समाचारं

डीपीपी-अधिकारिभिः निर्मितेन २०२५ तमस्य वर्षस्य सामान्यबजटेन जनसन्देहः उत्पन्नः अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ताइपे, ७ अगस्त (सिन्हुआ) डेमोक्रेटिक प्रोग्रेसिव् पार्टी प्राधिकारिणां २०२५ तमस्य वर्षस्य सामान्यबजटं ६ दिनाङ्के सम्पन्नम्, यत्र वार्षिकराजस्वं वार्षिकव्ययः च नूतनं उच्चतमं स्तरं प्राप्तवान्। विगतदिनद्वये ताइवानदेशे केचन जनमताः बजटवृद्धेः दरः चिन्ताजनकः इति दर्शितवन्तः, तथा च प्रश्नं कृतवन्तः यत् प्रासंगिकं बजटं वांछितं प्रभावं प्राप्तुं शक्नोति वा इति।

ताइवानस्य मीडिया-माध्यमानां यथा केन्द्रीय-समाचार-संस्थायाः, संयुक्त-समाचार-संजाल-, चाइना-समय-समाचार-जालस्य च समाचारानुसारं २०२५ तमस्य वर्षस्य कृते डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिभिः संकलितं कुल-बजटं वार्षिक-आयस्य ३.१५ खरब-युआन् (न्यू ताइवान-डॉलर्, अधः समानम्) अस्ति तथा वार्षिकव्यये ३.१३ खरब युआन् नूतनः उच्चः । तेषु रक्षाबजटम् अपि नूतनं उच्चतमं स्तरं प्राप्तवान्, जलनियन्त्रणबजटं ४०% वर्धमानं ५५.१ अरब युआन् यावत् अभवत्;

अस्मिन् विषये राष्ट्रियचेङ्गचीविश्वविद्यालयस्य वित्तविभागस्य निदेशकः चेन् गुओलियाङ्गः अवदत् यत् विगत अष्टवर्षेषु वार्षिकव्ययबजटं १.९ खरबतः ३.१ खरबं यावत् वर्धितम् अस्ति, तत् च संदिग्धम् आर्थिकसंसाधनानाम् एतादृशः बृहत् निवेशः इष्टं प्रभावं प्राप्तुं शक्नोति। चीनीयकुओमिन्ताङ्गस्य जनमतप्रतिनिधिः वाङ्ग होङ्ग्वेइ इत्यनेन दर्शितं यत् यदि रक्षाबजटस्य वृद्धिः निरन्तरं भवति तर्हि अन्येषां बजटानां भीडः अवश्यमेव भविष्यति।

डीपीपी-अधिकारिणः २०२५ तमस्य वर्षस्य कृते १४१.५ अरब-युआन्-रूप्यकाणां ऋण-परिशोध-राशिं विनियोजितवन्तः, यत् २४ वर्षेषु नूतनं उच्चतमम् अस्ति । ताइवान-जनपक्षस्य जनमतप्रतिनिधिः चाङ्ग-काई-इत्यनेन स्पष्टतया उक्तं यत् ऋणस्य परिशोधनस्य राशिः नूतनं उच्चतमं स्तरं प्राप्तवान् इति स्पष्टं यत् अन्तिमेषु वर्षेषु ऋणस्य राशिः अत्यधिका अभवत्, विशेषतः बहवः परियोजनाः अभवन् विशेषबजटद्वारा व्ययितम्, यत् दर्शयति यत् ताइवानस्य ऋणसमस्या गम्भीरा अस्ति। (उपरि)