समाचारं

चीनीयविदेशीयदलानां नवीनतमं शोधं : विगत ७० कोटिवर्षेषु पृथिव्याः परिभ्रमणं चरणबद्धरूपेण मन्दं जातम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, चेङ्गडु, ७ अगस्त (सञ्चारकर्त्ता हे शाओकिङ्ग्) चीनीयविदेशीयसंशोधनदलस्य नवीनतमसंशोधनेन ज्ञातं यत् विगत ७० कोटिवर्षेषु पृथिव्याः परिभ्रमणं चरणबद्धरूपेण मन्दं जातम्। तेषु ७० कोटितः २० कोटिवर्षेभ्यः पूर्वं पृथिव्याः चन्द्रस्य च दूरं प्रायः २०,००० किलोमीटर् (प्रतिशतवर्षेषु प्रायः ४ मीटर् वृद्धिः) वर्धिता, दिवसदीर्घता च प्रायः २.२ घण्टाः (वृद्धिः प्रायः १.५८ मिलीसेकेण्ड् प्रतिशतवर्षेषु) ।

इदं वैज्ञानिकसंशोधनपरिणामं अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां प्रोसीडिंग्स् आफ् द नेशनल् अकादमी आफ् साइंसेज (PNAS) इत्यस्मिन् ७ अगस्तदिनाङ्के प्रकाशितम् आसीत् पत्रस्य प्रथमलेखकः तत्सम्बद्धलेखकः च क्रमशः चेङ्गडुप्रौद्योगिकीविश्वविद्यालयस्य अवसादीभूविज्ञानसंस्थायाः शोधकर्तारः हुआङ्ग हे, प्रोफेसरः मा चाओ च सन्ति

पूर्वं वैज्ञानिकसंशोधनदलेन ज्ञातं यत् वैश्विकतापस्य कारणेन हिमशैलानां द्रवणं पृथिव्याः परिभ्रमणं महत्त्वपूर्णतया मन्दं करोति, येन शिक्षाविदः समाजश्च व्यापकं ध्यानं आकर्षितवान्

वस्तुतः भूवैज्ञानिक-इतिहासस्य कालखण्डे पृथिव्याः चन्द्रस्य च गुरुत्वाकर्षणेन ज्वार-भाटाविसर्जनस्य कारणेन पृथिव्याः परिभ्रमणस्य मन्दतायाः घटना सर्वदा एव अस्ति परन्तु किं भूवैज्ञानिक-इतिहासस्य मध्ये पृथिव्याः परिभ्रमणं अद्यत्वे यथा भवति तथा मन्दं जातम् ?

अस्याः समस्यायाः प्रतिक्रियारूपेण चेङ्गडु-प्रौद्योगिकीविश्वविद्यालयस्य बृहत्-आँकडा-निक्षेपण-दलेन अन्तर्राष्ट्रीय-प्रसिद्धस्य खगोलशास्त्रज्ञस्य जैक्स-लस्कर-दलेन सह मिलित्वा जर्मनी-आयरलैण्ड्-देशयोः स्तरनिर्मातृणां दलेन सह मिलित्वा वर्षद्वयस्य संयुक्तसंशोधनस्य अनन्तरं ते पृथिव्याः परिभ्रमणं प्राप्तवन्तः the past 700 million to 200 million years ago पृथिव्याः परिभ्रमणकालः पृथिव्याः चन्द्रस्य च मध्ये दूरं प्राप्तुं खगोलीयसिद्धान्तद्वारा मापदण्डानां गणना भवति

परिणामाः स्वतन्त्रतया ज्वार-भाटा-प्रतिमानानाम् विश्वसनीयतां सत्यापयन्ति तथा च ७० कोटितः २० कोटिवर्षपूर्वं पृथिव्याः परिभ्रमणस्य चरणबद्धरूपेण मन्दतायाः प्रतिमानं प्रकाशयन्ति तदतिरिक्तं अस्मिन् अध्ययने ज्ञायते यत् भूवैज्ञानिक-इतिहासस्य समये अतिमहाद्वीपानां समुच्चयः, हिमशैलानां विकासः च पृथिव्याः परिभ्रमणस्य गतिं अपि प्रभावितं करोति

अस्य अध्ययनस्य गणनापरिणामाः अपि दर्शयन्ति यत् यदा पृथिव्याः परिभ्रमणवेगः किञ्चित्पर्यन्तं मन्दः भवति तदा ज्वारभाटाक्षयस्य आधिपत्यं न भविष्यति जैविकविकासदत्तांशस्य समानकालस्य समुद्रीभूरासायनिकदत्तांशस्य च तुलनां कृत्वा अध्ययनेन एतदपि ज्ञातं यत् पृथिव्याः परिभ्रमणस्य प्रमुखौ मन्दकालौ प्रारम्भिकसमुद्रीपारिस्थितिकीतन्त्रस्य विकासाय आवश्यकाः परिस्थितयः प्रदत्ताः भवेयुः

पृथिवी-चन्द्र-व्यवस्थायाः विकास-इतिहासस्य पुनर्निर्माणाय, पृथिव्याः घूर्णन-मन्दतायाः जलवायु-पर्यावरण-जैविक-विकास-आदि-पक्षयोः अन्वेषणाय अपि अस्य शोधस्य महत्त्वपूर्णं सैद्धान्तिकं महत्त्वं वर्तते (उपरि)

[सम्पादकः झाङ्ग ज़ीयी] ।