समाचारं

कीटा इत्यनेन सऊदी अरबदेशे प्रक्षेपणात् पूर्वं रोड्शो आयोजितः यत् मेइटुआन् इत्यस्य हाङ्गकाङ्ग-अनुभवस्य प्रतिकृतिः कर्तुं शक्यते वा?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ丨झाओ यिफान

सम्पादयतु丨लु झेन्

स्थानीयजीवने तीव्रप्रतिस्पर्धायाः द्वयचुनौत्यस्य सम्मुखे तथा च मेइटुआन् इत्यस्य स्वस्य सामुदायिकसमूहक्रयणस्य अद्यापि लाभः न प्राप्तः इति तथ्यस्य सम्मुखे विदेशेषु भोजनं बहिः नेतुम् रणनीतिः निःसंदेहं नूतनं ट्रम्पकार्डं यस्य कृते मेइटुआन् इत्यस्य सर्वाधिकं आशा वर्तते

विगतवर्षे मेइटुआन् इत्यस्य विदेशेषु ब्राण्ड् KeeTa इत्यनेन पुनः हाङ्गकाङ्गस्य खाद्यवितरणविपण्यस्य दीर्घकालीनस्थिरतां स्वस्य अन्तिमव्ययप्रदर्शनस्य वितरणवेगस्य च माध्यमेन भङ्गः कृतः हाङ्गकाङ्ग-प्रवेशस्य एकवर्षेण अनन्तरं कीटा-संस्थायाः आदेशमात्रायाः विपण्यभागस्य आधारेण हाङ्गकाङ्ग-देशस्य बृहत्तमः खाद्यवितरण-मञ्चः अभवत् । हाङ्गकाङ्ग-नगरस्य पदं प्राप्तस्य अनन्तरं मेइटुआन्-नगरेण अपि विदेशेषु विस्तारस्य गतिः त्वरिता अभवत् ।

अस्मिन् वर्षे एप्रिलमासे सऊदी अरबदेशस्य राजधानी रियाद्-नगरे कीटा-इत्यस्य अवरोहणस्य चर्चा आसीत् । मेइटुआन् इत्यस्य आधिकारिकतया विदेशं गन्तुं प्रथमः विरामः इति रूपेण, यद्यपि अत्र अर्थव्यवस्था समृद्धा अस्ति, यत्र प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादः ३०,००० अमेरिकीडॉलर् यावत् अधिकः, उष्णः, शुष्कः, वालुकीयः जलवायुः, रमजानकाले उपवासस्य परम्परा, राजकीयविषये च बलं दत्तम् पारिवारिकः पारिवारिकः च सम्बन्धाः सर्वे सुन्दराः सन्ति अस्मिन् मरुभूमिस्थे समूहेन विघ्नाः अतिक्रान्तव्याः।

Mirror Studio इत्यनेन Meituan इत्यस्य विदेशव्यापारस्य समीपस्थेभ्यः जनाभ्यः ज्ञातं यत्, “KeeTa इत्यनेन सऊदी अरबदेशे जुलै २८ तः ३० पर्यन्तं लघु रोडशो कृतम् अस्ति मुख्य उद्देश्यं समग्रव्यापारलिङ्कः चालयितुं शक्नोति वा इति परीक्षणम्। अतः केवलं अल्पमात्रायां यातायातस्य निवेशः कृतः अस्ति तथा च अल्पसंख्याकानां उपयोक्तृभ्यः अनुशंसितम् अस्ति आधिकारिकव्यापारः अद्यापि अगस्तमासस्य अथवा सेप्टेम्बरमासस्य अन्ते आरभ्यते।”

प्रमुखेषु घरेलुकम्पनीषु विशेषतः टिकटोक्-टेमु-योः तुलनायां मेइटुआन् अपि अवगच्छति यत् तस्य विदेशव्यापारः किञ्चित् मन्दः अस्ति । अष्टमासान् यावत् पक्वं कुर्वतः हाङ्गकाङ्ग-कीटा-सङ्घस्य तुलने मेइटुआन्-सङ्घः सऊदी-अरब-देशे अधिकवेगेन उन्नतः अस्ति, परन्तु अद्यापि सः स्वस्य सावधान-रणनीतिं निरन्तरं कुर्वन् अस्ति, यत्र रियाद्-नगरं मूल-एक-बिन्दु-सफलता अस्ति

सऊदी अरबदेशे मॉडलस्य माध्यमेन चालयित्वा मेइटुआन् व्यापकं मध्यपूर्वविपण्यं लक्ष्यं करिष्यति इति पूर्वानुमानं भवति। अयं मरुभूमिः संकटैः परिपूर्णः अस्ति चेदपि मेइतुआन् इत्यस्य अग्रिमवृद्धिकथायाः समर्थनं कर्तुं शक्नुवन्तः कतिपयेषु स्थानेषु अन्यतमः अस्ति ।

अस्मिन् मरुभूमिविषये केन्द्रितः अयं लेखः अनेकेषु प्रश्नेषु केन्द्रितः भविष्यति यत् मेइटुआन् इत्यस्य विदेशगमनस्य रणनीतिकः मार्गः कः? मेइटुआन् इत्यस्य आधिकारिकतया विदेशं गन्तुं सऊदी अरबदेशः किमर्थं प्रथमः विरामः अस्ति? सऊदी अरबदेशे नूतनाः आव्हानाः काः सन्ति ? मुख्यभूमियां हाङ्गकाङ्गदेशे च सञ्चितः अनुभवः अद्यापि सऊदी अरबदेशे उपयोक्तुं शक्यते वा?

"परीक्षणस्थल" तः "प्रथम युद्धक्षेत्रम्" पर्यन्तम् ।

यथा यथा हाङ्गकाङ्ग-देशे मेइटुआन्-महोदयस्य सुसमाचारः बहुधा प्रसरति, तथैव मेइटुआन्-देशे पुनः विदेशेषु खाद्य-वितरणस्य सामरिक-उच्चता वर्धिता अस्ति तथापि उच्च-उड्डयनस्य, आक्रमणस्य च घरेलु-रणनीत्याः विपरीतम्, मेइटुआन्-देशः विदेशेषु चयनं विस्तारं च अतीव सावधानः इति दृश्यते विपणयः ।

२०१६ तमे वर्षे एव वाङ्ग ज़िंग् इजरायल्, सैन्फ्रांसिस्को, बर्लिन्, जकार्ता इत्यादिषु देशेषु नगरेषु च निरीक्षणार्थं गतः । पश्चात् मेइटुआन् इत्यस्य विदेशेषु परियोजनादलेन विदेशेषु होटेल्-आपूर्तिकर्ताभिः सह सहकार्यं कृत्वा विदेशेषु विपण्यं उद्घाटयितुं प्रथमः वार्म-अप-प्रयासरूपेण मद्य-यात्रा-व्यापारस्य उपयोगः कृतः

तदनन्तरं वर्षेषु खाद्यवितरणविपण्ये विलयस्य अधिग्रहणस्य च श्रृङ्खलायाः सम्मुखे Ele.me इत्यनेन सह घोरप्रतिस्पर्धायाः च सम्मुखे मेइटुआन् विदेशव्यापारे भारीसम्पत्त्याः निवेशं न कृतवान्, अपितु केवलं अनेकस्थानीयजीवनसेवामञ्चानां निवेशे एव भागं गृहीतवान् दक्षिणपूर्व एशियायां । २०१९ तमे वर्षे मेइटुआन् इत्यनेन हाङ्गकाङ्ग-देशे खाद्य-वितरणस्य विपण्यस्य विस्तारस्य योजना कृता आसीत्, परन्तु हाङ्गकाङ्ग-देशे विद्युत्-वाहनानां मार्गे प्रवेशः न भवति स्म, खाद्य-वितरण-क्षमतायाः गारण्टी अपि न भवति इति कारणेन योजनां स्थगितम्

२०२२ तमे वर्षे एव विदेशं गन्तुं योजना पुनः कार्यसूचौ स्थापिता, अद्यापि मेइटुआन् विदेशेषु वितरणार्थं हाङ्गकाङ्गं "परीक्षणक्षेत्रम्" इति चयनं कृतवान् ।

यद्यपि अन्येषां प्रदेशानां तुलने हाङ्गकाङ्ग-विपण्यं लघु अस्ति तथापि स्थानस्य, भोजनस्य, संस्कृतिस्य, भाषायाः च दृष्ट्या अस्य मुख्यभूमिस्य समीपे एव अस्ति, अस्य उपभोगस्तरः अपि उच्चः अस्ति, परिपक्वव्यापारवातावरणं च अस्ति, येन मेइटुआन्-नगरस्य कृते इट्स-नगरं यावत् सुलभं भवति व्यावसायिकप्रतिरूपं परिचालनानुभवं च हाङ्गकाङ्गविपण्ये प्रत्यारोपितम् अस्ति।

हाङ्गकाङ्ग-प्रवेशानन्तरं कीटा-कम्पनी सम्पूर्णे हाङ्गकाङ्ग-देशे सेवां पूर्णतया प्रसारयितुं न त्वरितवती तस्य स्थाने सघनजनसंख्यायुक्तानि वाणिज्यिककेन्द्रक्षेत्राणि-मोङ्गकोक्, ताईकोक् त्सुई च पायलट्-परियोजनारूपेण चयनं कृतवती तदनन्तरं KeeTa इत्यनेन प्रायः अर्धवर्षं क्रमेण स्वस्य सेवाव्याप्तिः विस्तारिता, अन्ते च सम्पूर्णे हाङ्गकाङ्ग-देशे वितरणसेवाकवरेजं प्राप्तम् ।

इयं "पायलट् प्रथमं क्रमेण च विस्तारं कुर्वन्तु" इति रणनीतिः KeeTa इत्यस्य सहायतां करोति यत् सः सीमितक्षेत्रे संसाधनानाम् एकाग्रतां करोति, तस्य परिचालनप्रतिरूपस्य शीघ्रं परीक्षणं समायोजनं च करोति, प्रारम्भिकसञ्चालनजोखिमान् न्यूनीकरोति च

● हङ्ग होम्, हाङ्गकाङ्ग, मेइटुआन् इत्यस्य हाङ्गकाङ्ग-ब्राण्ड् KeeTa इत्यस्य विज्ञापनम् ।स्रोतः - दृश्य चीन

हाङ्गकाङ्ग-प्रवेशस्य एकवर्षेण अनन्तरं कीटा-संस्था हाङ्गकाङ्ग-देशस्य बृहत्तमं खाद्य-वितरण-मञ्चं जातम् । मार्केट रिसर्च संस्थायाः Measurable AI इत्यनेन प्रकाशितं नवीनतमं तथ्यं दर्शयति यत् मार्च २०२४ तमे वर्षे आदेशानां संख्यायाः आधारेण Meituan इत्यस्य हाङ्गकाङ्गव्यापारस्य KeeTa इत्यस्य मार्केट् भागः ४४% यावत् अभवत्, अन्ययोः प्लेटफॉर्मयोः Foodpanda तथा Deliveroo इत्येतयोः मार्केटशेयरः क्रमशः ३५% अस्ति . तथा २१% ।

"हाङ्गकाङ्ग-नगरस्य व्यापारः सम्प्रति तुल्यकालिकरूपेण स्थिरः अस्ति, अग्रिमः सोपानः च रिपोर्टिंग्-लाभप्रदतायां सुधारं कर्तुं भविष्यति" इति एकः आन्तरिकः मेइटुआन्-कर्मचारिणः मिरर-स्टूडियो-सञ्चारमाध्यमेन अवदत् यद्यपि कीटा-संस्थायाः टेकआउट्-आदेशानां दृष्ट्या स्वस्य प्रतियोगिनां सङ्गतिः अभवत् still चॅम्पियनशिपं न प्राप्तवान्।

एकतः एतत् तथ्यं यत् मेइटुआन् इत्यनेन "एकव्यक्तिभोजनम्" इत्यादीनि अधिकानि न्यून-एककमूल्यकानि उत्पादनानि प्रारब्धानि, अपरतः च मेइटुआन् इत्यनेन भोजनालयस्य अतिरिक्तं अन्यवर्गाः अद्यापि न उद्घाटिताः, ययोः द्वयोः अपि इत्यस्य GTV इत्यस्य वृद्धिं किञ्चित्पर्यन्तं सीमितं कृतवन्तः।

अतः हाङ्गकाङ्गस्य भोजनवितरणप्रतिरूपेण परिचितः भूत्वा मेइटुआन् अन्येषु भोजनवितरणरहितवर्गेषु सावधानीपूर्वकं स्वव्यापारस्य विस्तारं कर्तुं आरब्धवान् । Jiemian News इत्यस्य अनुसारं KeeTa निकटभविष्यत्काले सुविधाभण्डारवर्गे विस्तारं करिष्यति यदि सुविधाभण्डारस्य भोजनवर्गः सम्यक् कार्यं करोति तर्हि KeeTa भविष्ये गैर-भोजन-उत्पादानाम् आरम्भार्थं सुविधा-भण्डारस्य समर्थनं कर्तुं शक्नोति।

परन्तु हाङ्गकाङ्गः केवलं विदेशेषु परीक्षणस्य "परीक्षणस्थलम्" अस्ति, यस्य आकारः हाङ्गकाङ्गस्य २००० गुणाधिकः अस्ति, मध्यपूर्वस्य अनेकेषां देशानाम् सीमां च अस्ति, विदेशेषु कृते "प्रथमयुद्धक्षेत्रम्" इति मेइटुआन् इत्यनेन चयनितम् परीक्षाः ।

क्षेत्रचयनस्य दृष्ट्या मेइतुआन् उत्तर-अमेरिका, यूरोप-अथवा दक्षिणपूर्व-एशिया-देशयोः स्थाने सऊदी-अरब-देशं चिनोति स्म ।

उत्तर-अमेरिका-देशस्य विपण्यं यस्य बृहत्तरं विपण्यस्थानं वर्तते, सः सम्प्रति अतीव प्रतिस्पर्धात्मकः अस्ति । दक्षिणपूर्व एशिया, यः समानस्थाने स्थितः अस्ति तथा च अधिकानि समानसंस्कृतयः आहार-अभ्यासाः च सन्ति, गतवर्षे खाद्यवितरण-मञ्चः GTV केवलं ५% वर्षे वर्षे वर्धितः उपभोगस्तरस्य बाधायाः कारणेन न्यून-इकाई-मूल्येन सह मेइटुआनस्य विपण्य-अपेक्षां पूरयितुं कठिनम् अस्ति ।

यद्यपि सऊदी अरबदेशः वर्षभरि उष्णः शुष्कः च भवति, प्रचण्डवायुः, वालुका च भवति, ग्रीष्मकाले च सर्वाधिकं तापमानं ५० डिग्री अधिकं भवितुम् अर्हति तथापि मध्यपूर्वस्य बृहत्तमा अर्थव्यवस्था अपि अस्ति, यत्र अत्यन्तं उच्चः उपभोगस्तरः, टेकआउट् इत्यस्य पर्याप्तसंभावना च अस्ति market तदतिरिक्तं सऊदी-सर्वकारेण प्रस्ताविता योजना विदेशीयनिवेशस्य प्रवर्धनार्थं अनुकूलनीतीनां श्रृङ्खला विदेशेषु “प्रशिक्षणस्य” कृते Meituan इत्यस्य सर्वोत्तमः विकल्पः अभवत्

ज्ञातव्यं यत् कीटा इत्यनेन सऊदी अरबदेशस्य हाङ्गकाङ्ग-नगरस्य सदृशी रणनीतिः स्वीकृता, प्रथमं राजधानी-रियाद्-नगरे अवतरत्, ततः स्वस्य अनुभवस्य प्रतिकृतिं परितः क्षेत्रेषु कृतम्"अधुना वयं मुख्यतया सऊदी अरबस्य उपयोगं पायलट् परियोजनारूपेण कुर्मः। यदि परिणामाः उत्तमाः सन्ति तर्हि भविष्ये वयं निश्चितरूपेण षट् मध्यपूर्वदेशेषु स्वव्यापारस्य विस्तारं करिष्यामः।"उपर्युक्तः मेइटुआन् कर्मचारी अवदत्।

मरुभूमिषु व्यापारस्य अवसराः

चीनदेशस्य हाङ्गकाङ्गस्य तुलने सऊदी अरबदेशस्य बृहत्तरं प्लेट् अस्ति तथा च मेइटुआन् अधिकं धनं अर्जयितुं शक्नोति।

प्रथमं, माङ्गपक्षे सऊदी अरबदेशे परिपक्वाः उपयोक्तारः सन्ति ये टेकआउट्-अभ्यासं निर्मितवन्तः, नूतनानां उपयोक्तृणां च वर्धमानाः सन्ति ।

आर्थिकपरिमाणस्य दृष्ट्या सऊदी अरबदेशः सम्प्रति विश्वस्य १९तमः बृहत्तमः अर्थव्यवस्था अस्ति, यत्र कुलजनसंख्या ३० मिलियनतः अधिका अस्ति, प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादः ३०,००० अमेरिकीडॉलर् अस्ति एतेन खाद्यवितरणविपण्ये वृद्ध्यर्थं विशालं स्थानं प्राप्यते, Statista अनुमानानुसारं सऊदी खाद्यवितरणविपण्यस्य कुलराजस्वं २०२४ तमे वर्षे ११.७४ अरब अमेरिकीडॉलर् यावत् भविष्यति, यदा तु हाङ्गकाङ्गनगरस्य खाद्यवितरणविपण्यस्य राजस्वं भविष्यति इति अपेक्षा अस्ति तस्मिन् एव काले केवलं ४.१ अर्ब अमेरिकीडॉलर् भवितुं, यत् सऊदी अरबस्य अर्धं अपि न्यूनम् अस्ति ।

Statista इत्यस्य अनुमानस्य अनुसारं सऊदी अरबदेशे खाद्यवितरणस्य उपयोक्तृप्रवेशस्य दरः ४४.२% यावत् भविष्यति, यत् हाङ्गकाङ्गस्य प्रायः ३०% इत्यस्मात् बहु अधिकम् अस्ति विश्वस्य बृहत्तमः खाद्यवितरणविपणः इति नाम्ना चीनदेशस्य उपयोक्तृप्रवेशस्य दरः ५४.५% भविष्यति, दक्षिणपूर्व एशियायां तु तस्मात् अपि न्यूनः, केवलं १६% परिमितः

● राजा अब्दुल्ला वित्तीय जिला (KAFD), रियाद।स्रोतः - दृश्य चीन

टेकअवे उपयोक्तृणां प्रवेशस्य दरं किं निर्धारयति ? सवारस्य समयमूल्येन स्थानीयस्य टेकअवे उपयोक्तुः समयमूल्येन च अन्तरं भवति अर्थात्सवारभोजनवितरणसेवानां व्ययः यथा न्यूनः भवति, स्थानीयप्रयोक्तृणां आयः यथा अधिका भवति, वितरणशुल्कं दातुं च यथा अधिकं समर्थाः भवन्ति तथा च अधिकाः जनाः टेकआउट् आदेशं दातुं अधिकं इच्छन्ति।

अस्मात् दृष्ट्या सऊदी अरबदेशः हाङ्गकाङ्गस्य अपेक्षया मेइटुआन्-नगरस्य कृते अधिकं उपयुक्तः अस्ति - हाङ्गकाङ्ग-सवारानाम् आयः अन्येषां स्थानीय-नील-कालर-समूहानां आयस्य अपेक्षया बहु अधिकः अस्ति, अपि च हाङ्गकाङ्ग-नगरस्य औसत-आयस्य अपेक्षया अपि अधिकः अस्ति The high वितरणव्ययः हाङ्गकाङ्गनागरिकाणां टेकआउट् आदेशं दातुं इच्छां बाधते, येन कठिनं भवति खाद्यवितरणस्य प्रवेशदरं निरन्तरं वर्धयन् खाद्यवितरणमञ्चानां लाभः अपि पतलः अभवत्सऊदी अरबस्य रियाद्-नगरे अधिकांशः टेकअवे-सवाराः विदेशीयाः नील-कालर-श्रमिकाः सन्ति, तथा च स्थानीय-उपभोक्तृ-समूहैः सह आय-अन्तरम् अपि अधिकम् अस्ति पूर्वम् एकस्मिन् स्थाने यत्र भूमिः प्रीमियम-मूल्ये अस्ति, तत्र भोजन-व्यापाराः टेकआउट्-माध्यमेन विक्रय-विस्तारं कर्तुं अधिकं इच्छन्ति , किराया-व्ययस्य न्यूनीकरणेन, Meituan-इत्येतत् अधिकं लाभप्रदं भवति ।

उदाहरणरूपेण सूचीकृतस्य सऊदी-खाद्य-वितरण-कम्पन्योः जाहेज्-इत्यस्य वितरण-आयः प्रायः ३ अमेरिकी-डॉलर्-रूप्यकाणां भवति, यत् मूलतः उपयोक्तृभिः भुक्तं भवति । २०२३ तमे वर्षे कम्पनीयाः वितरणराजस्वं वितरणव्ययम् अतिक्रान्तम्, अद्यापि वितरणव्ययः पतति, यस्य अर्थः अपि अस्ति यत् मञ्चः अधिकं अर्जयिष्यति ।

"मध्यपूर्वस्य दिग्गजानां" आर्थिकबलं सऊदी-खाद्य-वितरणस्य अत्यन्तं उच्च-एकक-मूल्ये अपि प्रतिबिम्बितम् अस्ति । २०२१ तमे वर्षे Measurable AI द्वारा एकत्रितानि आँकडानि दर्शयन्ति यत् सऊदी अरबदेशे अन्येषां खाद्यवितरणमञ्चानां प्रतिग्राहकं यूनिटमूल्यं मूलतः १५ अमेरिकीडॉलरात् अधिकं (१०० युआन्) यावत् निर्वाहयितुं शक्यते तुलनार्थं देशे Meituan इत्यस्य औसतग्राहकमूल्यं ५० परिमितम् अस्ति युआन् । यदि ग्राहक-एककस्य मूल्यं अधिकं भवति तर्हि तदनुसारं प्रति-आदेशं मञ्चस्य लाभः स्वाभाविकतया वर्धते ।

सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् सऊदी-देशस्य टेकआउट-विपण्ये न केवलं पुरातनग्राहकानाम् एकः समूहः अस्ति ये टेकआउट्-आदेशं दातुं अभ्यस्ताः सन्ति, अपितु नूतनानां उपयोक्तृणां निरन्तरं प्रवाहः अपि अस्ति "युवा" सऊदी जनसांख्यिकीयलाभांशस्य उच्चस्य अन्तर्जालप्रवेशस्य च धन्यवादेन सऊदी अरबदेशे युवानां पीढी भौतिकभण्डारेषु भोजनस्य स्थाने टेकआउट् इत्येतत् प्राधान्यं ददाति

अमेरिकी वाणिज्यविभागस्य जनगणनाब्यूरो इत्यस्य आँकडानुसारं २०२३ तमे वर्षे सऊदी अरबदेशे जनसंख्यायाः मध्यमवयोः केवलं ३२ वर्षाणि एव भवति, यदा तु चीनदेशे अस्मिन् एव काले जनसंख्यायाः मध्यमवयः प्रायः ४० वर्षाणि यावत् भवति तदतिरिक्तं २०२३ तमे वर्षे सऊदी अरबदेशे ३० वर्षाणाम् अधः युवानां अनुपातः ४५% इत्येव अधिकः अस्ति, यत् कुलजनसंख्यायाः प्रायः आधा भागः अस्ति । इयं कनिष्ठा जनसांख्यिकीयसंरचना निःसंदेहं खाद्यवितरण-उद्योगस्य कृते महत् लाभं वर्तते, यस्य मुख्यग्राहक-आधारः युवानः एव सन्ति ।

द्वितीयं, आपूर्तिपक्षतः सऊदी अरबदेशे भोजनव्यवस्थानां संख्या तीव्रगत्या वर्धमाना अस्ति, अधिकाधिकानि भोजनालयाः च टेकअवे सेवां दातुं आरभन्ते।

प्रतिवेदने ज्ञायते यत् सऊदी-भोजन-विपणनं २०३० तमे वर्षे प्रायः ४९.६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि प्राप्स्यति, सऊदी-अरब-देशे च संचालितानाम् खाद्य-वितरण-एप्स-सङ्ख्यायां विगत-वर्षद्वये ४६०% अधिका वृद्धिः अभवत् एते सकारात्मकदत्तांशाः दर्शयन्ति यत् सऊदी अरबदेशे खाद्यवितरणसेवाः शीघ्रमेव मुख्यधारायां भवन्ति, तथा च मेइटुआन्-नगरस्य प्रवेशस्य सीमां न्यूनीकरोति ।

● सऊदी-युवराजेन घोषिता “THE LINE” नगरीयपरियोजना-निर्माणयोजना।स्रोतः - दृश्य चीन

व्यावसायिकस्य एव अतिरिक्तं वर्तमानस्य अस्थिरस्य जटिलस्य च भूराजनीतिकस्य परिस्थितौ सऊदी अरबदेशः, यस्याः स्थिर-अर्थव्यवस्था, मुक्तनीतिः, सक्रिय-पूञ्जी-बाजारः च अस्ति, सः अपि मेइटुआन्-नगरस्य कृते स्वस्य अन्तर्राष्ट्रीयकरण-रणनीतिं प्रवर्धयितुं पूंजी-बाजारे सफलतां प्राप्तुं च सर्वोत्तमः विकल्पः अस्ति .

२०१६ तमे वर्षे तैलस्य मूल्येषु निरन्तरक्षयस्य कारणेन गहनवित्तीयसंकटस्य मध्ये स्थितः सऊदी-सर्वकारः "सऊदी अरब-दृष्टिः २०३०" इति राष्ट्रिय-परिवर्तन-योजनां घोषितवान् विदेशीय-वित्तपोषित-उद्यमानां कृते अभूतपूर्व-अवकाशाः, प्राधान्य-शर्ताः च।

मेइटुआन् इत्यनेन अपि एषा सम्भावना दृष्टा स्यात् यदि कीटा सऊदी अरबदेशे विभक्तः भविष्ये सूचीकृतः भवितुम् इच्छति, अथवा यदि एआइ परियोजना यस्मिन् मेइटुआन् भागं गृह्णाति तस्य आर्थिकसमर्थनस्य आवश्यकता भवति तर्हि सऊदी अरबस्य सक्रियनिवेशवातावरणं अधिकानि अवसरानि प्रदातुं शक्नोति।

हाङ्गकाङ्गतः सऊदी अरबपर्यन्तं केषां अनुभवानां प्रतिकृतिः कर्तुं शक्यते ?

यद्यपि मरुभूमिभूमिः व्यापारस्य अवसराः सन्ति तथापि सा आव्हानैः अपि परिपूर्णा अस्ति । कीटा इत्यस्य कृते मुख्यभूमिस्य हाङ्गकाङ्गस्य च विपण्यस्य अनुभवस्य आधारेण सऊदी अरबदेशस्य विपण्यवातावरणे कथं समायोजनं कर्तव्यम् इति अस्मिन् मरुभूमिषु पदस्थापनस्य कुञ्जी अस्ति।

विदेशं गमनस्य प्रथमविरामस्थाने हाङ्गकाङ्ग-नगरे कीटा-महोदयेन सवारानाम्, व्यापारिणां, उपयोक्तृणां च वेदनाबिन्दून् चिन्तयित्वा एल्गोरिदम्-रणनीतिषु लक्षित-समायोजनं कृतम्, शीर्षस्थानं प्राप्तुं केवलं एकवर्षं यावत् समयः अभवत्

अधिकांश मुख्यभूमिनगरानां समतलभूभागस्य विपरीतम्, हाङ्गकाङ्गस्य भूभागः पर्वतीयः अस्ति अतः हाङ्गकाङ्गस्य वितरणकर्मचारिणः द्वयोः प्रकारयोः विभक्ताः सन्ति: "अश्वसेना" तथा "पदातिसेना" इति मञ्चेषु कार्यं कुर्वन्ति तथा च एकस्मिन् समये बहुषु मञ्चेषु कार्यं कुर्वन्ति। कीटा इत्यनेन हाङ्गकाङ्ग-नगरस्य वितरणकर्मचारिणां आदतीनां लक्षणानाञ्च आधारेण प्रसवपक्षे अधिकं समायोजनं कृतम् अस्ति ।

● हाङ्गकाङ्गनगरे KeeTa इत्यस्य “पदातिसेना” सवारः।स्रोतः - दृश्य चीन

एल्गोरिदम् इत्यस्य दृष्ट्या KeeTa सवारानाम् कृते प्रेषितानां दीर्घदूर-आदेशानां संख्यां न्यूनीकरिष्यति, तथा च यदि उपलब्धं भवति तर्हि अतिरिक्तं अनुदानं प्रदास्यति । यदि समये वितरितं भवति तर्हि मञ्चः भवन्तं प्रायः HK$3 इत्यस्य समयपालनस्य पुरस्कारं दास्यति। अतिरिक्ते,वितरणकर्मचारिणः एप् इत्यत्र खाद्यवितरणस्लॉट् अपि स्वतन्त्रतया आरक्षितुं शक्नुवन्ति, तथा च KeeTa सवारानाम् आरक्षणस्य आधारेण आदेशविनियोगं अनुकूलितुं शक्नोति यत् प्रत्येकस्मिन् स्लॉट् मध्ये वितरणस्य आवश्यकतानां पूर्तये पर्याप्ताः सवाराः सन्ति इति सुनिश्चितं कर्तुं शक्नोति।

KeeTa इत्यनेन सवारानाम् परिचयस्य प्रशिक्षणस्य च कृते "पुरस्कार-अभियानम्" आरब्धम् अस्ति एषः अपि समूहानां कृते सवारानाम् प्रशिक्षणस्य सुन्दरः A मार्गः अभवत् ।

मूलविचारः पुरस्कारस्य अनुदानस्य च माध्यमेन वितरणकर्मचारिणां आयं वर्धयितुं वर्तते, यत् KeeTa इत्यस्य वितरणक्षमतां सुनिश्चितं करोति तथा च आदेशमात्रायाः तीव्रवृद्धेः सामना कर्तुं समर्थयति।

सऊदी अरबदेशे यत्र कीटा आधिकारिकतया प्रक्षेपणं कर्तुं प्रवृत्तम् अस्ति, तत्र उष्णशुष्कवालुकायुक्तस्य मौसमस्य अतिरिक्तं धार्मिकसास्कृतिकभेदाः अपि विशालाः सन्ति इस्लामधर्मे विश्वासं कुर्वन्तः सऊदी अरबदेशे विश्वासिनः प्रतिदिनं "पञ्च प्रार्थना" पूर्णं कर्तुं आवश्यकाः सन्ति, अर्थात् पञ्च नियमितनमाजाः, प्रत्येकं प्रायः २० तः ३० निमेषान् यावत् भवति तदतिरिक्तं वर्षे एकवारं "रमजान" भवति, तः प्रदोषतः सूर्यास्तपर्यन्तं विश्वासिनः दिवसं यावत् उपवासं कुर्वन्तु। स्पष्टतया भोजनस्य माङ्गल्याः वितरणसेवाप्रतिमानयोः च अस्य धार्मिकप्रथायाः महत्त्वपूर्णः प्रभावः भवति ।

नूतनवातावरणस्य सम्मुखे KeeTa इत्यस्य एल्गोरिदम् इत्यस्य अनुकूलसमायोजनं हाङ्गकाङ्गस्य सदृशं कर्तुं आवश्यकं यत् स्थानीयजलवायुः धार्मिकाभ्यासानां च अनुकूलतां प्राप्नोति तथा च टेकअवे-वितरणस्य प्रभावं न्यूनीकर्तुं शक्नोति।

उदाहरणार्थं, अत्यन्तं कठोरश्रमनीतीनां कारणात् स्थानीयखाद्यवितरणमञ्चोद्योगः सर्वः तृतीयपक्षीयजनशक्तिकम्पनीषु अवलम्बते, अस्मिन् सन्दर्भे KeeTa अधिकसमूहस्य संवर्धनार्थं अनुदानस्य वा पुरस्कारस्य वा उपयोगं कर्तुं शक्नोति कुशल श्रमिकों। "व्यावसायिक" प्रसव बालक। यदि रमजानस्य समये कर्मचारिणां प्रार्थनायाः अथवा ग्रहणस्य आवश्यकता भवति तर्हि ते सवारानाम् कृते स्वस्य कार्यसमयं आरक्षितुं लचीलं मोडं अपि सक्षमं कर्तुं शक्नुवन्ति यत् ते सवारानाम् रिक्तस्थानानि पूरयितुं शक्नुवन्ति तथा च कदापि पर्याप्तं वितरणसंसाधनं भवति इति सुनिश्चितं कर्तुं शक्नुवन्ति।

"एक-व्यक्ति-भोजनागारः" एकः वेदना-बिन्दुः अस्ति यत् KeeTa विशेषतया हाङ्गकाङ्ग-देशे उच्च-वितरण-शुल्क-युक्तान् उपयोक्तृन् लक्ष्यं करोति तथा च "अनुकूलित" एकल-उत्पादानाम् "प्रतिस्थापनार्थं" व्यापारिभिः सह संवादं करोति इयं "स्थानीयकरण"-रणनीतिः न केवलं एकस्य व्यक्तिस्य कार्यभोजनस्य आवश्यकतां पूरयति, अपितु व्यापारिणां राजस्ववृद्धिं अपि चालयति । प्रतिग्राहकं यूनिट् मूल्यस्य दृष्ट्या KeeTa Hong Kong प्रतियोगिनां foodpanda and deliveryoo इत्येतयोः अपेक्षया दूरं न्यूनम् अस्ति तदतिरिक्तं, अनेकाः SKUs निःशुल्काः सन्ति, येन KeeTa इत्यस्य आदेशस्य मात्रा आकाशगतिम् अभवत्। हाङ्गकाङ्ग-नगरस्य सघनजनसंख्या अस्ति

एतस्य सफलस्य स्थानीयकरणस्य अनुभवस्य आकर्षणं कृत्वा KeeTa एतां अवधारणां सऊदी-विपण्यं यावत् विस्तारयितुं समर्थः भवितुम् अर्हति तथा च स्थानीय-परिवार-भोजन-अभ्यासानां अनुकूलं “पारिवारिक-भोजन”-सेवाम् आरभुं शक्नोति |.

वितरणस्य अन्तः वा उपयोक्तृसमाप्तिः वा इति न कृत्वा, हाङ्गकाङ्ग-नगरे मेइतुआन्-महोदयस्य रणनीतिः अद्यापि मुख्यभूमिस्य "स्केल-लाभार्थं धनं दहति" इति गेमप्ले अनुसृत्य प्रथमं, यूनिट्-मात्राम् वर्धयति, वृद्धिं विस्तारयति, ततः परं सवारानाम् संख्यां न्यूनीकरोति वितरणव्ययस्य परिमाणं प्राप्तुं, अथवा व्यापारिभ्यः विज्ञापनसेवाः प्रदातुं आयोगस्य दरं वर्धयति।परन्तु सऊदी अरबदेशे अद्यापि अज्ञातं यत् एषः उपायः कार्यं करिष्यति वा इति।

उदाहरणार्थं, प्रतिस्पर्धात्मकं मञ्चं जाहेज् इत्यनेन सऊदी अरबदेशे सदस्यताव्यवस्था आरब्धा अस्ति । तदतिरिक्तं यदा विदेशीयश्रमिकाणां उपयोगः अपि वितरणस्य मुख्यशक्तिरूपेण भवति तथा च सऊदी अरबदेशे स्थानीयप्रयोक्तृणां व्ययशक्तिः प्रबलः भवति तदा धनदहनसहायतायाः प्रतियोगिनां उपरि बहु दबावः स्थापयितुं कठिनं भवति मूल्ययुद्धानां सीमान्तलाभः अस्ति उच्चं न, परन्तु गुणवत्तायां अधिकं प्रयासं कृत्वा, Meituan अधिकाधिकं व्यापारिणः उपयोक्तारः च आकर्षयितुं अस्मिन् मरुभूमिषु अधिकव्यापारस्य अवसरान् जितुम् अधिकं लक्षितां स्थानीयं च सामग्रीं प्रारम्भं कर्तुं आवश्यकम्।

ये जनाः भाषां जानन्ति, विपण्यं च अवगच्छन्ति, ते स्थानीयसेवानां प्रारम्भस्य आधारः भवन्ति । “सम्प्रति सऊदी अरबदेशं प्रति विदेशं गच्छन्तीनां घरेलुकर्मचारिणां संख्या कतिपयानि शतानि सन्ति” इति मेइटुआन् इत्यस्य विदेशव्यापारस्य समीपस्थः व्यक्तिः जिंगक्सियाङ्ग इत्यस्मै अवदत् "किन्तु स्थानीयकार्यालयभवनानि विशेषतया विशालानि न सन्ति। अद्यापि विदेशानुभवयुक्तानां जनानां कृते अपेक्षाकृतं महत् अन्तरं, तत्कालीनमागधा च वर्तते।"

● कीटा द्वारा भर्तीजालस्थले स्थापिता कार्यसूचना, स्रोतः: भर्तीजालस्थले

मेइटुआन् इत्यनेन प्रकाशितैः भर्तीविज्ञापनैः अपि प्रतिभानां अभावः दृश्यते । हालमेव मेइटुआन् इत्यनेन विदेशविस्तारेषु केन्द्रितेषु बहुषु मञ्चेषु भर्तीसूचना प्रकाशिता, यत्र व्यावसायिकविकासविशेषज्ञाः, अभियंताः, सामरिकसञ्चालनं, व्यावसायिकविकासः च इत्यादीनि पदानि सन्ति

एतावता कीटा इत्यनेन सऊदी अरबदेशस्य स्थानीयराजधानीतः समर्थनं न प्राप्तम्, न च स्थानीयसऊदीकम्पनीभिः सह उच्चस्तरीयसहकार्यं कृतम् अस्य अर्थः अस्ति यत् कीटा इत्यस्य स्थानीयबाजारे अधिकं समयं संसाधनं च निवेशयितुं आवश्यकता वर्तते, विशेषतः यस्मिन् देशे राजपरिवारस्य, परिवारस्य, सऊदी अरबस्य च सम्पर्कस्य महतीं ध्यानं ददाति।

यथा यथा चीनीयविपण्ये लाभांशस्य शिखरं प्राप्तम् अस्ति तथा च स्थानीयजीवने प्रतिस्पर्धा अधिकाधिकं तीव्रा अभवत् तथा तथा विदेशेषु तस्य ध्यानं प्रेषयितुं मेइटुआन् कृते वृद्धिं प्राप्तुं प्रमुखं सोपानं जातम्। अयं मरुभूमिः संकटैः परिपूर्णः अस्ति चेदपि अस्य तुल्यकालिकमैत्रीपूर्णाः भौगोलिकसम्बन्धाः, आशाजनकाः विपण्यसंभावनाः च मेइटुआन्-नगरस्य आशाजनकं भविष्यं चित्रयन्ति

सन्दर्भाः : १.

"२०२४ तमे वर्षे खानपान-उद्योगस्य विदेशेषु टेकआउट्-विषये शोधः: मध्यपूर्वे हाङ्गकाङ्ग-देशे च प्रतिस्पर्धा-परिदृश्यं, मार्केट्-स्थानं च", जीएफ सिक्योरिटीज्

"21 सर्वेक्षण︱हाङ्गकाङ्गस्य टेकअवे युद्धम् अद्यापि प्रबलं गच्छति", 21Tech

"मेइतुआन् इत्यस्य प्रथमः विदेशे विरामः, सऊदी अरबस्य रियाद्-नगरं प्रति अभियानम्", विदेशेषु ३६ Kr

"भोजनं वितरितुं सऊदी अरबदेशं गमनम्, मेइटुआन् इत्यस्य त्रिगुणं चुनौती", टेक् प्लैनेट्

"मेइटुआन् मरुभूमिं गच्छति", हुक्सिउ

"मेइतुअन् मध्यपूर्वे प्रवेशं करोति", फोटॉन् ग्रहः