समाचारं

गर्भावस्थायां उदरेण वमनं च अवश्यमेव “प्रातःरोगः” अस्ति वा ? गर्भिणीः एतानि औषधानि सेवितुं शक्नुवन्ति वा ?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किमर्थं बहवः गर्भिणीः प्रारम्भे गर्भावस्थायां सर्वदा उदरेण, उदरेण च अनुभवन्ति ?वमन

प्रायः ५०% तः ९०% पर्यन्तं गर्भिणीषु एषा समस्या भविष्यति, तेषु ३५% गर्भिणीषु अपि तीव्रवमनं भविष्यति । एते लक्षणाः प्रायः प्रथमत्रिमासे आरभ्यन्ते, गर्भावस्थायाः ९ सप्ताहे च शिखरं प्राप्नुवन्ति । ततः गर्भधारणस्य २० सप्ताहेषु ९०% अधिकाः गर्भिणीः राहतं प्राप्नुयुः ।

यद्यपि गर्भावस्थायां एताः प्रतिक्रियाः सामान्याः दृश्यन्ते तथापि उदरेण वमनं च सरलशारीरिकविक्रियाभ्यः अधिकाः सन्ति, तेषां केवलं हाइपरमेसिस् ग्रेविडारम इति वर्गीकरणं कर्तुं न शक्यते

तदनन्तरं न्यूयॉर्कराज्यस्य स्टोनब्रोक् विश्वविद्यालयस्य रेनेसांस स्कूल आफ् मेडिसिन् इत्यस्य आपत्कालीनविभागस्य निदेशकः रोलाण्डो जीउदरेण वमनं च, तथा च कथं सम्यक् सम्पादनीयम् :

हाइपरमेसिस् ग्रेविडारम इत्यनेन गर्भिणीनां किं हानिः भवति ?

हाइपरमेसिस् ग्रेविडारम वस्तुतः गर्भावस्थायां उदरेण वमनस्य च अत्यन्तं प्रकरणं भवति, परन्तु एतत् असामान्यं भवति, यत्र केवलं प्रायः ०.५% तः २% यावत् गर्भिणीषु एव एतत् अनुभवति हाइपरमेसिस् ग्रेविडारम-रोगस्य निदानात् पूर्वं भवता वैद्यत्वेन अन्येषां सम्भाव्यकारणानां वमनस्य निराकरणं करणीयम् ।

हाइपरमेसिस् ग्रेविडारम प्रायः गर्भिणीभ्यः अतीव क्षुधां अनुभवति, प्रायः कीटोन्यूरिया इत्यस्य बृहत् परिमाणरूपेण प्रकटितः भवति, विद्युत् विलेयकस्य असन्तुलनेन निर्जलीकरणेन च सह, कदाचित् वजनस्य न्यूनीकरणं च भवति यदि कालेन चिकित्सा न क्रियते तर्हि एतत् तीव्रं वमनं न केवलं गर्भिणीं प्रभावितं करिष्यति, अपितु गर्भस्य हानिम् अपि करिष्यति ।

तदतिरिक्तं हाइपरमेसिस् ग्रेविडारम इत्यनेन अपि केचन गम्भीराः भवितुम् अर्हन्तिजटिलता, यथा प्लीहाविच्छेदः, अन्ननलिकाविच्छेदः, २.वायवीयवक्षःस्थलम्, तीव्र ट्यूबलर नेक्रोसिस, वर्निक्के मस्तिष्कविकृति, तथा केन्द्रीय पोन्टाइन डिमाइलिनेशन।

कथं परिचयः निदानं च कर्तव्यम् ?

गर्भधारणात् पूर्वं आवश्यकं शारीरिकपरीक्षा, विस्तृतचिकित्सा-इतिहासः च, यत्र दीर्घकालीनरोगाणां दस्तावेजीकरणं च भवति, सम्भाव्यगम्भीरकारणकारकाणां अवगमने अतीव सहायकं भवितुम् अर्हति

ज्ञातव्यं यत् गर्भावस्थायां उदरेण वमनं च प्रायः अन्यलक्षणैः सह न भवति यथा ज्वरः, शिरोवेदना, तंत्रिकाविकारः, उदरवेदना,प्रोटीनमूत्रम्, मूत्रे कष्टं, २.रक्तस्रावःअथवा पार्श्ववेदना इत्यादि । यदि गर्भिणीयां एतानि लक्षणानि भवन्ति तर्हि कारणं ज्ञातुं अग्रे परीक्षणस्य आवश्यकता भवति ।

निम्नलिखितसारणी गर्भावस्थायां उदरेण वमनस्य च विभेदकनिदानं सूचीबद्धं करोति यत् भवतः वैद्यरूपेण स्थितिं अधिकतया न्याययितुं साहाय्यं करोति।

गर्भावस्थायां उदरेण वमनस्य च मूल्याङ्कने अनेकाः परीक्षणाः समाविष्टाः भवेयुः : रक्तपरीक्षा, यकृत्कार्यपरीक्षा, मूत्रविश्लेषणं च ।विद्युत् विलेयकसामान्यं वा ? तदतिरिक्तं दाढगर्भधारणस्य सम्भावनायाः निराकरणाय श्रोणि-बी-अल्ट्रासाउण्ड् आवश्यकी भवति ।

एकदा गम्भीररोगः निरस्तः जातः चेत्, लक्षणानाम् नियन्त्रणार्थं जीवनशैल्याः आहारव्यवहारस्य च समायोजनं मूलभूतः प्रबन्धनपद्धतिः भवति । यथा - प्रबलगन्धः, स्निग्धं वा मसालेदारं वा आहारं, लोहपूरकं च इत्यादीनां कारकानाम् संपर्कं परिहरन्तु लघु, अधिकवारं भोजनं प्रति परिवर्तनं, लघु, न्यूनवसायुक्तं, उच्चप्रोटीनयुक्तानि आहारपदार्थानि खादित्वा अपि उदरेण न्यूनीकरणे साहाय्यं कर्तुं शक्यते ।

तदतिरिक्तं अदरकं च...विटामिनम्बी लक्षणनिवारणे अपि प्रभावी अस्ति तथा च सुरक्षितं औषधं विना औषधं भवति यत् सुलभतया उपलभ्यते ।

कथं चिकित्सा क्रियते ?

यदि भवतः जीवनशैल्याः, आहारस्य, औषधस्य च समायोजनेन भवतः लक्षणं न निवारयति तर्हि भवन्तः औषधनिर्देशेषु विचारं कर्तुम् इच्छन्ति ।

अमेरिकन कॉलेज आफ् ओब्स्टेट्रिशियन एण्ड गायनोकोलॉजिस्ट्स् (ACOG) इत्यनेन अनुशंसितस्य प्रारम्भिकचिकित्सापद्धत्या मौखिकविटामिन बी ६ १० तः २५ मिग्रा, दिने ३ तः ४ वारं; एतानि औषधानि मातुः भ्रूणस्य च कृते सुरक्षितानि सन्ति ।

यदि तत् कार्यं न करोति तर्हि द्वितीयपङ्क्तिस्य औषधानि यथा डाइफेनहाइड्रामाइन् अथवा प्रोमेथाजिन् इत्यादीनां विषये विचारः कर्तुं शक्यते । एते हिस्टामाइन्-विरोधी अपि सन्ति, तेषां प्रयोगे डॉक्सिलामाइन्-सहितं प्रयोगे परिहारः करणीयः ।

औषधप्रतिरोधीरोगिणां कृते ५-एचटी३ रिसेप्टर् एण्टागोनिस्ट्, यथा ओण्डान्सेट्रॉन् इत्यादीनां चिकित्सायाः उपयोगः कर्तुं शक्यते ।

यद्यपि एतानि औषधानि सामान्यतया गर्भिणीनां कृते सुरक्षितानि सन्ति तथापि तेषां वृद्धिः भवितुम् अर्हतिहृदयरोगःसंशय।

अन्ते संक्षेपेण सारांशं दातुं गर्भावस्थायां उदरेण वमनस्य च समीचीनमार्गस्य विषये भवद्भिः त्रीणि वस्तूनि ज्ञातव्यानि सन्ति ।

(१) यद्यपि गर्भावस्थायां प्रायः उदरेण वमनं च भवति तथापि एतेषां लक्षणानाम् अन्ये सम्भाव्यकारणानि सन्ति येषां ध्यानं दातव्यम् ।

(२) जीवनशैल्याः आहारस्य च समायोजनं कृत्वा उदरेण लक्षणं सुधारयितुम् एषा औषधरहितः पद्धतिः प्राधान्ययुक्ता चिकित्साविधिः अस्ति ।

(३) विटामिन बी ६, डॉक्सिलामाइन् च तुल्यकालिकरूपेण सुरक्षितौ स्तः, सामान्यतया एतेषां औषधानां प्रयोगे कोऽपि समस्या नास्ति ।

सन्दर्भाः : १.

[1]अमल मट्टू, अर्जुन एस चनमुगम, स्टुअर्ट पी स्वाद्रोन एट अल. आपत्कालीनविभागे सामान्यदोषाणां परिहारः[M]. Wolters Kluwer, 2020.