समाचारं

केशप्रक्षालनस्य मूल्यं सहस्रं युआन् भवति, अन्तर्जालस्य प्रसिद्धानां श्रृङ्खलाभण्डाराः च समूहेषु स्वभण्डारं बन्दं कुर्वन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ड्यूट् न्यूजस्य एकः संवाददाता वार्ताम् अवाप्तवान् यत्,शङ्घाई अन्तर्जाल-सेलिब्रिटी-शृङ्खला-भण्डारस्य "JolieJolie Fall in Love with Hair Wash" (अतः परं Jolie इति उच्यते) इत्यस्य सर्वे २१ श्रृङ्खलाभण्डाराः अचानकं बन्दाः अभवन्, येन उपभोक्तृभ्यः धनवापसीं प्राप्तुं कोऽपि उपायः नासीत्
संवाददाता अवलोकितवान् यत् तस्य आधिकारिकः लघुकार्यक्रमः दर्शितवान् यत् "अस्मिन् जालपुटे प्रवेशः स्थगितः अस्ति", तथा च मेइटुआन्, डायनपिङ्ग् इत्यत्र सर्वे भण्डाराः "बन्दाः" इति दर्शितवान्, सम्प्रति च व्यापारिभिः सह सम्पर्कं कर्तुं असम्भवम् अस्ति उपभोक्तृभिः स्वतः एव अधिकाररक्षणसमूहाः निर्मिताः इति अवगम्यते ।
डायनपिङ्ग्, मेइटुआन् च इत्यत्र सर्वेषु जोली-भण्डारेषु "Closed" इति दृश्यते । (लघु कार्यक्रम पृष्ठस्य स्क्रीनशॉट्)
जुलैमासे RMB 1,314 कृते त्रीणि newbie संकुलं क्रियताम्
प्रथमवारं मया केशप्रक्षालनस्य समयः कृतः तदा भण्डारः पिहितः आसीत् ।
उपभोक्ता पुपुः जोली इत्यस्याः नूतनः ग्राहकः अस्ति । जुलैमासस्य अन्ते अहं केशप्रक्षालनार्थं समयं स्थापयितुम् इच्छामि स्म, परन्तु लघुकार्यक्रमः नियुक्तिं कर्तुं न शक्नोति इति ज्ञातवान्, तथा च कोऽपि आह्वानस्य उत्तरं न दत्तवान् "यदा (जोली) समूहे कश्चन कस्मैचित् कर्मचारीं पृष्टवान् यत् भण्डारः अधः अस्ति वा तावत् एव अहं अवगच्छामि यत् किमपि घटितम् अस्ति।"
पुपु इव कतिचन उपभोक्तारः न सन्ति ये केवलं समूहसन्देशान् दृष्ट्वा एव ज्ञातवन्तः यत् भण्डारः बन्दः अस्ति।
Xiaotao, Xiaoxi च जोली इत्यस्य पुरातनग्राहकौ स्तः यदा ते भण्डारस्य बन्दीकरणस्य विषये ज्ञातवन्तः तदा Xiaotao इत्यनेन कार्डं पुनः चार्जं कृतम् आसीत् तथापि कार्डे ९६०० युआन् अवशिष्टाः आसन् ।
तस्याः मते जोली इत्यस्याः प्रमुखः याङ्गः पूर्वं निजीरूपेण तां निवेशार्थं आमन्त्रितवान् आसीत् । Xiaoxi वर्षद्वयात् पूर्वं अस्मिन् भण्डारे शॉपिङ्गं आरब्धवती यदा सा २५ जुलै दिनाङ्के भण्डारे केशान् प्रक्षाल्य आसीत् तदापि भण्डारस्य व्यवसायः सामान्यः इव आसीत्, परन्तु यदा सा कतिपयेभ्यः दिनेभ्यः अनन्तरं नियुक्तिम् अकरोत् mini program परन्तु एतत् निरन्तरं दर्शयति यत् एतत् पूर्णम् अस्ति।
“प्रायः एतावन्तः अतिथयः सन्ति यत् अस्माभिः एकदिनपूर्वं नियुक्तिः कर्तव्या, परन्तु यदि कतिपयेषु दिनेषु नियुक्तयः पूर्णतया बुकाः भवन्ति तर्हि तत् सम्यक् नास्ति।”यथा यथा समूहे उपभोक्तृभ्यः "भण्डारः बन्दः अस्ति वा" इति पृच्छन्तः सन्देशाः वर्धन्ते स्म, तथैव केचन कर्मचारीः "प्रमुखः धनं गृहीत्वा पलायितवान्" इति प्रतिवदन्ति स्म
साक्षात्कारिणा प्रदत्तस्य भण्डारस्य बन्दीकरणस्य विषये जोली-कर्मचारिणां प्रतिक्रियायाः स्क्रीनशॉट्।
जुन्वेन्, जिओयुए, जिओझी च जोली इत्यस्य पुरातनग्राहकाः सन्ति ते त्रयः चिरकालात् भण्डारे धनं पुनः चार्जं कुर्वन्ति । अतः ते कदापि न चिन्तितवन्तः यत् एतत् दिवालिया भविष्यति।"
ड्यूट् न्यूजस्य संवाददाता ज्ञातवान् यत् उपभोक्तृभिः स्वतः एव अधिकारसंरक्षणसमूहाः निर्मिताः।उपभोक्तृणां पुनः चार्जं कृतं शेषं कतिपयानां सहस्राणां तः दशसहस्राणां यावत् युआन् यावत् भवति. अनेके उपभोक्तारः स्थानीय-१२३१५ तथा १२३४५-इत्यत्र प्रासंगिकपरिस्थितीनां शिकायतां कृतवन्तः, अथवा ऑनलाइन-रूपेण प्रकरणं दाखिलवन्तः अथवा प्रकरणस्य सूचनां दातुं पुलिस-स्थानकं गतवन्तः अगस्तमासस्य ६ दिनाङ्के उपभोक्ता ज़ुजुः उपर्युक्तानि सर्वाणि प्रक्रियाणि गतवान् ततः परं सः समूहे स्वस्य अनुभवं साझां कृतवान्, समूहस्य सदस्यैः सह सामूहिकप्रतिवेदनस्य विषये चर्चां कृतवान्, स्थितिविषये पृच्छितुं सम्बद्धं मॉलं गन्तुं समयं च सहमतः अभवत्
शॉपिंग मॉल : एषा घटना अचानकं घटिता, पुलिस आहूता अस्ति
Qichacha इत्यस्य अनुसारं मुख्या कम्पनी यस्याः Jolie सम्बद्धा अस्ति, सा शङ्घाई Zhuolihui Technology Co., Ltd the company is Yang Moumou, and its related अद्यापि ४३ कम्पनयः सन्ति ।
याङ्ग मौमोउ इत्यनेन पूर्वं सार्वजनिकरूपेण उक्तं यत् जोली इत्यस्याः शिरोभागस्य केशानां च परिचर्यायाः ब्राण्ड् इत्यस्य रूपेण मुख्यतया मध्यम-उच्च-आय-महिलानां लक्ष्यं भवति । तस्य उपभोक्तृणां मते .केशप्रक्षालनस्य शुल्कं १०० तः अधिकतः सहस्राधिकं यावत् भवति. स्थानचयनात् न्याय्यं चेत्, अस्य सर्वे २१ भण्डाराः शङ्घाई-नगरस्य उच्चस्तरीयव्यापारजिल्हेषु स्थिताः सन्ति, यथा एच्केआरआइ ताइको हुई, बीएफसी बण्ड् वित्तीयकेन्द्रं, जिंग्याओ कियन्तान् इत्यादिषु
ड्यूट् न्यूजस्य संवाददाता एचकेआरआई ताइको हुई, बीएफसी बण्ड् वित्तीयकेन्द्रं, जिंग्याओ कियन्तान्, वेस्ट् बण्ड् फेङ्गचाओ इत्यादिभिः अनेकैः वाणिज्यिककेन्द्रैः सह सम्पर्कं कृत्वा घटनायाः प्रगतेः विषये पृच्छति स्म अनेकाः शॉपिङ्ग् मॉल्स् अवदन् यत् जोली इत्यस्याः भण्डारस्य बन्दीकरणं जुलैमासस्य ३१ दिनाङ्के अचानकं जातम्, तस्मिन् समये तस्य परिचालनस्थितौ किमपि समस्या अस्ति इति शॉपिङ्ग् मॉल्स् इत्यनेन न अनुभूतम् घटनायाः अनन्तरं प्रत्येकं शॉपिंग मॉलः पुलिसं आहूय स्थानीयबाजारनिरीक्षणप्रशासनब्यूरो इत्यनेन सह सम्पर्कं कृतवान्, तथा च शॉपिंग मॉलस्य प्रासंगिकस्थितेः घोषणां कृतवान्, ततः क्रमशः उपभोक्तृणां पञ्जीकरणस्य पूरकं कृत्वा सम्बन्धितकार्यविभागेभ्यः तस्य सूचनां दत्तवान्।
एच्केआरआइ ताइको हुई तथा वेस्ट् बण्ड् फेङ्गचाओ इत्येतयोः शॉपिङ्ग् मॉलयोः घोषणाः जारीकृताः । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
केचन शॉपिङ्ग् मॉल्स् इत्यनेन ज्ञातं यत् उपभोक्तारः प्रतिदिनं स्थितिं पृच्छितुं आगच्छन्ति, न्यूनातिन्यूनं एकदर्जनं पीडिताः च पञ्जीकृताः सन्ति । तदतिरिक्तं, मॉलः ज्ञातवान् यत् जोली इत्यस्य कर्मचारिणां वेतनं अपि ऋणी अस्ति, तथा च प्रासंगिकं वेतनबकाया कर्मचारिभिः पूर्वं यत् प्रकटितं तस्य सङ्गतम् अस्ति ऑनलाइन-रूपेण निवेदितस्य जोली इत्यस्याः किराया-बकायाः ​​विषये,केचन शॉपिङ्ग् मॉल्स् अवदन् यत् तेषां किराया ऋणी इति सत्यम्, परन्तु तेषां ग्राहकानाञ्च मध्ये वाणिज्यिकं रहस्यं भवति इति कारणेन विशिष्टकालस्य दीर्घता प्रकटयितुं न शक्यते
ड्यूट् न्यूजस्य एकः संवाददाता शङ्घाई-मण्डलस्य फेङ्गक्सियन-जिल्ला-बाजार-निरीक्षण-प्रशासन-ब्यूरो-इत्यत्र फ़ोनं कृत्वा प्रकरणस्य प्रगतेः विषये पृच्छति स्म, प्रेस-समयपर्यन्तं दूरभाषः अद्यापि व्यस्तः आसीत् अथवा कोऽपि उत्तरं न दत्तवान्
तदतिरिक्तं अगस्तमासस्य ४ दिनाङ्के जोली-कानूनीप्रतिनिधिः याङ्ग-मौमू-इत्यनेन सार्वजनिक-खाते "असामान्य-व्यापार-स्थितीनां व्याख्या" इति प्रकाशितम्, यस्मिन् उल्लेखः अस्ति यत् "कम्पनी यथाशीघ्रं पुनर्गठनस्य, भण्डारस्य पुनः उद्घाटनस्य च चर्चां कुर्वती अस्ति । केचन भण्डाराः तस्य सज्जतां कर्तुं आरब्धाः सन्ति reopening." , तथा अगस्तमासस्य समाप्तेः पूर्वं कार्डचार्जिंग्-सम्बद्धानि सर्वाणि विषयाणि सम्पन्नं कर्तुं प्रयतन्ते।” इति संवाददाता बहुवारं आहूतवान्, परन्तु प्रेससमयपर्यन्तं कोऽपि उत्तरं न दत्तवान्।
पूर्वं भुक्तं उपभोगं कृत्वा व्यापारिणः पलायन्ते
उपभोक्तृभिः किं कर्तव्यम् ?
ड्यूट् न्यूजस्य संवाददाता अवलोकितवान् यत् जोली इत्यादयः सेवासञ्चालकाः, यथा केशसलून्, सौन्दर्यसंस्थाः, व्यायामशाला इत्यादयः, प्रायः एकसेवायाः अधिकमूल्यानि प्रदास्यन्ति, केवलं प्रीपेड रिचार्जेन एव छूटं दातुं शक्यते। सेवायाः अनुभवं कृत्वा बहवः उपभोक्तारः अनुभवन्ति यत् ते दीर्घकालं यावत् तस्याः सेवनं कर्तुं शक्नुवन्ति तथा च प्रायः छूटं प्राप्तुं पुनः चार्जं कुर्वन्ति । परन्तु तस्य पृष्ठतः जोखिमः अस्ति यत् उपभोक्तारः संचालकानाम् परिचालनस्थितेः वित्तीयस्थितेः च पूर्वानुमानं कर्तुं न शक्नुवन्ति प्रायः ये संचालकाः भण्डारं बन्दं कर्तुं पूर्वं सुरागं न पश्यन्ति सूचनाविषमता समये समये एतादृशाः प्रकरणाः भवन्ति यदि वणिक् भुक्तिं कृत्वा "पलायति" तर्हि उपभोक्तृभिः स्वअधिकारस्य रक्षणं कथं कर्तव्यम् ?
गुआङ्गडोङ्ग गुआङ्गक्सिन् जुण्डा लॉ फर्म इत्यस्य पूर्णकालिकः वकीलः डेङ्ग मेइरोङ्ग् इत्यनेन एतादृशाः अनेकाः प्रकरणाः सम्पादिताः सन्ति । सा अवदत् यत् समानेषु प्रकरणेषु उपभोक्तृणां मूलमागधा प्रायः स्वधनं पुनः प्राप्तुं भवति।सम्प्रति इदं प्रतीयते यत् कतिपये एव प्रकरणाः सन्ति येषु अधिकाररक्षणं, देयतापुनर्प्राप्तिः च सफला भवति, अधिकाः प्रकरणाः च देयतापुनर्प्राप्तेः उद्देश्यं प्राप्तुं कठिनाः सन्ति
धनसङ्ग्रहे कठिनतायाः मुख्यकारणं अस्ति यत्, तत्र सम्बद्धस्य कम्पनीयाः धनं नास्ति वा धनं स्थानान्तरितम् अस्ति, तथा च कानूनानुसारं उत्तरदायी संस्थायाः प्रकरणस्य प्रवर्तनार्थं सम्पत्तिः नास्ति यद्यपि विजयी निर्णयः प्राप्तः तथापि भुक्तिः प्रवर्तयितुं न शक्यते . तदतिरिक्तं अधिकाररक्षणस्य प्रारम्भिकपदे उच्चव्ययः, दीर्घनिवेशः, ऊर्जायाः उपभोगः च प्रायः उपभोक्तृन् निरुद्धं करोति ।
उपभोक्तारः स्वअधिकारस्य रक्षणं कथं कर्तुं शक्नुवन्ति इति विषये पूर्वप्रकरणानाम् उल्लेखं कृत्वा डेङ्ग मेइरोङ्ग् इत्यनेन सुझावः दत्तःबाजारनिरीक्षणप्रशासने शिकायतुं उपभोक्तारः न्यायालये संचालकानाम् उपरि व्यक्तिगतरूपेण मुकदमान् कर्तुं शक्नुवन्ति।. मुकदमा दाखिलीकरणात् पूर्वं भवान् कम्पनीयाः सम्बद्धाः कम्पनयः, मूलकम्पनयः इत्यादयः सन्ति वा इति अपि पश्यितुं शक्नोति, अन्याः संस्थाः अन्वेष्टुं च प्रयतितुं शक्नुवन्ति ये उत्तरदायित्वं वहितुं शक्नुवन्ति
"चीनगणराज्यस्य उपभोक्तृअधिकारहितसंरक्षणकानूनस्य कार्यान्वयनविषये नियमाः" पूर्वपेड उपभोगस्य पर्यवेक्षणार्थं नूतनविनियमाः प्रस्ताविताः, पूर्वपेड उपभोगप्रतिरूपस्य मानकीकरणाय, रक्षणाय च सशक्तं गारण्टीं प्रदातुं जुलै १ दिनाङ्कात् प्रभावी अभवत् उपभोक्तृणां अधिकाराः हितं च।
तेषु अनुच्छेदः २२ स्पष्टतया निर्धारयति यत् अग्रिम-भुगतानं प्राप्त्वा संचालकाः उपभोक्तृभिः सह सम्झौतेन अनुरूपं मालम् अथवा सेवां प्रदास्यन्ति, तथा च मालस्य सेवायाः वा गुणवत्तां न्यूनीकर्तुं न शक्नुवन्ति, मूल्येषु मनमाना वृद्धिं न करिष्यन्ति। यदि कश्चन संचालकः यथासम्मतं मालम् अथवा सेवां न प्रदाति तर्हि उपभोक्तुः आवश्यकतानुसारं सः सम्झौतां पूर्णं करिष्यति अथवा अग्रिम-भुगतानं प्रतिदास्यति।
वकीलः डेङ्ग मेइरोङ्गः अग्रे व्याख्यातवान् यत् उपभोक्तारः निम्नलिखितपरिस्थितौ अग्रिमभुगतानस्य धनवापसीं अनुरोधयितुं शक्नुवन्ति: प्रथमं, संचालकः यथासम्मतं मालम् अथवा सेवां प्रदातुं असफलः भवति अनुबन्धे अथवा व्यापारप्रथासु मालम् अथवा सेवां प्रदातुं, यथा उपभोक्तृभ्यः मालम् अथवा सेवां प्राप्तुं असुविधाजनकं कर्तुं व्यावसायिकस्थानं परिवर्तयितुं, सेवाकर्मचारिणः परिवर्तनम् इत्यादयः तृतीयः, उपभोक्तुः स्वास्थ्यस्य क्षतिः इत्यादीनि उचितकारणानि पूर्वभुक्त उपभोगसन्धिः समाप्तः, अमान्यः, निरस्तः वा भवति अथवा अप्रभावी इति निर्धारितं भवति।
एकः उद्योगस्य अन्तःस्थः उपभोक्तृभ्यः स्मरणं कृतवान् यत् उपभोगस्य पूर्वभुक्तिं कुर्वन् उपभोक्तृभिः एकस्मिन् समये महतीं राशिं पुनः चार्जं कर्तुं वा सञ्चितरूपेण उच्चराशिं प्रति पुनः चार्जं कर्तुं वा परिहारः करणीयः, भण्डारस्य संचालनस्य स्थितिः अवलोकितव्या, तथा च यदि किमपि भ्रष्टं भवति।
[स्रोतः ड्यूटे क्लायन्ट्]
प्रतिवेदन/प्रतिक्रिया