समाचारं

रैप्टर् ३ इञ्जिनस्य प्रथमप्रज्वलनस्य न केवलं महत्त्वपूर्णतया सरलतरं स्वरूपं भवति, अपितु "कृष्णप्रौद्योगिकी" अपि अस्ति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के बीजिंगसमये मस्कः स्पेसएक्स् इत्यस्य नवविकसितस्य रैप्टर् ३ इञ्जिनस्य इग्निशन् इत्यस्य छायाचित्रं X-मञ्चे स्थापितवान्, तथैव रैप्टर्-श्रृङ्खलायाः इञ्जिनस्य त्रयाणां पीढीनां तुलना-चार्ट् अपि स्थापितवान् द्रष्टुं शक्यते यत् रैप्टर १ तथा रैप्टर् २ इत्येतयोः तुलने रैप्टर् ३ इञ्जिनस्य स्वरूपं बहु सरलं कृतम् अस्ति यत् सघनरूपेण उजागरिताः पाइपलाइनाः हार्डवेयरभागाः च ये केशाः इव दृश्यन्ते, येन सः रूपेण बहु "उच्चतरः" दृश्यते , मस्कः अपि स्वयमेव "इदं केवलं कलाकृतिः" इति प्रशंसितुं न शक्तवान् ।
तदतिरिक्तं रैप्टर् ३ इञ्जिनस्य उपरिभागः प्रज्वलितः सन् श्वेतवर्णः अभवत् इति मस्कः अवदत् यतः "अयं भागः हिमेन आच्छादितः अस्ति" इति । बीजिंग न्यूज शेल् फाइनेन्स् इति संवाददाता अवलोकितवान् यत् मस्कः अपि एक्स मञ्चे स्वस्य मुखपृष्ठस्य पृष्ठभूमिप्रतिबिम्बरूपेण रैप्टर् इञ्जिनस्य विभिन्नमाडलस्य चित्राणि स्थापयति, येन ज्ञायते यत् सः अस्य नूतनस्य इञ्जिनस्य मॉडलस्य महत् महत्त्वं ददाति।
मस्क इत्यनेन स्थापितानां फाल्कन-इञ्जिनानां त्रीणां पीढीनां तुलना-चार्टः
सरलरूपं, द्वितीयपीढीयाः तुलने ५,००,००० टनपर्यन्तं चोदनाबलं वर्धितम्, भारः ११५५ किलोग्रामः हल्कः
रैप्टर् रॉकेट् इञ्जिन् एकः शक्तिप्रणाली अस्ति यस्य डिजाइनं स्पेसएक्स् इत्यनेन सुपर-हेवी रिसाइकिल-करणीय-अन्तरिक्षयान-तारक-पोतानां कृते थ्रस्ट्-प्रदानं भवति । पूर्वं स्टारशिपस्य अनेकाः परीक्षणविमानयानानि ३३ रैप्टर्-इञ्जिनैः निर्मितस्य रैप्टर्-रॉकेट-इञ्जिन-प्रणाल्याः उपरि अवलम्बन्ते स्म प्रथमवारं सफलतया प्रज्वलितव्यम्।
स्पेसएक्स् इत्यनेन प्रकटितानां आँकडानां अनुसारं रैप्टर् ३ इत्यस्य जोरः २८०tf (टनबलः, थ्रस्ट् यूनिट्), विशिष्टः आवेगः ३५०s, इञ्जिनस्य द्रव्यमानः १५२५ किलोग्रामः, इञ्जिनस्य, वाहनपक्षस्य उत्पादानाम्, हार्डवेयर् इत्यादीनां कुलभारः च भवति 1720 किलोग्रामः भवति । तदनुपातेन रैप्टर् २ इत्यस्य थ्रस्ट् २३०tf, विशिष्टः आवेगः ३४७s, इञ्जिनस्य द्रव्यमानः १,६३० किलोग्रामः, कुलभारः २,८७५ किलोग्रामः च अस्ति ।
द्रष्टुं शक्यते यत् रैप्टर् ३ न केवलं स्वरूपस्य दृष्ट्या पूर्ववर्ती इत्यस्मात् श्रेष्ठः अस्ति, अपितु लघुतरः अपि च दृढतरः चोदनः च अस्ति । विशेषतः बाह्यहार्डवेयरस्य कार्यं सरलीकरोति, कुलभारं च बहु न्यूनीकरोति । परन्तु स्पेसएक्स् इत्यनेन अस्मिन् क्षेत्रे विशिष्टा प्रौद्योगिकी न प्रकाशिता ।
अन्तर्निर्मित-उद्घाटित-हार्डवेयर-सम्बद्धे केचन विदेशीय-उद्योग-विशेषज्ञाः टिप्पणीं कृतवन्तः यत् एतेन ज्ञायते यत् स्पेस-एक्स्-इत्यनेन पूर्वं विकीर्णानि बहवः घटकानि रैप्टर् III-रॉकेट्-मध्ये एकीकृतानि, "किमपि सर्वोत्तमम् नास्ति" इति चरमपर्यन्तं नीत्वा अस्याः टिप्पण्याः प्रतिक्रियारूपेण मस्कः "वर्सेल्" इत्यनेन उक्तं यत् स्पेसएक्स् इत्यत्र विश्वस्य सर्वाधिकं उन्नतं 3D धातुमुद्रणप्रौद्योगिकी अस्ति, यत् बहुभिः जनाभिः न ज्ञातं यत् अस्य "कृष्णप्रौद्योगिक्याः" रहस्यं 3D मुद्रणम् अस्ति
स्पेसएक्स् इत्यनेन उक्तं यत् रैप्टर् ३ इत्यस्य डिजाइनं इञ्जिन-ताप-कवचस्य आवश्यकतां विना द्रुत-पुनर्प्रयोगाय निर्मितम् अस्ति, तथैव कार्यक्षमतायाः निर्माणक्षमतायाः च सुधारः निरन्तरं भवति
इग्निशनचित्रं सहपाठिनां टिप्पणीं प्रति प्रतिक्रियां ददति : पञ्चमं परीक्षणविमानं सज्जम् अस्ति
Raptor 3 इञ्जिन इग्निशन चित्र
पूर्वं यदा स्पेसएक्स् इत्यनेन प्रथमवारं रैप्टर् ३ इञ्जिनस्य चित्राणि उजागरितानि तदा कम्पनीयाः मुख्यः प्रतियोगी यूनाइटेड् लॉन्च् एलायन्स् इत्यस्य मुख्यकार्यकारी टोरी ब्रूनो इत्यनेन रैप्टर् ३ इञ्जिनस्य विषये लिखितम् यत्, “स्पेस्एक्स् इत्यनेन इञ्जिनस्य संयोजनं सरलं भवति, परन्तु अस्ति अद्यापि न संयोजितं यस्य इञ्जिनस्य नियन्त्रणं, द्रवप्रबन्धनं वा टीवीसी-प्रणाली वा नास्ति तस्य अन्यैः इञ्जिनैः सह तुलनां कर्तुं आवश्यकता नास्ति।"
अद्यतनस्य प्रज्वलनस्य अनन्तरं स्पेसएक्स्-अध्यक्षः मुख्यसञ्चालन-अधिकारी च ग्विन् शॉट्वेल् इत्यनेन इग्निशनस्य एकं फोटो स्थापितं, हास्यपूर्वकं च प्रतिक्रिया दत्ता यत् “अद्यापि न संयोजितं इञ्जिनस्य कृते सम्प्रति चालितम् अस्ति न दुष्टम्” इति
तदतिरिक्तं रैप्टर् ३ इञ्जिनं प्रदर्शयन् स्पेसएक्स् इत्यनेन अगस्तमासस्य ९ दिनाङ्के अपि एकं दस्तावेजं जारीकृतं यत् स्टारशिप्, सुपर हेवी रॉकेट् च पञ्चमपरीक्षणविमानार्थं सज्जाः सन्ति, नियामकअनुमोदनस्य प्रतीक्षां च कुर्वन्ति इति विमाननिष्कासनस्य लम्बने अतिरिक्तं बूस्टर-कॅप्चर-परीक्षणं, षष्ठं परीक्षण-उड्डयनं च योजना अस्ति ।
पूर्वं स्टारशिपस्य प्रथमत्रयपरीक्षणविमानयानानि मृदुतया सफलतया अवतरितुं असफलाः अभवन्, परन्तु अस्मिन् वर्षे जूनमासे चतुर्थं परीक्षणविमानं हिन्दमहासागरे सफलतया अवतरत्, इतिहासे प्रथमवारं सर्वाणि कार्याणि सम्पन्नवान्
बीजिंग न्यूज शेल् वित्तस्य संवाददाता लुओ यिदान, सम्पादकः चेन् ली, लियू बाओकिंग् इत्यनेन प्रूफरीडिंग्
प्रतिवेदन/प्रतिक्रिया