समाचारं

मूल्यानि आकाशगतिम् अवाप्तवन्तः! प्रायः बहवः जनाः तत् खादन्ति, परन्तु केचन व्यापारिणः अवदन् यत् "धनं अस्ति चेदपि मालम् प्राप्तुं न शक्यते" इति ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकरसायनविशालकायः BASF अद्यैव गम्भीरः दुर्घटना अभवत् । जर्मनीदेशस्य लुड्विग्शाफेन्-नगरे कम्पनीयाः विशालः रसायनसंस्थानः अकस्मात् विस्फोटं कृत्वा जुलै-मासस्य २९ दिनाङ्के स्थानीयसमये अग्निः उत्पन्नः । अस्य विस्फोटस्य कारणेन वैश्विकरसायन-उद्योगः आहतः अभवत् । प्रायः सप्ताहस्य प्रतीक्षायाः अनन्तरं किमपि नूतनं भवति ।

अगस्तमासस्य ७ दिनाङ्के सायंकाले बीएएसएफ-संस्थायाः कथनमस्ति यत् २९ जुलै दिनाङ्के अग्निदुर्घटनायाः कारणेन लुड्विग्शाफेन्-संयंत्रस्य क्षतिः अभवत् ।यन्त्रस्य क्षतिं कृत्वा किञ्चित् परिपालनं कृत्वाबायोटिन-उत्पादानाम् उत्पादनं स्थगितम्, आपूर्तिः बाधिता, अप्रत्याशित-बलेन प्रसवः च भवति ।

BASF विश्वस्य महत्त्वपूर्णेषु विटामिन-आपूर्तिकर्तासु अन्यतमः अस्ति, तस्य विस्फोटः च विटामिन-उद्योगशृङ्खलायां प्रसृतः अस्ति. अधुना विटामिन ए (VA) तथा विटामिन ई (VE) इत्येतयोः घरेलुमूल्येषु महती वृद्धिः अभवत् ।

बैचुआन् यिंगफू-आँकडानां अनुसारं अगस्तमासस्य ७ दिनाङ्के विटामिन-ए-विटामिन-ई-योः विपण्यमूल्यानि क्रमशः १८५ युआन्/किलोग्रामं, १२५ युआन्/किलोग्रामं च आसन्, येषु २९ जुलैदिनाङ्के दुर्घटनायाः अनन्तरं क्रमशः ९२.७%, ३०.९% च वृद्धिः अभवत् सम्प्रति विटामिन ए, विटामिन ई च निर्माताभिः क्रमशः ३२० युआन्/किलोग्राम तथा १५० युआन्/किलोग्राम इति उद्धृताः सन्ति इति अपेक्षा अस्ति यत् उत्पादस्य मूल्येषु अधिकं वृद्धिः भविष्यति।

अगस्तमासस्य ८ दिनाङ्के विटामिनक्षेत्रस्य विस्फोटः अभवत् । अद्यतनसमाप्तिपर्यन्तं .पवनविटामिनसंकल्पनासूचकाङ्के ७.१७% वृद्धिः अभवत्, यत्र मिन्शेङ्ग् हेल्थ्, नॉर्थईस्ट् फार्मास्युटिकल्, गुआङ्गजी फार्मास्युटिकल्, शेङ्गडा बायोटेक्, झेजियांग् फार्मास्युटिकल् इत्यादीनां व्यक्तिगत-स्टॉक्स् स्वस्य दैनिकसीमाम् अवाप्तवन्तः

आपूर्तिशृङ्खलायाः माध्यमेन विस्फोटः तरङ्गं करोति
वीए, वीई इत्यादीनां उत्पादानाम् आपूर्तिः बाधिता भविष्यति
मीडिया-रिपोर्ट्-अनुसारं जर्मन-रसायन-विशालकायः BASF इत्यनेन अगस्त-मासस्य ७ दिनाङ्के स्वस्य आधिकारिकजालस्थले घोषितं यत् जर्मनीदेशस्य लुड्विग्शाफेन्-नगरे स्वस्य आधारे एकस्मिन् उपकरणे अग्निना प्रभावितः, BASF Europe (तथा च तस्य प्रभावितानां सम्बद्धानां कृते) घोषितवान् यत् सः Until further सूचना, केषाञ्चन विटामिन ए, विटामिन ई, कैरोटीनॉयड् उत्पादानाम्, केषाञ्चन सुगन्धकच्चामालस्य उत्पादानाम् आपूर्तिः अप्रत्याशितबलेन प्रभाविता अस्ति। अत्र सम्मिलितसुगन्धकच्चामालेषु आयनोन्, ल्यूकूल, डीएल-मेन्थॉल, गुलाबईथर, एथिलिनालूल, नेरोलिथिल् अल्कोहल, आइसोफाइटोल् च सन्ति ।
यत्र अग्निः अभवत् तस्मिन् एकके विटामिन ए, विटामिन ई, कैरोटीनोइड् इत्यादीनां उत्पादनार्थं सुगन्धकच्चामालं पूर्ववर्ती च उत्पाद्यते ।दुर्घटनारात्रौ सर्वे घातिताः कर्मचारीः चिकित्साकेन्द्रात् निर्गतवन्तः। अस्य घटनायाः कारणेन वायुः, जलं, मृदाप्रदूषणं वा नासीत् । BASF इत्यस्य पर्यावरणनिरीक्षणवाहनैः कारखानस्य अन्तः बहिः वा किमपि उत्पादं न ज्ञातम् । सम्बद्धसरकारीविभागेभ्यः एतस्य घटनायाः सूचना दत्ता अस्ति।
दुर्घटनायाः कारणेन यन्त्रस्य क्षतिः अभवत्, यस्य परिणामेण उपर्युक्तानां उत्पादानाम् उत्पादनं स्थगितम्, आपूर्तिः च व्यत्ययः अभवत् ।बीएएसएफ इत्यनेन उक्तं यत् यूनिट् इत्यस्य सफाई, निरीक्षणं, मरम्मतं च कार्यं आरब्धम् अस्ति।
न्यूनमूल्यकस्रोताः कठिनाः भवन्ति
आन्तरिकनिर्मातारः आदेशं नाशयितुं न अपितु अनुबन्धं भङ्गं कर्तुं इच्छन्ति
व्यापारी - अनुबन्धाः अपशिष्टकागज इव भवन्ति
२०१९ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् ।विटामिनेषु BASF इत्यस्य विपण्यभागस्य आधारेण,अस्य आपूर्तिव्यत्ययस्य वैश्विकविटामिनआपूर्तिमागधसंरचनायाः महत्त्वपूर्णः प्रभावः भविष्यति । "उद्योगस्य अन्तःस्थः पत्रकारैः अवदत्। तस्मिन् एव काले एकः उद्योगस्य शोधकः पत्रकारैः अवदत् यत् - "उद्योगे प्रभावः बाजारस्य अपेक्षां अतिक्रमति!अतः पूर्वं BASF इत्यस्य प्रतिवेदनस्य आधारेण सामान्यतया विपण्यं आशावादी आसीत्, बहवः जनाः प्रतीक्षा-द्रष्टा-वृत्तिं धारयन्ति स्म । नवीनतमसूचनायाः आधारेण अल्पकालीनरूपेण पुनः उत्पादनस्य आरम्भस्य आशा नास्ति, यस्य प्रमुखः प्रभावः सम्बन्धितविटामिन-उत्पादानाम् आपूर्तिः भविष्यति " " .
“अधिकं मालं न लभ्यते!अगस्तमासस्य ७ दिनाङ्के सायंकाले BASF इत्यस्य आपूर्ति-विच्छेदस्य वार्तां दृष्ट्वा पूर्व-चीनदेशस्य एकः विशालः विटामिन-वितरकः ई कम्पनी-संस्थायाः संवाददातारं अवदत् यत्,"वीए, वीई इत्यादीनां उत्पादानाम् मूल्येषु महती वृद्धिः भविष्यति इति न संशयः।"उल्लेखनीयं यत् BASF इत्यस्य आपूर्तिकटनस्य आधिकारिकघोषणायाः पूर्वसंध्यायां (6 अगस्त) उपर्युक्ताः व्यापारिणः पूर्वमेव विपण्यस्य विक्रयणस्य अनिच्छां अनुभवन्ति स्म, तथा च संवाददातृभिः सह साक्षात्कारे कटुतया शिकायतुं शक्नुवन्ति स्म यत् -"अधुना अनुबन्धः अपशिष्टकागदस्य खण्डः इव अस्ति। निर्माता मालस्य वितरणार्थं विविधानि कारणानि अन्विष्यति। भवतः धनं अस्ति चेदपि भवतः मालः प्राप्तुं न शक्यते।
अवगम्यते यत् उपर्युक्तः विटामिनव्यापारी मूलतः एकेन घरेलुविटामिननिर्मातृणा सह प्रायः ५० टनस्य क्रयसन्धिं कृतवान्, अनुबन्धमूल्यं च ९२ युआन्/किलोग्रामः आसीत् किन्तु,निर्मातुः खाताप्रबन्धकेन मौखिकरूपेण सूचितं यत् यावान् आदेशः रद्दः भविष्यति, निर्माता परिसमाप्तक्षतिपूर्तिं दास्यति, अथवा वितरणं विलम्बं करिष्यति।
उदाहरणतया,५० टन-भारस्य वीए-आपूर्ति-अनुबन्धस्य कृते निर्मातुः मते १०% क्षतिपूर्तिः आवश्यकी भवति, यत् ४६०,००० परिसमाप्तक्षतिपूर्तिः भवति । परन्तु वर्तमान वीए-विपण्ये केचन लेनदेनमूल्यानि २०० युआन्/किलोग्रामात् अधिकं प्राप्तानि सन्ति यदि निर्माता ४६०,००० युआन्-रूप्यकाणां परिसमाप्तक्षतिपूर्तिं प्राप्नोति चेदपि निर्माता ४२ लक्षं युआन्-अधिकं अर्जयितुं शक्नोति"यदि मूल्यं ३०० युआन् तः ५०० युआन्/किलोग्रामपर्यन्तं वर्धते तर्हि तेषां पूर्वनिर्धारितव्ययः अपि न्यूनः भविष्यति।"
संवाददाता साक्षात्कारे उपर्युक्ताः विटामिनवितरकाः एकस्य पश्चात् अन्यस्य आह्वानं कृतवन्तः । तेषां मध्ये संचारस्य विषयवस्तुतः न्याय्यं भवति यत् ग्राहकाः सहपाठिनः च मूलतः सर्वत्र मालम् अन्विषन्ति ।
ज्ञायते यत् अगस्तमासस्य ७ दिनाङ्के सायंकाले BASF इत्यनेन आधिकारिकतया आपूर्ति-कटाहस्य घोषणायाः पूर्वं यद्यपि सामान्यतया विपण्यं प्रतीक्षा-दृष्टि-वृत्तौ आसीत् तथापि मूल्येषु तीव्रवृद्धिः आरब्धा एव आसीत् तेषु केषाञ्चन वीए इत्यस्य सन्दर्भव्यवहारमूल्यं १८० युआन्-१९० युआन्/किलोग्रामं यावत् वर्धितम्;
तथाBASF विस्फोटात् पूर्वं अर्थात् २८ जुलै दिनाङ्के वीए-विपण्ये सन्दर्भव्यवहारमूल्यं ९२ युआन्/किलोग्रामः, वीई-विपण्ये सन्दर्भव्यवहारमूल्यं ९३ युआन्/किलोग्रामः च आसीत्
अगस्तमासस्य ७ दिनाङ्के संवाददातारः अपि बहुभिः चैनलैः ज्ञातवन्तः यत् अद्यैव एकः प्रसिद्धः घरेलुविटामिननिर्माता पुनः उद्धृतवान्। दुर्घटनापूर्वं कम्पनीयाः VA तथा VE इत्येतयोः बाह्यकोटेशनं विपण्यां आसीत्, यत्र प्रतिकिलोग्रामं ९० युआन् तः ९५ युआन् पर्यन्तं मूल्यं भवति स्म ।तथावर्तमान वीए उद्धरणं ३२० युआन्/किलोग्रामं प्राप्तवान्, वीई उद्धरणं च १५० युआन्/किलोग्रामं प्राप्तवान् ।तेषु वीए उद्धरणं २३७%-२५६% वर्धितम् अस्ति ।
मीडिया-समाचार-अनुसारं ८ अगस्त-दिनाङ्के बैचुआन् यिंगफू-इत्यनेन प्रकाशिता नवीनतमवार्तायां ज्ञातं यत् -मुख्यधारायां विटामिन ए निर्मातारः घरेलुविपण्यं स्थगयन्तिहस्ताक्षरं उद्धरणं च स्थगितम् अस्ति, विपण्यां अधिकांशव्यापारिणः मूल्यानि उद्धरणं न कुर्वन्ति ।केचन सन्दर्भादेशस्य मूल्यानि १९० युआन्-२२० युआन्/किलोग्रामपर्यन्तं वर्धितानि सन्ति ।न्यूनमूल्यकस्रोताः कठिनाः भवन्तिकेषाञ्चन अनिच्छुकविक्रेतृणां उद्धरणं २२० युआन्/किलोग्रामात् अधिकं यावत् वर्धितम् अस्ति, तथा च समग्ररूपेण नूतनादेशव्यवहारस्य स्थितिः द्रष्टव्या अस्ति, घरेलुबाजारे मुख्यधारायां विटामिनईनिर्मातृभिः हस्ताक्षरं, प्रतिवेदनं च स्थगितम्, तथा च विपण्यां अधिकांशव्यापारिणः कृतवन्तः न उद्धृतानि मूल्यानि, तथा च केचन सन्दर्भक्रमस्य मूल्यानि १३५ युआन-१४५ युआन/किलोग्रामपर्यन्तं वर्धितानि, न्यूनमूल्येन आपूर्तिः कठिना अस्ति, तथा च केचन अनिच्छुकाः विक्रेतारः स्वस्य उद्धरणं १५०-१६० युआन/किलोग्रामं यावत् वर्धितवन्तः समग्रतया नूतनादेशव्यवहारः स्थितिः द्रष्टव्या एव अस्ति।
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं विटामिन-मूल्यानि निरन्तरं वर्धयितुं शक्नुवन्ति वा, विटामिन-आपूर्तिः निरन्तरं कठिना भवति वा इति विषयेअद्यापि अस्मिन् उद्योगे बहवः भिन्नाः स्वराः सन्तिशाङ्घाई-गङ्ग्लियन्-संस्थायाः फीड्-एडिटिव्स्-विश्लेषकः चेन् रोङ्ग् इत्ययं कथयति यत्, “अधुना विटामिन-सम्बद्धा मुख्या समस्या अस्ति यत् मूल्यं अतीव अधिकम् अस्ति, परन्तु स्थिरः व्यवहारः नास्ति, क्रेतृणां विक्रेतृणां च अपेक्षाः बहु भिन्नाः सन्तिकिञ्चित्पर्यन्तं मूल्यं अस्ति किन्तु विपण्यं नास्ति इति वक्तुं शक्यते ।डाउनस्ट्रीम फीड् निर्मातारः मूलतः अस्मिन् वर्षे स्टॉकिंग् योजनां सम्पन्नवन्तः, मुख्यतया कठोरआवश्यकतानां कृते विटामिनं क्रियन्ते च घरेलुमाङ्गपक्षे मूल्यवृद्धेः न्यूनतायाः च प्रभावः स्पष्टः नास्ति।

स्रोतः: दैनिक आर्थिक समाचार, शंघाई प्रतिभूति समाचार, चेंगशी इंटरएक्टिव, चीन प्रतिभूति समाचार, आदि।

प्रतिवेदन/प्रतिक्रिया