समाचारं

निङ्ग्क्सिया इत्यस्य स्मार्ट-नित्य-तापमान-जल-बचने प्रकाश-विद्युत्-गृहं सऊदी-अरब-देशस्य अनुकूलम् अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, यिनचुआन्, ७ अगस्त (रिपोर्टरः यू जिंग्) निंग्क्सिया इत्यस्य स्मार्टकृषिफोटोवोल्टिकप्रौद्योगिकी सऊदी अरबदेशस्य अनुकूला अस्ति। संवाददाता ७ दिनाङ्के निङ्गक्सिया हुई स्वायत्तक्षेत्रस्य वाणिज्यविभागात् ज्ञातवान् यत् चीन-सऊदी अरबयोः मध्ये "फोटोवोल्टिक-स्मार्ट-एग्रीकल्चर-जल-बचने-प्रौद्योगिकी-उद्यानस्य" तथा "स्मार्ट-नित्य-तापमान-जल-बचने वाला-फोटोवोल्टिक-गृहस्य" निर्माणे सहकार्यम्। परियोजनानि अद्यैव प्राप्तानि सन्ति।

परियोजनासाझेदाराः निङ्गक्सिया होङ्गसिबाओ-नगरे १०,००० एकर्-परिमितस्य "चीन-सऊदी अरब-फोटोवोल्टिक-स्मार्ट-कृषि-जल-बचने-प्रौद्योगिकी-उद्यानस्य" निर्माणार्थं ५ वर्षाणां उपयोगं कर्तुं योजनां कुर्वन्ति औद्योगिकनिकुञ्जं तथा सऊदी अरबस्य रियादनगरे प्रिन्स् नासूरकृषिआधारः अपि अस्मिन् अनावृष्टौ स्मार्ट-नित्य-तापमान-जल-बचत-प्रकाश-विद्युत्-ग्रीनहाउस-सहिताः जल-बचत-कृषेः, अवकाश-पर्यटनस्य, स्वास्थ्यस्य, मनोरञ्जनस्य च ७०,००० विशिष्टानि आदर्शानि प्रदर्शितानि, प्रचारितानि च सन्ति । चीनस्य अफगानिस्तानस्य च आहताः क्षेत्राणि तथा च "बेल्ट् एण्ड् रोड्" इति संयुक्तरूपेण निर्मायन्तः देशाः, यस्य अनुमानतः उत्पादनमूल्यं १.०६ अब्ज अमेरिकीडॉलर् अस्ति ।

७ दिनाङ्के बेइबाओ-नगरे, ज़िक्सिया-मण्डले, यिनचुआन्-नगरे, निङ्गक्सिया-देशे, प्रकाश-विद्युत्-उत्पादनेन प्रदत्तायाः हरित-ऊर्जायाः उपरि अवलम्ब्य, अत्रत्यानां सस्यानां जलं भवति , निषेचितं, सिञ्चितं, तापमाननियन्त्रणम् इत्यादयः बुद्धिमान् नियन्त्रणं साक्षात्करोति। परियोजनायाः अनुसंधानविकासदलस्य प्राध्यापकस्य सन झाओजुन् इत्यस्य मते वर्षाणां अनुसन्धानविकासानन्तरं एषा प्रौद्योगिक्याः पारम्परिकग्रीनहाउसानां तापमानं नियन्त्रयितुं कठिनतायाः समस्यायाः समाधानं कृतवती, सर्वेषु ऋतुषु नित्यं तापमानं प्राप्तवती, "अटित" इति सफलतया च भग्नवती neck" problem of agriculture in arid areas. एकस्मिन् समये चीन-अरब-प्रौद्योगिकी-स्थापनस्य साहाय्येन मञ्चेन सहकार्यं प्राप्तुं बहवः अरब-कम्पनयः आकर्षिताः सन्ति।

अन्तिमेषु वर्षेषु निंग्क्सिया चीन-अरब-एक्सपो-मञ्चे सक्रियरूपेण आर्थिक-व्यापार-आदान-प्रदानं अरब-देशैः सह सहकार्यं च कर्तुं, चीन-अरब-प्रौद्योगिकी-हस्तांतरण-केन्द्रस्य भूमिकायाः ​​पूर्ण-क्रीडां दातुं, चीन-अरब-वैज्ञानिकस्य च सक्रियरूपेण अन्वेषणं कर्तुं च अवलम्बितवान् अस्ति प्रौद्योगिकी आदानप्रदानं सहकार्यं च। अधुना यावत् अरबलीग, सऊदी अरब, ओमान, मिस्रदेशेषु ८ विदेशेषु द्विपक्षीयप्रौद्योगिकीहस्तांतरणकेन्द्राणि विन्यस्तानि निर्मिताः च, ये चीन-अरबदेशयोः मध्ये सुचारुवैज्ञानिक-प्रौद्योगिकी-आदान-प्रदानस्य सहकार्यस्य च महत्त्वपूर्णं मार्गं जातम्

चीन-अरबदेशानां प्रौद्योगिकीहस्तांतरणकेन्द्रस्य निदेशकः वु लाइफङ्गः अवदत् यत् द्विपक्षीयतकनीकीसहकार्यस्य, आदानप्रदानस्य, प्रशिक्षणस्य च माध्यमेन चीनस्य प्रासंगिकप्रौद्योगिकीसाधनानां क्रमेण अरबदेशेषु प्रदर्शनं प्रवर्धनं च क्रियते तत्सह, द्विपक्षीयविनिमयस्य, सहकार्यस्य च माध्यमेन। चीनदेशेन २२ अरबदेशेषु क्षेत्रेषु च उत्पादानाम् कृषिः कृता अस्ति, तकनीकीप्रतिभानां समूहस्य साहाय्येन अरबदेशेषु अधिकाधिकप्रौद्योगिकीनां कार्यान्वयनम् आरब्धम्, वास्तविकं उत्पादकतायां च परिणतम् (उपरि)