समाचारं

“0 down payment” गृहक्रयणं पुनः दृश्ये अस्ति! अनेकस्थानेषु जोखिमानां विषये चेतावनीः प्रदत्ताः सन्ति, गृहक्रेतारः अधिकवित्तीयदबावे भवितुं शक्नुवन्ति ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वित्त लेखकः : व्यापकः

स्रोतः - तु चोङ्ग

अधुना गुआङ्गझौ, जियाङ्गसु, हेनान् इत्यादिषु स्थानेषु "शून्यपूर्वभुगतान" आवासक्रयणं बहुधा दृश्यते । Xiaohongshu इत्यादिषु सामाजिकमञ्चेषु बहवः अचलसम्पत् एजेण्ट् गृहक्रेतृणां स्वरस्य उपयोगं कुर्वन्ति यत् "शून्यपूर्वभुगतानेन प्रथमं गृहं प्राप्नुवन्तु" इत्यादीनां समानानि पोस्ट् पोस्ट् कुर्वन्ति येन यातायातस्य आकर्षणं भवति, येन टिप्पणीक्षेत्रे उष्णचर्चा प्रवर्तन्ते।

चीन सिक्योरिटीज जर्नल् इत्यस्य अनुसारं "शून्य डाउन पेमेण्ट्" गृहक्रयणस्य अस्य दौरस्य परिचालनविधयः मुख्यतया अन्तर्भवन्ति: "उच्चरेटिंग् उच्चऋणं च", अर्थात् विकासकाः अथवा अचलसम्पत् एजेण्ट् सम्पत्तिविक्रयमूल्यं फुलां कुर्वन्ति, येन... वास्तविकव्यवहारमूल्यात् अधिकं क्रय अनुबन्धमूल्यं पूर्वभुगतानस्य भुक्तिं कर्तुं अतिरिक्तऋणार्थम् आवेदनं कुर्वन्तु, "विना गृहं क्रेतुं" इति अवगत्य ग्राहकस्य कृते ऋणऋणार्थम् आवेदनं कर्तुं एकं सेण्ट् दत्त्वा" इति ।

वस्तुतः "शून्यपूर्वभुगतान" गृहक्रयणस्य पृष्ठतः बहुविधाः जोखिमाः सन्ति । ये गृहक्रेतारः अद्यापि ऋणस्य अनुमोदनं न कृतवन्तः, तेषां कृते ऋणं प्राप्तुं असमर्थतायाः जोखिमः भवितुम् अर्हति, येषां कृते ऋणविनियमानाम् उल्लङ्घनं कृतम् अस्ति, तेषां कृते ऋणसन्धितः पूर्वमेव समाप्तिः भवितुं आवश्यकता भवति इति जोखिमः भवितुम् अर्हति गृहक्रेतारं ऋणं पूर्णतया पूर्वमेव परिशोधयितुं।

अन्येषु स्थानेषु नानिङ्ग्, गुआङ्ग्क्सी, झेङ्गझौ, हेनान् इत्यादिषु अपि “शून्यपूर्वभुगतानस्य” जोखिमानां विषये स्पष्टतया चेतावनी दत्ताः दस्तावेजाः जारीकृताः ।

नैनिङ्ग् नगरपालिका आवासः तथा नगरीय-ग्रामीण-विकास-ब्यूरो इत्यनेन सूचितं यत् "शून्य-पूर्व-भुगतानम्" इति गृहक्रयणं न केवलं गृह-क्रेतृषु पुनर्भुक्ति-दबावं वर्धयितुं शक्नोति, अपितु वित्तीय-कानूनी-जोखिमान् अपि प्रच्छन्नं कर्तुं शक्नोति डाउन पेमेण्ट् बफरस्य अभावात् गृहक्रयणस्य एतत् प्रतिरूपं ऋणदाता प्रत्यक्षतया सम्पूर्णस्य गृहमूल्यस्य ऋणं वहति एकदा विपण्यस्य उतार-चढावः अथवा व्यक्तिगत-आर्थिक-स्थितयः परिवर्तन्ते तदा तस्य डिफॉल्टस्य अधिकं जोखिमः भविष्यति

तदनन्तरं, झेङ्गझौ-नगरेण पञ्च प्रमुख-जोखिम-चेतावनीषु अधिकं विस्तारः कृतः यत् "शून्य-अवकाश-भुगतानम्" आधिकारिक-मञ्चस्य "झेङ्गझौ-विमोचन"-माध्यमेन आनेतुं शक्नोति, यत्र सन्ति, परन्तु एतेषु सीमितं न भवति: 1. गृह-क्रेतारः डाउन-अभावात् अधिकं वित्तीयदबावं सहितुं शक्नुवन्ति भुगतान, अतः ऋणस्य चूकस्य सम्भावना वर्धते 2. बङ्काः अन्ये च वित्तीयसंस्थाः दुर्गतेः अधिकजोखिमानां सामनां कुर्वन्ति 3. एतादृशानां अत्यन्तं लाभप्रदसञ्चालनानां कारणेन अचलसम्पत्बाजारः अस्थिरः भवितुम् अर्हति 4. गृहक्रेतारः जटिलकानूनीविवादेषु पतन्ति; , विशेषतः एतत् तदा भवति यदा विकासकः गृहं समये वितरितुं असफलः भवति अथवा गृहस्य गुणवत्तायाः समस्याः भवन्ति 5. "शून्यपूर्वभुगतानम्" केषाञ्चन बेईमानविकासकानाम् कृते क्रेतारः आकर्षयितुं साधनं भवितुम् अर्हति, वित्तीयं वा कानूनी वा आच्छादयति परियोजनायाः एव समस्याः।

(टाइम्स् फाइनेन्स् झाओ पेङ्ग इत्यनेन चाइना सिक्योरिटीज जर्नल्, चाइना बिजनेस न्यूज, फाइनेन्शियल एसोसिएटेड् प्रेस, जिमियान्, चीन-सिंगापुर जिंग्वेइ इत्यादिभ्यः सूचनाः संश्लेषिताः)