समाचारं

बीजिंग-नगरे बृहत्-स्तरीय-कार्यक्रमेषु सुरक्षा-अनुज्ञापत्राणि ऑनलाइन-रूपेण संसाधितुं शक्यन्ते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः वु मेङ्गझेन्, प्रशिक्षुः झाङ्ग हाओवेन्) अगस्तमासस्य ६ दिनाङ्के बीजिंगनगरस्य राष्ट्रियक्रीडाङ्गणे बर्ड्स् नेस्ट् इत्यत्र बृहत्रूपेण संगीतसङ्गीतं आयोजितम् आसीत्, अनेके प्रेक्षकाः पूर्वमेव आगत्य स्वपीठं ग्रहीतुं सफलतया प्रवेशं कृतवन्तः बीजिंगनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य बहुविभागाः अपि सुरक्षाप्रबन्धनं सेवाप्रतिश्रुतिं च कर्तुं स्थले सन्ति । अस्मिन् ग्रीष्मकालात् आरभ्य बीजिंगपुलिसः नगरे १९० तः अधिकानां संगीतसङ्गीतसमारोहाणां, फुटबॉलक्रीडाणां, प्रदर्शनीनां, अन्येषां बृहत्परिमाणानां च क्रियाकलापानाम् सुरक्षितं सुचारु च आयोजनं सुनिश्चितं कृतवान्, येन ग्रीष्मकाले नागरिकानां सांस्कृतिकजीवनं समृद्धं जातम्।

बीजिंग नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य जनसुरक्षा प्रबन्धनदलस्य बृहत्परिमाणस्य इवेण्ट् मैनेजमेण्ट् टुकडस्य नेता वाङ्ग एर्डी इत्यनेन बीजिंग न्यूज रिपोर्टर इत्यस्मै उक्तं यत् अस्मिन् वर्षे आरभ्य बीजिंगस्य बृहत् स्तरीय इवेण्ट्स्, यत्र संगीतसङ्गीताः, क्रीडाकार्यक्रमाः, प्रदर्शनीः, इत्यादयः, एतावता बर्ड्स् नेस्ट् इत्यत्र प्रायः ३० कार्यक्रमाः आयोजिताः सन्ति ।

वाङ्ग एर्दी इत्यनेन उक्तं यत् प्रासंगिकसुरक्षाकार्यं उत्तमं कर्तुं सार्वजनिकसुरक्षाअङ्गैः "एकं क्रीडाङ्गणं, एकनीतिः" इति कार्यान्वितुं वुकेसोङ्ग-क्रीडाङ्गणं, राष्ट्रिय-क्रीडाङ्गणं, राजधानी-व्यायामशाला, राष्ट्रिय-क्रीडाङ्गणं, श्रमिक-क्रीडाङ्गणं च प्रायोगिक-परियोजनारूपेण उपयुज्यते स्म । सुरक्षा कार्य टेम्पलेट। येषु स्थलेषु बहुधा आयोजनं भवति, तेषां कृते सर्वाणि सुरक्षासुविधानि आयोजनस्थले कार्यान्विताः भविष्यन्ति अर्थात् स्थलस्य उत्तरदायित्वं भविष्यति यत् तेषां आधारभूतसंरचना यथा आइसोलेशन गार्डरेल्, सुरक्षासाधनं च कार्यान्वितं भविष्यति व्ययस्य न्यूनीकरणाय तथा प्रभावीरूपेण आयोजनस्य आयोजकानाम् सेवां कर्तुं बहुवारं प्रयुक्तम्। तदतिरिक्तं क्रियाकलाप-अनुमोदनस्य दृष्ट्या पूर्वं सामग्रीनां अफलाइन-प्रस्तुतिः एक-विराम-प्रक्रियाकरणाय अनुकूलितः अस्ति ।

बीजिंगनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य लोकसुरक्षायातायातप्रबन्धनब्यूरो इत्यस्य सेवाकमाण्डकार्यालयस्य अनुभागप्रमुखः झाङ्ग लू इत्यनेन उक्तं यत् ग्रीष्मकालीनावकाशात् आरभ्य बृहत्परिमाणे क्रियाकलापाः केन्द्रीकृताः सन्ति, यस्य परिणामेण यातायातस्य दबावः अधिकः अस्ति। आयोजनात् पूर्वं नगरीयजनसुरक्षायातायातप्रबन्धनब्यूरो तथा स्थानीययातायातदलः मीडियामञ्चानां माध्यमेन यातायातप्रचारं मार्गदर्शनसूचनाः च विमोचयिष्यन्ति आयोजनस्य अनन्तरं प्रमुखमार्गखण्डेषु पुलिसबलाः तैनाताः भविष्यन्ति येन जनानां वाहनानां च डायवर्सनं भवति क्रमस्य च निर्वाहः । बर्ड्स् नेस्ट् इत्यत्र आयोजिते संगीतसङ्गीतस्य समये आयोजकं, टिकटकम्पनी इत्यादीनां प्रवेशप्रक्रियायाः समये जनानां वाहनानां च प्रवाहस्य यथोचितरूपेण योजनां कर्तुं मार्गदर्शनं कृतम् आसीत् टिकटिंग् एपीपी प्रेक्षकान् समीपस्थद्वारक्षेत्रात् प्रवेशार्थं समीचीनतया मार्गदर्शनं कृतवान्, तथा च सूचितवान् पूर्वं निषिद्धानां प्रतिबन्धितानां च वस्तूनाम् सूचीं बूट् सूचकध्वजाः सेट् कृताः । आयोजनस्थलस्य अन्ते स्थलस्य द्वारक्षेत्रं, मार्गाः च अधिकतमं यावत् निष्कासनार्थं उद्घाटिताः, मुख्यनिर्गममार्गेषु प्रेक्षकाणां सुचारुनिर्गमनं सुनिश्चित्य जनसमूहनिष्कासनरेखाः स्थापिताः