समाचारं

चीनदेशः लाओस् च सीमापारं चिकित्सासहकार्यं गभीरं कुर्वन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[आसियान विशेषरेखा] चीनदेशः लाओस् च सीमापारं चिकित्सासहकार्यं गभीरं कुर्वन्ति

चीनसमाचारसेवा, क्षिशुआङ्गबन्ना, अगस्तमासस्य ७ दिनाङ्के (रिपोर्टरः मियाओ चाओ) "धन्यवादः चीनीयवैद्याः ७ दिनाङ्के मोली (लिप्यंतरणं) इति लाओसदेशस्य बालकः यस्य दीर्घकालीनः कपाल-अन्तर्रक्तस्रावः आसीत्, सः क्षिशुआङ्गबन्ना-प्रान्तस्य मेन्ग्ला-काउण्टी-जनचिकित्सालयात् स्वस्थः भूत्वा निर्वहनः अभवत् सः एतत् चीनीयवाक्यं विशेषतया ज्ञातवान् , चीनीयवैद्यानां धन्यवादः।

चीनदेशस्य दक्षिणपश्चिमसीमायां स्थितस्य युन्नानप्रान्तस्य ज़िशुआङ्गबन्नाप्रान्तस्य सीमां लाओस्-देशस्य सीमायां वर्तते ।

१३ वर्षीयः मो ली लाओस्-देशस्य मुआङ्ग्जाइ-नगरे निवसति, अचिरेण पूर्वं सा अकस्मात् शिरः ठोकयित्वा किञ्चित्कालं यावत् मूर्च्छिता अभवत् । सीमितस्थानीयचिकित्सास्तरस्य, उपकरणक्षमतायाः च कारणात् रोगस्य कारणं चिन्तयितुं न शक्यते स्म । मेन्ग्ला काउण्टी पीपुल्स् हॉस्पिटल इत्यनेन तत्कालं सम्पर्कं कृत्वा चीन-लाओस् मोहन पोर्ट् इत्यत्र गम्भीररुग्णरोगिणां प्रवेशस्तरीयचिकित्सायाः कृते हरितचैनलद्वारा चिकित्सायै मोली शीघ्रमेव चीनदेशं स्थानान्तरितः

मेन्ग्ला काउण्टी पीपुल्स् हॉस्पिटलस्य लाओभाषायाः अनुवादकः सोङ्ग झान्वेन् इत्यनेन पत्रकारैः उक्तं यत्, "वैद्यः मोली इत्यस्य न्यूनतमं आक्रामकं शल्यक्रियाम् अकरोत्, तस्य भीडं दूरीकृतवान् च।"

७६ वर्षीयः ताओ ज़ियान् (लिप्यंतरणम्) लाओस्-देशस्य नान्थम्-नगरे निवसति सः बहुकालपूर्वं हृदयघातेन पीडितः अभवत् नान्थम्-नगरस्य स्थानीय-चिकित्सालये तस्य चिकित्सां कर्तुं असमर्थम् आसीत्, अतः उद्धारार्थं मेन्ग्ला-मण्डलस्य जनचिकित्सालये एम्बुलेन्स-यानं प्रेषितम् । सम्प्रति ताओक्सियनस्य स्थितिः स्थिरतां प्राप्तवती अस्ति, तस्य रक्ताल्पता लक्षणं निवृत्तं जातं ततः परं सः चिकित्सालयात् मुक्तः भवितुम् अर्हति ।

मेन्ग्ला काउण्टी पीपुल्स हॉस्पिटलस्य निदेशकः झाङ्ग ज़ुएयन् इत्यनेन उक्तं यत् २०१३ तमे वर्षे क्षिशुआङ्गबन्ना-प्रान्तस्य लाओस्-देशस्य च चिकित्सासंस्थाः चिकित्सा-स्वास्थ्यसेवा-समुदायस्य स्थापनां कृतवन्तः, अनन्तरं क्रमेण सीमापार-चिकित्सा-सहकार्य-तन्त्रस्य निर्माणं कृतवन्तः

२०१५ तमे वर्षे चीनस्य लाओसस्य च मोहनबन्दरेण गम्भीररुग्णरोगिणां प्रवेशार्थं हरितमार्गः उद्घाटितः, येन रोगीप्रवेशप्रक्रिया सरलीकृता, २०२३ तमे वर्षे च मेन्ग्ला काउण्टी जनचिकित्सालये, लाओसनामथाप्रान्तीयचिकित्सालये, फोङ्गसालीप्रान्तीयचिकित्सालये, Mengxing काउण्टी-अस्पतालेन मेङ्गलोङ्ग-काउण्टी-अस्पतालेन च रोगी-सन्दर्भे, अस्पताल-प्रबन्धने, कार्मिक-आदान-प्रदानेषु, विशेषज्ञ-क्षमता-निर्माणे, तकनीकी-प्रशिक्षणे, प्रतिभा-संवर्धनेषु च आदान-प्रदानं सहकार्यं च कर्तुं सहकार-सम्झौते हस्ताक्षरं कृतम्

झाङ्ग ज़ुएयन् इत्यनेन उक्तं यत् मेन्ग्ला काउण्टी पीपुल्स् हॉस्पिटल् इत्यनेन २०२३ तमे वर्षे ३,५७० तः अधिकाः लाओ-रोगिणः प्राप्ताः, येषु ३५० तः अधिकाः आन्तरिकरोगिणः अपि सन्ति । "लाओ-रोगिणां संख्या निरन्तरं वर्धते, लाओ-रोगिणां कृते उत्तमसेवाः प्रदातुं वयं लाओ-भाषायाः अनुवादकानां संख्यां विस्तारयामः (अन्तम्)।"