मिकप्रबन्धनं, तथा च अस्य निर्णयस्य प्राप्तेः तिथ्याः ३० दिवसेषु लिखितं सुधारणप्रतिवेदनं प्रस्तुतं कुर्वन्तु।”.
द पेपर इत्यस्य वरिष्ठः संवाददाता तियान झोङ्गफाङ्गः
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया