समाचारं

एकः प्रमुखः विपर्ययः ! नवीन ऊर्जा, शुभसमाचारः आगच्छति!

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनीयवाहनानां विषये आकस्मिकं सुसमाचारः अस्ति।



अगस्तमासस्य ७ दिनाङ्के चीनदेशस्य सीमाशुल्कसामान्यप्रशासनेन २०२४ तमस्य वर्षस्य जुलैमासे मम देशस्य मालव्यापारस्य आयातनिर्यातदत्तांशस्य घोषणा कृता । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे चीनस्य वाहननिर्यातमूल्यं मासे मासे १४.३२% वर्धितम्, अस्मिन् वर्षे जूनमासे तु सम्पूर्णवाहनानां निर्यातमूल्यं ८.७३ अरब अमेरिकीडॉलर् आसीत्, यत् मासे मासे १७.१६% न्यूनता अभवत् विश्लेषकाः दर्शितवन्तः यत् "बृहत् विपर्ययः" प्राप्तुं मासे मासे वृद्धिदरः नकारात्मकतः सकारात्मकपर्यन्तं परिणतः, चीनस्य वाहननिर्यातः च जुलैमासे पुनः आरब्धः


अस्मिन् वर्षे प्रथमार्धे चीनदेशस्य वाहननिर्यातः विश्वे प्रथमस्थानं प्राप्तवान् । चीनदेशस्य वाहननिर्मातृसङ्घस्य आँकडानुसारं चीनीयवाहननिर्मातृभिः अस्य वर्षस्य प्रथमार्धे विदेशेषु २७९३ लक्षं वाहनानि निर्यातितानि, जापानस्य वाहननिर्मातृसङ्घस्य वर्षे वर्षे ३१% वृद्धिः अभवत् २०२४ तमस्य वर्षस्य प्रथमार्धे २.०१ मिलियनं वाहनानि भविष्यन्ति । अस्य अर्थः अस्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनदेशस्य वाहन-उद्योगः पुनः जापानदेशं अतिक्रान्तवान् ।


सम्प्रति चीनस्य नूतन ऊर्जावाहन-उद्योगः महत्त्वपूर्ण-मोक्ष-बिन्दौ अस्ति, विदेश-विपण्य-अन्वेषणं च चीनस्य नूतन-ऊर्जा-वाहन-उद्योगस्य विकासाय अपरिहार्यः विकल्पः अभवत् विश्लेषकाः सूचितवन्तः यत् विदेशेषु बाधानां सम्मुखे यदि चीनदेशस्य नवीन ऊर्जावाहननिर्मातारः अन्तर्राष्ट्रीयविपण्ये सशक्ताः बृहत्तराः च भवितुम् इच्छन्ति तर्हि अन्तर्राष्ट्रीयविपण्यविस्तारे लचीलाः रणनीतयः अवश्यं स्वीकुर्वन्ति।


प्रमुख विपर्ययः


अगस्तमासस्य ७ दिनाङ्के चीनदेशस्य सीमाशुल्कसामान्यप्रशासनेन २०२४ तमस्य वर्षस्य जुलैमासे मम देशस्य मालव्यापारस्य आयातनिर्यातदत्तांशस्य घोषणा कृता । आँकडानि दर्शयन्ति यत् आरएमबी-रूपेण चीनस्य आयातः वर्षे वर्षे ६.६% वर्धितः, १,५३६.९५ अरब युआन् यावत्, मासे मासे ३.७% वृद्धिः जुलाईमासे निर्यातः वर्षे वर्षे ६.५% वर्धितः २,१३८.८५ अरबः अभवत्; युआन् इति मासे मासे २.१% न्यूनता ।


अमेरिकीडॉलरेषु चीनस्य आयातः वर्षे वर्षे ७.२% वर्धितः २१५.९१ अरब अमेरिकीडॉलर् यावत्, पूर्वमूल्यं -२.३%, जुलाईमासे मासे ३.४% वृद्धिः च अभवत् वर्षे ३००.५६ अब्ज अमेरिकीडॉलर् यावत्, पूर्वमूल्यं ८.६%, मासे मासे २.३% न्यूनता च ।


२०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु मम देशस्य मालव्यापारस्य कुल आयातनिर्यातमूल्यं २४.८३ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.२% वृद्धिः अभवत् तेषु निर्यातः १४.२६ खरब युआन्, वर्षे वर्षे ६.७% वृद्धिः, वर्षे वर्षे ५.४% वृद्धिः, व्यापारस्य अधिशेषः ३.६९ खरब युआन्, १०.६% वृद्धिः; .


अमेरिकी-डॉलर्-रूप्यकेषु प्रथमसप्तमासेषु मम देशस्य कुल-आयात-निर्यात-मूल्यं ३.५ खरब-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यत् ३.५% वृद्धिः अभवत् । तेषु निर्यातः २.०१ खरब अमेरिकी-डॉलर् आसीत्, आयातेषु वर्षे वर्षे ४% वृद्धिः अभवत्, वर्षे वर्षे २.८% वृद्धिः अभवत् .


तेषु चीनस्य वाहननिर्यातदत्तांशः "महान् विपर्ययः" प्राप्तवान्, विपण्यस्य ध्यानस्य केन्द्रेषु अन्यतमः अभवत् । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे चीनस्य वाहननिर्यातमूल्यं मासे मासे १४.३२% वर्धितम्, अस्मिन् वर्षे जूनमासे तु सम्पूर्णवाहनानां निर्यातमूल्यं ८.७३ अरब अमेरिकीडॉलर् आसीत्, यत् मासे मासे १७.१६% न्यूनता अभवत्


विश्लेषकाः दर्शितवन्तः यत् "बृहत् विपर्ययः" प्राप्तुं मासे मासे वृद्धिदरः नकारात्मकतः सकारात्मकपर्यन्तं परिणतः, चीनस्य वाहननिर्यातः च जुलैमासे पुनः आरब्धः


सीमाशुल्कसामान्यप्रशासनस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु मम देशेन ८.४१ खरब युआन् यांत्रिकविद्युत्पदार्थानाम् निर्यातः कृतः, यत् वर्षे वर्षे ८.३% वृद्धिः अभवत्, यत् मम देशस्य कुलस्य ५९% भागः अस्ति निर्यातमूल्यं। तेषु स्वचालितदत्तांशसंसाधनसाधनं तस्य भागाः च ८१५.८८ अरब युआन्, एकीकृतपरिपथाः ६४०.९१ अरब युआन्, वर्षे वर्षे २५.८% वृद्धिः वाहनम् आसीत्; वर्षे वर्षे २०.७% वृद्धिः ४५४.७४ अरब युआन् आसीत्, वर्षे वर्षे १.३% न्यूनता अभवत् ।


सीमाशुल्कसामान्यप्रशासनस्य सांख्यिकीविश्लेषणविभागस्य निदेशकः लु डालियाङ्गः अवदत् यत् अस्मिन् वर्षे आरम्भात् मम देशस्य आर्थिकसञ्चालनं सामान्यतया स्थिरं प्रगतिञ्च कुर्वन् अस्ति, विदेशव्यापारः च स्थिरं सकारात्मकं च प्रवृत्तिं निर्वाहयति। प्रथमसप्तमासेषु मम देशस्य आयातनिर्यातपरिमाणं इतिहासस्य समानकालस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, जुलैमासे आयातनिर्यातयोः वर्षे वर्षे मासे च वृद्धिः अभवत्, वर्षे वर्षे वृद्धिः अभवत् चतुर्णां मासानां यावत् क्रमशः ५% तः उपरि अवशिष्टः दरः ।


पुनः जापानदेशात् परम्


निहोन् केइजाई शिम्बुन् इत्यस्य अद्यतनप्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमार्धे चीनदेशस्य वाहननिर्यातः विश्वे प्रथमस्थानं प्राप्तवान्।


चीनदेशस्य वाहननिर्मातृसङ्घस्य आँकडानुसारं चीनीयवाहननिर्मातृभिः अस्मिन् वर्षे प्रथमार्धे २७९३ लक्षं वाहनानि विदेशेषु निर्यातितानि, यत् वर्षे वर्षे ३१% वृद्धिः अभवत् जापान-वाहन-निर्मातृ-सङ्घेन ३१ जुलै-दिनाङ्के प्रकाशित-आँकडेषु ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे जापानस्य वाहन-निर्यातः गतवर्षस्य समानकालस्य अपेक्षया किञ्चित् न्यूनः आसीत्, यत् २०१ लक्षं यूनिट्-पर्यन्तं प्राप्तवान्


अस्य अर्थः अस्ति यत् सम्पूर्णे २०२३ तमे वर्षे जापानदेशं अतिक्रम्य विश्वस्य बृहत्तमः वाहननिर्यातकः अभवत् ततः परं चीनस्य वाहन-उद्योगः २०२४ तमस्य वर्षस्य प्रथमार्धे पुनः जापानं अतिक्रान्तवान् २०२३ तमे वर्षे ४९.१ लक्षं वाहनानां निर्यातमात्रायां चीनदेशः प्रथमवारं जापानदेशं अतिक्रम्य विश्वस्य बृहत्तमः वाहननिर्यातकः अभवत् ।


जापान-वाहननिर्मातृसङ्घस्य अनुसारं येन-मूल्यकस्य अवमूल्यनस्य पृष्ठभूमितः उत्तर-अमेरिका-सदृशेषु विपण्येषु जापानस्य वाहन-निर्यातः वर्धितः, यात्रीकारानाम् २% वृद्धिः अभवत्, १,८३०,६७५ यूनिट्-पर्यन्तं परन्तु समग्रनिर्यातस्य परिमाणं ०.३% न्यूनीकृत्य २०१७,६६० यूनिट् यावत् अभवत्, येन वर्षस्य प्रथमार्धे वाहननिर्यातमात्रायां वर्षे वर्षे नकारात्मकवृद्धिः दृश्यते


२०२४ तमे वर्षे प्रथमार्धे चीनदेशस्य नूतन ऊर्जावाहनस्य निर्यातः ६०५,००० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १३.२% वृद्धिः अभवत् । सम्प्रति चीनस्य नूतनानां ऊर्जावाहनानां वैश्विकविपण्यभागः ६०% पर्यन्तं वर्तते, ते वैश्वीकरणं प्रति त्वरितम् अस्ति ।


निर्यातगन्तव्यस्थानानां दृष्ट्या अस्मिन् वर्षे प्रथमार्धे कुलवाहननिर्यातमात्रायाः दृष्ट्या मम देशस्य शीर्षपञ्चप्रदेशाः सन्ति रूस (४७८,५०० वाहनानि), मेक्सिको (२२६,४०० वाहनानि), ब्राजील् (१७१,१०० वाहनानि), संयुक्त अरब अमीरात् ( १४२,००० वाहनानि), बेल्जियम (१३८,९०० यूनिट्), नवीन ऊर्जावाहननिर्यातस्य शीर्षपञ्च विपणयः ब्राजील्, बेल्जियम, यूनाइटेड् किङ्ग्डम्, थाईलैण्ड्, फिलिपिन्स् च सन्ति


समीक्षात्मकः मोक्षबिन्दुः


अगस्तमासस्य ७ दिनाङ्के यात्रीकारसङ्घस्य प्रारम्भिकदत्तांशैः ज्ञातं यत् जुलैमासस्य प्रथमदिनात् ३१ पर्यन्तं यात्रीकारविपण्ये १७२९ मिलियनं यूनिट् खुदराविक्रयणं जातम्, यत् वर्षे वर्षे २% न्यूनता, गतमासस्य समानकालस्य अपेक्षया २% न्यूनता च अभवत् . वर्षे, तथा च गतमासस्य समानकालात् १०% न्यूनता अस्य वर्षस्य आरम्भात् कुलम् १३.७०८ मिलियन यूनिट् थोकविक्रयणं कृतम्, यत् वर्षे वर्षे ४% वृद्धिः अभवत् ।


तेषु नूतनानां ऊर्जावाहनानां विक्रयः प्रवृत्तेः विरुद्धं वर्धितः । यात्रीकारसङ्घस्य प्रारम्भिकानि आँकडानि दर्शयन्ति यत् जुलैमासस्य प्रथमदिनात् ३१ दिनाङ्कपर्यन्तं यात्रीकारविपण्ये ८७९,००० नूतनानि ऊर्जावाहनानि विक्रीताः, यत् वर्षे वर्षे ३७% वृद्धिः अभवत्, गतमासस्य समानकालस्य अपेक्षया ३% वृद्धिः च अभवत् अस्मिन् वर्षे आरम्भात् कुलम् ४.९९१ मिलियनं वाहनम् विक्रीतम् -वर्षे, तथा च गतमासस्य समानकालात् ३% न्यूनता अस्य वर्षस्य आरम्भात् कुलम् ५.५७५ मिलियनं नवीन ऊर्जावाहनानां थोकविक्रयणं कृतम्, वर्षे वर्षे ३०% वृद्धिः ३०% इत्यस्य ।


एतस्याः गणनायाः आधारेण अस्मिन् वर्षे जुलैमासे नूतनानां ऊर्जायाः खुदराप्रवेशस्य दरः ५०% अतिक्रम्य ५०.८४% यावत् अभवत् ।


सम्प्रति चीनस्य नूतनः ऊर्जावाहन-उद्योगः यथा यथा विपण्यं संतृप्तं भवति तथा तथा उत्पादस्य एकरूपता अधिकाधिकं गम्भीरं भवति, आन्तरिकविपण्यस्थानं क्रमेण संकुचति, उद्यमानाम् मध्ये प्रतिस्पर्धा च अधिकाधिकं तीव्रं भवति, येन प्रत्यक्षतया लाभस्य न्यूनता भवति सीमां, वृद्धि-दरः मन्दः अभवत् । अस्मिन् सन्दर्भे चीनस्य नूतन ऊर्जा-वाहन-उद्योगस्य विकासाय विदेशेषु विपणानाम् अन्वेषणं अनिवार्यः विकल्पः अभवत् ।


विश्लेषकाः सूचितवन्तः यत् विदेशेषु बाधानां सम्मुखे यदि चीनदेशस्य नवीन ऊर्जावाहननिर्मातारः अन्तर्राष्ट्रीयविपण्ये सशक्ताः बृहत्तराः च भवितुम् इच्छन्ति तर्हि अन्तर्राष्ट्रीयविपण्यविस्तारे लचीलाः रणनीतयः स्वीक्रियन्ते, विदेशेषु उत्पादनमूलानां स्थापना आवश्यकं सोपानं भवितुम् अर्हति।


चीनदेशस्य बहवः कारकम्पनयः नूतनानां विदेशयोजनानां अन्वेषणं कर्तुं आरब्धाः सन्ति । हङ्गरीदेशे BYD, Great Wall Motors इत्यादीनां OEM-संस्थानां कृते BYD इत्यस्य हङ्गरी-देशस्य कारखानानां योजनाः २०२६ तः पूर्वं उत्पादनं कर्तुं प्रवृत्ताः सन्ति; अस्मिन् वर्षे उत्पादनं कृतम्।


जर्मनीदेशस्य बोचम्-नगरस्य वाहनसंशोधनसंस्थायाः निदेशकः "आटोमोबाइलस्य गॉडफादरः" इति नाम्ना प्रसिद्धः प्रोफेसरः डुडेन्होफरः पूर्वं उक्तवान् यत् चीनस्य वाहननिर्यातस्य २०२५ तमे वर्षे अपि वृद्धिः भविष्यति इति अपेक्षा अस्ति अन्यदेशानां विकासानुभवात् न्याय्यं चेत् एकदा वाहननिर्यातः निश्चितपरिमाणं प्राप्नोति तदा विदेशेषु कारखानानां निर्माणं सार्थकं भवति । एतेन व्यवसायाः मुद्रायाः उतार-चढावस्य अथवा व्यापारप्रतिबन्धानां शुल्कानां च कारणेन उत्पद्यमानं जोखिमं न्यूनीकर्तुं साहाय्यं कुर्वन्ति । सः मन्यते यत् आगामिषु १० वर्षेषु अधिकानि चीनीयकारनिर्मातारः यूरोपे कारखानानि स्थापयिष्यन्ति।

सम्पादक : रणनीति हेंग

प्रूफरीडिंग : ताओ कियान


प्रतिवेदन/प्रतिक्रिया