समाचारं

अस्मिन् वर्षे प्रथमार्धे कैथे-पैसिफिक-समूहस्य लाभः ३.६ अब्ज-हॉन्ग-डॉलर्-अधिकः अभवत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गकाङ्ग, ७ अगस्त (रिपोर्टरः हान क्सिङ्गटॉन्ग्) हाङ्गकाङ्ग कैथे पैसिफिक एयरवेज कम्पनी लिमिटेड (कैथे पैसिफिक) इत्यनेन ७ दिनाङ्के पत्रकारसम्मेलनं कृत्वा समूहस्य २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिणामस्य घोषणा कृता। कैथे पैसिफिक समूहः (विमानसेवाः, सहायककम्पनयः, सम्बद्धकम्पनयः च समाविष्टाः) अस्मिन् वर्षे प्रथमार्धे ३.६१३ अरब हाङ्गकाङ्ग-डॉलर् (हाङ्गकाङ्ग-डॉलर्, अधः समानम्) इत्यस्य आरोपणीयलाभं अभिलेखितवान्

तस्मिन् दिने प्रकाशितस्य कार्यप्रदर्शनप्रतिवेदनस्य अनुसारं समूहस्य सहायककम्पन्योः कैथे पैसिफिक एयरवेजस्य यात्रिकाणां राजस्वं ३०.०१७ अरब युआन् यावत् वर्धितम्, यत् गतवर्षस्य समानकालस्य तुलने २०% वृद्धिः अभवत् अस्मिन् वर्षे प्रथमार्धे कैथे-पैसिफिक-नगरे कुलम् १०.७ मिलियन-यात्रिकाः वहन्ति स्म, यत्र प्रतिदिनं औसतेन प्रायः ५९,००० यात्रिकाः आसन्, गतवर्षस्य प्रथमार्धस्य तुलने ३६.४% वृद्धिः, ८२.४% भारकारकः च

अस्मिन् काले कैथे पैसिफिक कार्गो इत्यनेन अस्मिन् वर्षे प्रथमार्धे १०.९०२ अरब युआन् राजस्वं प्राप्तम्, यत् गतवर्षस्य समानकालस्य तुलने १.५% वृद्धिः अभवत् समग्ररूपेण मालवाहनस्य टनभारः १०.४% वर्धितः ७१९,००० टनपर्यन्तं जातः, भारकारकः ५९.९% च अभवत् ।

कैथे पैसिफिकस्य अध्यक्षः हेली इत्यनेन पत्रकारसम्मेलने उक्तं यत् प्रथमषड्मासेषु समूहेन सन्तोषजनकपरिणामाः प्राप्ताः, मुख्यतया यात्रायाः निरन्तरं प्रबलमागधा, मालवाहकव्यापारस्य ठोसप्रदर्शनस्य च कारणतः।

सः यिली इत्यनेन इदमपि घोषितं यत् कैथे पैसिफिक समूहः आगामिषु सप्तवर्षेषु बेडेषु, केबिन-उत्पादेषु, विमानस्थानक-वीआईपी-विश्रामगृहेषु इत्यादिषु, यात्रिकाणां अनुभवं अधिकं वर्धयितुं, तथा च cooperate with the completion of the three-runway system of Hong Kong International Airport , हाङ्गकाङ्गस्य अन्तर्राष्ट्रीयविमाननकेन्द्रत्वेन स्थितिं सुदृढं कर्तुं

निवेशे तस्मिन् दिने घोषितस्य ३० एयरबस् ए३३०-९०० यात्रीविमानानाम् आदेशः अपि अन्तर्भवति, अतिरिक्तं ३० विमानानाम् क्रयणस्य अधिकारः अपि अस्ति इदं क्षेत्रीयविस्तृतशरीरयुक्तं यात्रीविमानं २०२८ तमे वर्षात् आरभ्य क्रमेण वितरितं भविष्यति, मुख्यतया एशियामार्गेषु सेवां कुर्वन् कैथे-प्रशान्त-बेडेषु सम्मिलितं भविष्यति नवीनतमेन आदेशेन सह मिलित्वा कैथे पैसिफिक भविष्ये १०० तः अधिकानि नवीनपीढीविमानानि प्राप्स्यति, तथा च ८० तः अधिकानि अतिरिक्तविमानानि क्रेतुं अधिकारः अस्ति, येषु संकीर्णशरीरविमानं, क्षेत्रीयविस्तृतशरीरविमानं च सहितं विभिन्नप्रकारस्य विमानं सम्मिलितं भवति , दीर्घदूरं विस्तृतशरीरविमानं बृहत् मालवाहकविमानं च ।

कैथे पैसिफिक इत्यस्य स्थापना १९४६ तमे वर्षे हाङ्गकाङ्ग-नगरे अभवत् ।अयं बहुवर्षेभ्यः क्रमशः शीर्षदशसु "विश्वस्य सर्वोत्तमविमानसेवासु" मध्ये स्थापिता अस्ति संस्था तथा "विश्वस्य सर्वोत्तमविमानसेवा" इति पुरस्काररूपेण चयनितः । (उपरि)