समाचारं

हुवावे "Zunjie" व्यापारचिह्नं स्थानान्तरयितुं आवेदनं करोति, Yu Chengdong: Zunjie एकः मिलियन-स्तरीयः सुपर उच्चस्तरीयः अस्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव राज्यस्य बौद्धिकसंपत्तिकार्यालयस्य व्यापारचिह्नकार्यालयस्य आधिकारिकजालस्थले दर्शितं यत् हुवावे "MAEXTRO" व्यापारचिह्नस्य स्थानान्तरणार्थं आवेदनं करोति अस्य व्यापारचिह्नस्य अन्तर्राष्ट्रीयवर्गीकरणं १२ वर्गः अस्ति, यस्मिन् मुख्यतया वाहनानि, स्थलानि, वायुः, समुद्रः च समाविष्टाः सन्ति वाहनानि तेषां भागाः च ।

ज्ञातव्यं यत् अगस्तमासस्य ६ दिनाङ्के आयोजिते Hongmeng Smart S9 तथा Huawei इत्यस्य पूर्णपरिदृश्यस्य नवीनं उत्पादप्रक्षेपणसम्मेलने Huawei इत्यनेन Hongmeng Smart इत्यस्य “चतुर्णां क्षेत्राणां” नामकरणस्य घोषणा कृता, यथा AITO, LUXEED तथा STELATO इति विश्वस्य आनन्दं लभत, MAEXTRO सम्मानः जगत् ।



Zunjie इति कारब्राण्ड् Huawei तथा JAC Motors इत्येतयोः संयुक्तरूपेण विकसितम् अस्ति । अस्मिन् वर्षे मे-मासस्य २० दिनाङ्के जियाङ्गक्सी-आटोमोबाइल-समूहेन घोषितं यत् जियांग्क्सी-आटोमोबाइल-समूहेन हुवावे-इत्यनेन च संयुक्तरूपेण निर्मितं विलासपूर्णं बुद्धिमान् नवीनं ऊर्जावाहनं शीघ्रमेव प्रक्षेपणं भविष्यति तदनन्तरं हुवावे-संस्थायाः प्रबन्धनिदेशकः, टर्मिनल् बीजी-सङ्घस्य अध्यक्षः, स्मार्ट-कार-सोल्यूशन्स्-बीयू-संस्थायाः अध्यक्षः च यू चेङ्गडोङ्ग् इत्यनेन अपि ज्ञातं यत् जेएसी-सहकार्यं कृतवन्तः मॉडल्-माडलाः मिलियन-स्तरीयाः, अतीव उच्चस्तरीयाः च भवितुम् अर्हन्ति

"वयं मेबच्-रोल्स्-रॉयस्-फैन्टम्-योः स्तरात् दूरं परे स्मः। वयं तेभ्यः अधिकं विलासपूर्णाः, उच्च-स्तरीयाः, अधिकं आरामदायकाः च स्मः। सः (जुन्जी) दशलाख-युआन्-अधिकं विक्रीयते, यत् अतीव उच्च-स्तरीयम् अस्ति।JAC सुपर उच्चस्तरीयकाररूपेण स्थितः अस्ति, Xiangjie उच्चस्तरीयसेडानरूपेण स्थितः अस्ति, Zhijie च मध्य-परिधि-मध्य-उच्च-अन्त-कारस्य रूपेण स्थितः अस्ति, यस्य अर्थः अस्ति यत् एतत् एकं कारं यत् विस्तृतपरिधिः अस्ति जनानां सामर्थ्यं भवति।उद्योगस्य मुख्यं केन्द्रं एसयूवी-वाहनानि सन्ति । "यू चेङ्गडोङ्गः अवदत्।"

सम्प्रति, हुवावे तथा कारकम्पनीनां मध्ये मुख्यतया त्रीणि सहकार्यमाडलाः सन्ति: प्रथमं मानकीकृतं वाहनभागानाम् उत्पादानाम् विक्रयणं भवति;द्वितीयं Huawei Inside मॉडल् ("HI मॉडल" इति उच्यते) यत् पूर्ण-ढेर-स्मार्ट-कार-समाधानं प्रदाति तृतीयः उत्पादेषु, वाहनस्य डिजाइनं, तथा च स्मार्टकारचयनप्रतिरूपे (Hongmeng Zhixing) गभीररूपेण संलग्नः भवितुम् अस्ति यत् विक्रयजालचैनलम् प्रदाति।

हुवावे इत्यनेन सर्वदा बोधितं यत् सः "कारं न निर्माति, अपितु कारकम्पनीभ्यः उत्तमकारनिर्माणे विक्रये च साहाय्यं करोति" इति । कारकम्पनीभिः सह सहकार्यस्य त्रयाणां मॉडलानां मध्ये स्मार्टकारचयनमाडलं (Hongmeng Smart) तत् मॉडलं यत् Huawei कारनिर्माणस्य सर्वाधिकं समीपे अस्ति एतत् कारकम्पनीनां हितैः सह गभीररूपेण सम्बद्धम् अस्ति तथा च उत्पादपरिभाषायां, स्टाइलिंग् डिजाइनं च गभीरं सम्बद्धम् अस्ति , विपणनम्, उपयोक्तृअनुभवः इत्यादयः सर्वेषु पक्षेषु कारानाम् मूल्यनिर्धारणे अपि भागं गृह्णाति, कारकम्पनीभिः सह सहकार्यं च महत्त्वपूर्णं वचनं धारयति

वर्तमान समये होङ्गमेङ्ग झिक्सिङ्ग् इत्यनेन स्वस्य सहायककम्पनीनां अन्तर्गतं "चत्वारि वृत्तानि" एकत्रितानि सन्ति, यथा वेन्जी, यः थैलिस् इत्यनेन सह सहकार्यं करोति, क्षियाङ्गजी, यः बीएआईसी इत्यनेन सह सहकार्यं करोति, ज़िजी, यः चेरी इत्यनेन सह सहकार्यं करोति, ज़ुंजी, यः जेएसी इत्यनेन सह सहकार्यं करोति हुवावे अपि क्रमेण स्वस्य व्यापारचिह्नानि कारकम्पनीभ्यः स्थानान्तरयति अस्य विषये यू चेङ्गडोङ्गः अवदत् यत् "यतो हि राष्ट्रियविनियमानाम् अनुसारं ब्राण्ड्-स्वामिना निर्माता च एकः भवितुमर्हति, अतः ब्राण्ड् निर्मातुः स्वामित्वं भवितुमर्हति, अतः वयं चत्वारि अपि स्थानान्तरितवन्तः सीमाः' इति कारकारखाने दत्तवान्।”

हुवावे इत्यनेन वेन्जी, ज़ुंजी इत्यादीनि व्यापारचिह्नानि कारकम्पनीभ्यः स्थानान्तरितानि, येन हुवावे ब्राण्ड् कारव्यापारचिह्नात् अधिकं पृथक् भवति इति वक्तुं शक्यते । व्यापारचिह्नस्थापनानन्तरं हुवावे-कम्पनीयाः होङ्गमेङ्ग-स्मार्ट-ट्रैवल-इत्यस्य (स्मार्ट-चयन-विधा) सीमाः स्पष्टाः अभवन्, येन हुवावे-इत्यस्य "कार-निर्माणस्य" वृत्तिः अधिकं प्रदर्शिता

२०२३ तमस्य वर्षस्य मार्चमासे हुवावे-संस्थापकः रेन् झेङ्गफेइ इत्यनेन "हुआवे-इत्यनेन कार-निर्माणस्य संकल्पः" जारीकृतः, यस्मिन् स्पष्टीकृतं यत् हुवावे-इत्यनेन कार-निर्माणं न भवति, तथा च हुवावे-ब्राण्ड्-इत्यस्य उपयोगः कार-व्यापारचिह्नैः सह संयोजनेन कर्तुं न शक्यते, न च कार-प्रचार-सामग्रीषु दृश्यते

साक्षात्कारं कृत्वा नन्दु·वान्कैशे संवाददाता चेङ्ग याङ्गः