समाचारं

सिलिकन वैली इत्यस्मिन् एआइ निवेशे "स्कम्बैग्" शैल्याः लेनदेनाः उद्भवन्ति: प्रतिभां क्रीणीत, प्रौद्योगिकी क्रीणीत, सर्वं क्रीणीत, परन्तु स्वकम्पनीं न

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यविषयाणि : १.

Tencent Technology News, August 9. विदेशीयमीडिया-रिपोर्ट्-अनुसारं सिलिकन-उपत्यकायां नूतनं लेनदेन-प्रतिरूपं उद्भवति, यत्र बृहत्-प्रौद्योगिकी-कम्पनयः प्रत्यक्ष-अधिग्रहणस्य, दलस्य च अपेक्षया, प्रौद्योगिकी-अनुज्ञापत्र-द्वारा कृत्रिम-बुद्धि-स्टार्टअप-संस्थानां मूल-प्रौद्योगिकीनां अवशोषणं कुर्वन्ति . एतत् प्रतिरूपं न केवलं स्टार्टअप-संस्थापकानाम् बृहत्-कम्पनीनां संसाधन-समर्थनेन स्वस्य प्रौद्योगिकी-नवीनीकरणं निरन्तरं कर्तुं शक्नोति, अपितु निवेशकानां कृते प्रतिफलस्य द्रुतमार्गं अपि प्रदाति परन्तु, एषः दृष्टिकोणः नियामकपरीक्षां परिहर्तुं, स्टार्टअपस्य अवशिष्टानां कर्मचारिणां भविष्यं, सम्पूर्णस्य टेक् पारिस्थितिकीतन्त्रस्य स्वास्थ्यं च चिन्तां जनयति

आर्टिफिशियल इन्टेलिजेन्स स्टार्टअप Character.AI इत्यस्य संस्थापकत्वेन नोआम शाजीर्, डैनियल डी फ्रेटास् च २०२२ तमे वर्षे गूगलं दृढतया त्यक्तवन्तौ यतोहि तेषां मनसि आसीत् यत् The tech giant is moving too slowly. तदनन्तरं तेषां स्वकीयं चॅटबॉट्-स्टार्टअप-इत्येतत् Character.AI इति संस्था स्थापिता, यत् सफलतापूर्वकं प्रायः २० कोटि-डॉलर्-रूप्यकाणां निवेशं आकर्षितवान् ।

अधुना एव चाजेल्, डी फ्रेटास् च गूगल-इत्यत्र पुनः आगच्छन्तः इति घोषितवन्तौ । ते गूगलस्य कृत्रिमबुद्धिसंशोधनशाखायां पुनः सम्मिलितुं स्वस्य स्टार्टअपस्य प्रौद्योगिकीं गूगलं प्रति आनेतुं गूगलेन सह सौदान् कृतवन्तः ।

यद्यपि गूगलेन प्रौद्योगिकी प्रतिभा च प्राप्ता तथापि Character.AI इति न प्राप्तम् । गूगलः असामान्यमार्गं चिनोति स्म, स्वस्य Character.AI प्रौद्योगिक्याः अनुज्ञापत्रं दातुं ३ अरब डॉलरं दातुं सहमतः । अस्याः राशियाः प्रायः २.५ अरब डॉलरस्य उपयोगः Character.AI इत्यस्मिन् भागस्य पुनः क्रयणार्थं भविष्यति । स्टार्टअपस्य बहुमतभागधारकत्वेन चेजर् ७५० मिलियन डॉलरतः १ बिलियन डॉलरपर्यन्तं अर्जनं कर्तुं शक्नोति इति अपेक्षा अस्ति । Character.AI स्वस्य संस्थापकानाम् निवेशकानां च समर्थनं नष्टं करिष्यति तथा च स्वतन्त्रतया कार्यं करिष्यति।

सिलिकन-उपत्यकायां अद्यतन-सामान्य-सौदानां क्रमेण एषः सौदाः विशिष्टः अस्ति । बृहत्-प्रौद्योगिकी-कम्पनयः प्रायः प्रत्यक्षतया स्टार्टअप-अधिग्रहणं कर्तुं चयनं कुर्वन्ति, परन्तु युवानां कृत्रिम-बुद्धि-कम्पनीनां सम्मुखे, ते अधिकजटिल-लेनदेन-संरचनानि स्वीकुर्वितुं आरब्धाः, प्रौद्योगिकी-अनुज्ञापत्र-माध्यमेन स्टार्टअप-संस्थानां मूल-प्रौद्योगिकी-प्रतिभां च प्राप्तुं, कम्पनीयाः मूलं न भूत्वा शीर्ष-कर्मचारिणः नियुक्तिं च कृतवन्तः प्रौद्योगिकी एवं प्रतिभा।

अस्य व्यापारप्रतिरूपस्य पृष्ठतः कृत्रिमबुद्धौ वक्रस्य अग्रे स्थित्वा नियामकपरीक्षां परिहरितुं बिग् टेक् इत्यस्य प्रयासः अस्ति । गूगल, अमेजन, मेटा, एप्पल्, माइक्रोसॉफ्ट इत्यादीनां कम्पनीनां निकटतया निरीक्षणं संघीयव्यापारआयोग इत्यादिभिः नियामकैः क्रियते यत् ते स्टार्टअप-अधिग्रहणद्वारा अपि प्रतिस्पर्धां सीमितं कुर्वन्ति वा इति निर्धारयितुं शक्नुवन्ति।

जस्टिन जॉन्सन्, कॉर्नेल् विश्वविद्यालयस्य व्यावसायिक अर्थशास्त्री यः न्यासविरोधी विषयेषु केन्द्रितः अस्ति, सः अवलोकितवान् यत् बृहत् टेक् कम्पनयः प्रत्यक्षतया लक्ष्यकम्पनीनां अधिग्रहणं न कृत्वा नियामकपरीक्षां परिहरितुं प्रयतन्ते स्यात्, परन्तु एते सौदाः वास्तवतः Regular अधिग्रहणवत् दृश्यमानाः आरब्धाः सन्ति।

गूगलः अवदत् यत् शेजरः तस्य केचन सहकारिणः च पुनः आगत्य "अति उत्साहितः" अस्ति, परन्तु न्यासविरोधी समीक्षायाः विषये टिप्पणीं कर्तुं अनागतवान् । अस्मिन् एव सोमवासरे एकः संघीयन्यायाधीशः एकं महत्त्वपूर्णं निर्णयं कृतवान् यत् गूगलः ऑनलाइन अन्वेषणस्य एकाधिकारस्य दुरुपयोगं कृत्वा न्यासविरोधी कानूनानां उल्लङ्घनं कृतवान्।

माइक्रोसॉफ्ट-संस्थायाः अग्रगामिनः

२०२२ तमे वर्षे यदा कृत्रिमबुद्धेः उन्मादः उड्डीयत तदा तया प्रौद्योगिकीव्यापारस्य परिदृश्यं परिवर्तितम् । निवेशकाः प्रारम्भे उच्चमूल्याङ्कने एआइ-स्टार्टअप-मध्ये धनं प्रविष्टुं त्वरितम् अकुर्वन्, येन असामान्यतया उन्मत्तनिवेश-गतिः अभवत् । परन्तु सः उत्साहः शीतलः अभवत् यतः केचन उच्च-प्रोफाइल-एआइ-स्टार्टअप-संस्थाः उड्डयनं कर्तुं असफलाः अभवन्, येन बृहत्-प्रौद्योगिकी-कम्पनीनां कृते अपारम्परिक-सौदानां कृते पदाभिमुखीकरणस्य अवसराः सृज्यन्ते |.

माइक्रोसॉफ्ट् इत्यनेन मार्चमासे एतत् प्रवृत्तिः आरब्धा, कृत्रिमबुद्धिस्टार्टअप इन्फ्लेक्शन् इत्यस्मात् प्रौद्योगिक्याः अनुज्ञापत्रं दातुं ६५० मिलियन डॉलरात् अधिकं दातुं सहमतः अभवत् तथा च कम्पनीसंस्थापकः मुस्तफा सुलेमैन्, मुख्यवैज्ञानिकः करेन् सिमोन्यान् च सहितं प्रायः सर्वेषां कर्मचारिणां नियुक्तिः अभवत् सुलेमानः अधुना माइक्रोसॉफ्ट-संस्थायाः उपभोक्तृकृत्रिमबुद्धिव्यापारस्य नेतृत्वं करोति । अमेजन इत्यनेन अपि अस्मिन् वर्षे जूनमासे आर्टिफिशियल इन्टेलिजेन्स स्टार्टअप एडेप्ट् इत्यनेन सह एतादृशः एव सौदाः कृतः, तथा च कम्पनीयाः संस्थापकः डेविड् लुआन् इत्यादयः बहवः तकनीकीकर्मचारिणः अस्य सौदायाः माध्यमेन अमेजन इत्यनेन सह सम्मिलिताः

नियामकाः एतान् व्यवहारान् पश्यन्ति। संघीयव्यापारआयोगेन उक्तं यत् सः स्टार्टअप्स तथा माइक्रोसॉफ्ट, अमेजन, गूगल इत्येतयोः मध्ये कृत्रिमबुद्धिसौदानां व्यापकं अध्ययनं कुर्वन् अस्ति। तदतिरिक्तं, एतत् अन्वेषणं कुर्वन् अस्ति यत् Microsoft इत्यनेन नियामकानाम् सूचनां दातव्या आसीत् वा Inflection सौदानां विषये, यत् व्यवस्थां अधिकप्रत्यक्षपरीक्षायाः अधीनं भविष्यति।

फलानि सन्ति किन्तु गुप्ताः संकटाः अपि सन्ति

सिलिकन वैली इत्यनेन एतान् असामान्यसौदान् आलिंगितम् यतः एतेन स्टार्टअप संस्थापकाः वित्तस्य चिन्ताम् अकुर्वन् बृहत्तरस्य कम्पनीयाः संसाधनैः स्वप्रौद्योगिक्याः विकासं निरन्तरं कर्तुं शक्नुवन्ति। एते सौदाः निवेशकानां कृते शीघ्रं प्रतिफलं अपि दातुं शक्नुवन्ति । यथा, Character.AI निवेशकाः गूगल-अनुज्ञापत्रसौदानां केवलं वर्षद्वयानन्तरं २.५x प्रतिफलं दृष्टवन्तः ।

परन्तु एते सौदाः केचन प्रश्नाः अपि त्यजन्ति, यथा निगमसंस्थाः, कर्मचारिणः च पृष्ठतः त्यक्ताः भवन्ति । केचन प्रौद्योगिकीनिवेशकाः उद्यमिनः च अस्य विषये चिन्ताम् अभिव्यक्तवन्तः यत् यदि कम्पनीसंस्थापकाः कर्मचारिणश्च एतेभ्यः लेनदेनेभ्यः तेषां योग्यं प्रतिफलं प्राप्तुं न शक्नुवन्ति तर्हि तस्य सम्पूर्णस्य पारिस्थितिकीतन्त्रस्य स्वास्थ्ये नकारात्मकः प्रभावः भविष्यति।

अवशिष्टानां कम्पनीनां कथं भवति इति अस्पष्टम्। Character.AI इत्यत्र सामान्यवकीलः डोमिनिक पेरेला अन्तरिमः मुख्यकार्यकारी अभवत् । स्टार्टअप इत्यनेन उक्तं यत् सः "अस्माकं उपयोक्तृभ्यः अभिनव-नवीन-उत्पादानाम् सेवां कर्तुं प्रतिबद्धः अस्ति" इति, उत्पाद-विक्रय-आदि-क्षेत्रेषु कार्यं कुर्वन्तः दलाः अमेजन-सङ्घस्य सदस्याः न अभवन् किन्तु पूर्व-इञ्जिनीयरिङ्ग-प्रमुखेन Zach Block इत्यनेन सीईओ-पदं स्वीकृतम्। सम्प्रति कम्पनी अन्यकम्पनीभ्यः स्वप्रौद्योगिक्याः अनुज्ञापत्रं दातुं प्रयतते । इन्फ्लेक्शन् इत्यनेन नूतनः मुख्यकार्यकारी अपि नियुक्तः, परन्तु केवलं द्वौ कर्मचारी एव तिष्ठतः, शेषाः — प्रायः ७० जनाः — माइक्रोसॉफ्ट्-संस्थायां सम्मिलिताः । इन्फ्लेक्शन् इत्यनेन स्वनिवेशकानां प्रतिदानार्थं माइक्रोसॉफ्ट् इत्यस्मात् ६५० मिलियन डॉलरस्य अनुज्ञापत्रशुल्कस्य उपयोगः कृतः ।

यथा यथा कृत्रिमबुद्धि-उद्योगः निरन्तरं विकसितः भवति तथा तथा भविष्ये अपि एतादृशाः व्यवहाराः दृश्यन्ते इति अपेक्षा अस्ति । अनेकाः एआइ-स्टार्टअप-संस्थाः महत्त्वाकांक्षी-लक्ष्येषु महतीं धनराशिं संग्रहितवन्तः, बृहत्-अधिग्रहणकर्तारः च उत्तम-प्रतिभायाः, विचाराणां, उत्पादानाम् च कृते भुक्तिं कर्तुं उत्सुकाः एव तिष्ठन्ति तस्मिन् एव काले केचन स्टार्टअप-संस्थाः धनं प्राप्तुं, बृहत्तरैः कम्पनीभिः सह स्पर्धां कर्तुं च कष्टं प्राप्नुवन्ति, अतः ते सौदान् कर्तुं अधिकं इच्छुकाः भवितुम् अर्हन्ति ।

निवेशकः मैट् टर्कः अवदत् यत् सः आशास्ति यत् एतादृशाः सौदाः निरन्तरं न भविष्यन्ति यतोहि एते एकं भ्रान्तिकं संरचनां निर्मान्ति यत् संस्थापकानाम्, कर्मचारिणां, निवेशकानां च मध्ये संरेखणं क्षीणं करोति। यथा यथा कृत्रिमबुद्धि-उद्योगः निरन्तरं विकसितः भवति तथा तथा वयं अधिकान् एतादृशान् व्यवहारान् उद्योग-परिदृश्ये नवीनता-पारिस्थितिकीतन्त्रे च तेषां प्रभावं द्रष्टुं शक्नुमः |. टकरः अवदत् यत् – “संस्थापकाः निवेशकाः च अवगच्छन्ति यत् महान् संस्थापकयुक्तः प्रत्येकं उच्चस्तरीयः एआइ स्टार्टअपः अग्रिमः न भविष्यतिOpenAI अथवा गूगल। "(संकलित/वुजी)