समाचारं

एलर्जी-काले रोगप्रतिरोधकशक्तिः किं भवति ? कोशिकासंशोधनेन उत्तरं प्राप्यते

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▎WuXi AppTec सामग्री दल द्वारा सम्पादितम्  


यदा शरीरं हानिकारकं उत्तेजकं सम्मुखीभवति तदा ।भड़काऊ प्रतिक्रियाशरीरस्य रक्षणस्य महत्त्वपूर्णं साधनम् अस्ति । सन्तुलितावस्थायां शोथः एतान् हानिकारकपदार्थान् अपसारयति, ऊतकमरम्मतं च आरभते । परन्तु यदा शोथप्रतिक्रिया अतिशयेन भवति तदा ऊतकविनाशः रोगः च भवितुम् अर्हति । अस्मिन् क्रमे विविधाःप्रतिरक्षाकोशिकाप्रमुखभूमिकां निर्वहन्तः ते शोथस्य समये एकत्र कार्यं कुर्वन्ति । भिन्न-भिन्न-हानिकारक-उत्तेजनानां सम्मुखे विभिन्नप्रकारस्य प्रतिरक्षा-कोशिकाः सम्मिलिताः भवन्ति, येन भड़काऊ-प्रतिक्रियायाः परिणामः अपि प्रभावितः भवति


इत्यस्मिन्‌,मस्तकोशिकाविभिन्नेषु ऊतकयोः रक्तवाहिनीषु तंत्रिकासमाप्तिषु च वितरितः अयं एकः प्रकारः प्रतिरक्षाकोशिका अस्ति या भड़काऊप्रतिक्रियाणां प्रवर्तने महत्त्वपूर्णः भवति मस्तककोशिका: कणिकाभिः पूरिताः भवन्ति, येषु सम्भाव्यसंकटस्य प्रतिक्रियारूपेण मुक्ताः भवन्ति, येन भड़काऊ प्रतिक्रिया भवति अनेकेषु जनासु मस्तकोशिकाः अहानिकारकप्रतीतानां पर्यावरणीयकारकाणां प्रति अपि प्रतिक्रियां कुर्वन्ति, ये एलर्जीकारकरूपेण कार्यं कुर्वन्ति, एलर्जीप्रतिक्रियाः च जनयन्ति ।एलर्जी-प्रतिक्रियायाः स्थले मस्तकोशिकानां अन्यैः प्रतिरक्षाकोशिकैः सह कथं परस्परं क्रिया भवति ?अयं प्रश्नः बहुधा अनुत्तरितः एव अस्ति ।



सेल् इत्यस्मिन् प्रकाशिते अध्ययने जर्मन-देशस्य मैक्स प्लैङ्क्प्रतिरक्षाजीवविज्ञानस्य एपिजेनेटिक्सस्य च संस्थायाः नेतृत्वे शोधदलेन जीवितमूषकस्य ऊतकयोः अन्वेषणार्थं द्वि-फोटोन् सूक्ष्मदर्शनस्य इन विवो इमेजिंग प्रौद्योगिक्याः उपयोगः कृतःअवलोकितम्एलर्जीप्रतिक्रियायाः समये सक्रियस्य मस्तकोशिकानां अन्यकोशिकानां च वास्तविकसमयगतिशीलता। तत् ज्ञात्वा शोधदलः आश्चर्यचकितः अभवत्मस्तकोशिकासु वस्तुतः न्यूट्रोफिल्स् भवन्ति ।


▲नवीनतमसंशोधनेन ज्ञातं यत् मस्तकोशिकाः (भूरा) न्यूट्रोफिल्स् (cyan) आकर्षयित्वा कोशिका-कोशिका-संरचनायाः निर्माणं कर्तुं शक्नुवन्ति(चित्रस्य श्रेयः: Marcus Frank & Karoline Schulz, Universitätsmedizin Rostock)


न्यूट्रोफिल्स् प्रतिरक्षातन्त्रस्य अग्रपङ्क्तिरक्षकाः सन्ति, ये सम्भाव्यधमकीनां विस्तृतपरिधिं प्रति द्रुतगत्या प्रतिक्रियां दातुं समर्थाः सन्ति । ते रक्ते परिसञ्चरन्ति, यदा शोथः भवति तदा ते शीघ्रं रक्तवाहिनीभ्यः शोथस्थानं प्रति गच्छन्ति । अत्र न्यूट्रोफिल्स् आक्रमणकारिणः भक्षककोशिकाविकारं कर्तुं, जीवाणुनाशकघटकं मुक्तुं, अथवा "न्यूट्रोफिल् बाह्यकोशिकीयजालम्" निर्मातुं ग्रहणं कर्तुं मारयितुं च शक्नुवन्तिरोगजनक, जीवाणुकवकादिविदेशीयआक्रमणानां निवारणाय ।


परन्तु न्यूट्रोफिल्स् विषये विज्ञानं यत् किमपि जानाति तस्य बहुभागः चोटतः एव भवति तथा च...संक्रमित करेंमॉडल्, परन्तु एलर्जी-प्रतिक्रियाजन्यशोथस्य न्यूट्रोफिल्-इत्यस्य भूमिका अद्यापि दुर्बोधा एव अस्ति ।


▲मस्तककोशिका शरीरे न्यूट्रोफिल्स् गृह्णन्ति(वीडियो स्रोतः सन्दर्भः [१])


मस्तकोशिकानां अन्तः न्यूट्रोफिल्स् अवलोक्य दलं ज्ञातुम् इच्छति स्म यत् मस्तकोशिका न्यूट्रोफिल्स् कथं किमर्थं च गृह्णन्ति इति । अस्य कृते शोधदलेन इन् विट्रो कोशिकासंस्कृतौ जीवितेषु ऊतकयोः अवलोकितानां न्यूट्रोफिल्-जालस्य अनुकरणं कृत्वा अस्मिन् प्रक्रियायां सम्बद्धानां आणविकमार्गाणां पहिचानः कृतः तेषां ज्ञातं यत् मस्तकोशिका: एकं रसायनं मुञ्चन्ति यत्...ल्यूकोट्रीन बी ४पदार्थाः, अयं घटकः शोथप्रतिक्रियाभिः सह सम्बद्धः भवति, न्यूट्रोफिल्स् च प्रायः स्वस्य व्याघ्रविक्रिया आरभ्य तेषां उपयोगं कुर्वन्ति अर्थात् ते रोगजनकानाम् वधार्थं एकत्र समागच्छन्ति


ल्युकोट्रीन् बी ४ स्रावं कृत्वा मस्तकोशिका न्यूट्रोफिल्स् आकर्षयितुं शक्नुवन्ति । एकदा न्यूट्रोफिल्स् पर्याप्तं समीपे भवन्ति तदा मस्तकोशिकाः तान् रिक्तस्थाने भक्षककोशिकारूपेण स्थापयित्वा अन्तःकोशिकीयसंरचनां निर्मान्ति, शोधकर्तारः तत् " " इति वदन्ति ।मस्तकोशिका अन्तरकोशिकीय जाल”。


रोचकं तत् अस्ति यत् न्यूट्रोफिल्स् संक्रमणकाले सूक्ष्मजीवानां ग्रहणार्थं डीएनए-हिस्टोन्-जालं निर्मान्ति यदा तु एलर्जी-स्थितौ ते मस्तकोशिकानां जाले पतन्ति


▲मस्तकोशिका-अन्तर्कोशिकीयजालस्य निर्माणं मस्तकोशिकस्य वि-कणिकाकरणं तथा ल्यूकोट्रीन बी ४ इत्यस्य विमोचनस्य उपरि निर्भरं भवति(वीडियो स्रोतः सन्दर्भः [१])


शोधदलेन अग्रे पुष्टिः कृता यत् मानवनमूनेषु मस्तकोशिकानां अन्तःकोशिकीयजालानि अपि सन्ति । तेषां ग्रहणानन्तरं सम्बद्धयोः कोशिकाप्रकारयोः भाग्यस्य अपि अध्ययनं कृत्वा ज्ञातं यत् फसितानि न्यूट्रोफिल्स् अन्ते मृताः भवन्ति, परन्तु तेषां अपच्यमानं पदार्थं मस्तकोशिकाशून्यस्य अन्तः कतिपयान् दिनानि यावत् तिष्ठति शोधकर्तारः तत् सूचितवन्तःमस्तककोशिका न्यूट्रोफिल् इत्यस्मात् सामग्रीं पुनः प्रयोक्तुं शक्नुवन्ति यत् स्वस्य कार्यं चयापचयं च वर्धयितुं शक्नुवन्ति । तदतिरिक्तं मस्तकोशिका नवप्राप्तानाम् न्यूट्रोफिलघटकानाम् मुक्तिं विलम्बयितुं शक्नुवन्ति, येन अतिरिक्तप्रतिरक्षाप्रतिक्रियाः प्रवर्तन्ते तथा च शोथं प्रतिरक्षारक्षां च निर्वाहयितुं साहाय्यं कुर्वन्ति


▲शोध तन्त्र का योजनाबद्ध आरेख(चित्रस्य स्रोतः सन्दर्भः [१])


"मस्तकोशिका न्यूट्रोफिल् च कथं मिलित्वा कार्यं कुर्वन्ति इति एषा नूतना अवगमनं एलर्जीप्रतिक्रियाणां शोथस्य च विषये अस्माकं अवगमने सम्पूर्णतया नूतनं दृष्टिकोणं योजयति। एतत् दर्शयति।"मस्तकोशिकाः स्वक्षमतावर्धनार्थं न्यूट्रोफिल्-इत्यस्य उपयोगं कर्तुं शक्नुवन्ति, यस्य प्रभावः दीर्घकालीन-एलर्जी-कृते भवितुम् अर्हति यत्र पुनः पुनः शोथः भवति ।"अध्ययनस्य नेतृत्वं कृतवान् प्रोफेसरः टिम लेमरमैन् इत्यनेन उक्तं यत् शोधकर्तारः मानवमस्तकोशिका-मध्यस्थ-प्रकोप-रोगेषु एतस्य अन्तरक्रियायाः अध्ययनं आरब्धवन्तः यत् एतत् अन्वेष्टुं यत् एषा आविष्कारः एलर्जी-प्रकोप-रोगाणां चिकित्सायाः नूतनान् उपायान् जनयितुं शक्नोति वा इति।


सन्दर्भाः : १.

[1] न्यूट्रोफिल फन्दे तथा नेक्सोसाइटोसिस, भड़काऊ संकेत रिले कृते मस्तकोशिका-मध्यस्थता प्रक्रिया।, सेल (2024)। डोई: 10.1016/ज.सेल.2024.07.014



अस्वीकरणम् : WuXi AppTec इत्यस्य सामग्रीदलः वैश्विकजैवचिकित्सास्वास्थ्यसंशोधनप्रगतेः परिचये केन्द्रितः अस्ति। अयं लेखः केवलं सूचनाविनिमयस्य प्रयोजनाय अस्ति अयं लेखः चिकित्सायाः अनुशंसा नास्ति । यदि भवन्तः चिकित्साविकल्पेषु मार्गदर्शनस्य आवश्यकतां अनुभवन्ति तर्हि कृपया नियमितं चिकित्सालयं गच्छन्तु।