समाचारं

याङ्ग जिओलिन् : "आक्रामकताविरोधी" "शून्य-योग-क्रीडा" चिन्तनं परित्यजेत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता चेन् यन्नान् बीजिंगतः वृत्तान्तं दत्तवान्

"अहम् व्यक्तिगतरूपेण अस्मिन् स्तरे अल्पकालीनरूपेण इन्वोल्यूशनस्पर्धां निवारयितुं समर्थः इति निराशावादी अस्मि, यतः प्रत्येकस्य कारकम्पन्योः सहिष्णुतायाः सीमा भिन्ना भवति, अतः एक-आकार-सर्व-अनुकूल-नियमाः निर्मातुं कठिनम् अस्ति।

अद्यतने "पूर्णप्रतिस्पर्धायाः अन्तर्गतं कारकम्पनीनां कृते 'वास्तविककुंजी' का अस्ति" इति विषयेण चीन बिजनेस न्यूजद्वारा आयोजितस्य जीरो व्यू ऑटो ऑनलाइन सैलूनस्य मध्ये, याङ्ग जिओलिन्, एकः वरिष्ठः मोटरवाहनमाध्यमव्यक्तिः, सम्पादकः च चेयी तियाओ इत्यस्य प्रमुखः अवदत् .

याङ्ग जिओलिन् इत्यनेन उक्तं यत् नूतनानां ऊर्जावाहनानां विकासः तीव्रगत्या भवति, परन्तु विपण्यम् अपि अधिकाधिकं भयंकरं भवति। नवीनकारनिर्माणबलाः पारम्परिकाः OEMs च सर्वे नूतन ऊर्जावाहनविपण्यस्य भागं इच्छन्ति। अस्मिन् क्रमे नूतनाः कारनिर्माणशक्तयः मूल्यानि न्यूनीकर्तुं अग्रणीः अभवन्, तेषां पूंजीविपण्यस्य समर्थनं वर्तते, ते तावत्पर्यन्तं लाभप्रधानाः न सन्ति, अतः ते नूतने ऊर्जामार्गे अतीव द्रुतगत्या धावितुं शक्नुवन्ति .

"दौडस्य प्रक्रियायां बहवः कम्पनयः सक्रियरूपेण वा निष्क्रियरूपेण वा प्रक्रियायां सम्मिलिताः भवेयुः, तथा च कालस्य ज्वारेन अग्रे धकेलिताः भवन्ति, "अस्मिन् प्रक्रियायां केचन कम्पनयः उक्तवन्तः यत् The slogan is long- अस्ति।" termism, परन्तु तस्य पृष्ठतः शून्य-योग-क्रीडा अस्ति” इति ।

अस्मिन् विषये याङ्ग जिओलिन् इत्यनेन सूचितं यत् पद्धतीनां दृष्ट्या अहं मन्ये यत् इन्वोल्यूशन स्पर्धां निवारयितुं सर्वप्रथमं प्रमुखकम्पनयः अग्रणीः भवेयुः, यतः अग्रणीकम्पनयः अधिकांशं विपण्यभागं धारयन्ति, किञ्चित्पर्यन्तं च व्ययलाभाः सन्ति तथा च विपण्यनियमानां निर्माणस्य अधिकारः अस्ति . यदि अग्रणीकम्पनयः न स्थगयन्ति तर्हि एतादृशं परिवर्तनं विपर्ययितुं कठिनं भविष्यति।

याङ्ग जिओलिन् उदाहरणं दत्तवान् यत् "उदाहरणार्थं बीबीए-क्रीडायां बीएमडब्ल्यू-संस्थायाः उत्तमं अग्रता अभवत् । बीएमडब्ल्यू-संस्थायाः प्रथमं मूल्ययुद्धं स्थगितम् । पश्चात् मर्सिडीज-बेन्ज्-आडी-आदीः बहवः कार-कम्पनयः अपि तस्य अनुसरणं कृतवन्तः, विलासिता-कारानाम् मूल्यानि च अधुना सन्ति मासे मासे सुधारयन् एषः उपायः खलु अल्पकालीनरूपेण विक्रयः आदेशः च न्यूनीभवति, परन्तु एषा सम्यक् दिशा, स्थायिविकासदिशा च अस्ति।”.

सः अपि अवदत् यत् त्रयः बीबीए सम्पूर्णस्य विलासिताकारविपण्यभागस्य ७०% अधिकं भागं धारयन्ति, ते च स्वस्य समायोजनद्वारा अन्यकारकम्पनीनां विपण्यव्यवहारं प्रभावितुं शक्नुवन्ति। परन्तु ३,००,००० युआन् अथवा २,००,००० युआन् इत्यस्मात् न्यूनमूल्यानि युक्तेषु मार्केट्-खण्डेषु मार्केट्-शेयरस्य दृष्ट्या शीर्षत्रयः पञ्च वा प्रमुखाः कम्पनयः वास्तवतः बीबीए-पद्धतिं अनुसृत्य इन्वोल्यूशन-प्रतिस्पर्धायाः परिहाराय सहमतिम् अवाप्तुम् अर्हन्ति

याङ्ग जिओलिन् इत्यनेन एतदपि बोधितं यत् नैतिकस्तरस्य अपीलद्वारा इन्वोल्यूशनं परिहरितुं कठिनं भवति तस्य स्थाने निष्पक्षं न्यायपूर्णं च व्यवस्थां स्थापयितव्यं, कठोरप्रवर्तनं च करणीयम्।

"मम विचारेण इदानीं कठोरकानूनप्रवर्तनं सुदृढीकरणस्य आवश्यकता वर्तते। केचन कम्पनयः ये नियमानाम् उल्लङ्घनं कुर्वन्ति अथवा उल्लङ्घनं कुर्वन्ति, तेषां उजागरीकरणं, उजागरीकरणं, दण्डः च दातव्यः। केवलम् एतादृशरीत्या अन्यकम्पनीनां कृते चेतावनीरूपेण कार्यं कर्तुं शक्नोति।

"वास्तवतः कम्पनीभ्यः अद्यापि स्वस्य परिचालनस्य उत्पादनक्षमतायाः च जोखिमानां नियन्त्रणस्य आवश्यकता वर्तते। समावेशात् पलायनस्य सर्वोत्तमः उपायः सजातीय-उत्पादात् विभेदित-विशिष्ट-प्रतियोगितायाः कृते स्थानान्तरणम् अस्ति।

सम्प्रति वाहन-उद्योगः वर्षस्य अशांत-अर्धं गतः अतः वर्षस्य उत्तरार्धे उद्योगः कुत्र गमिष्यति ? अस्मिन् विषये याङ्ग क्षियाओलिन् अवदत् यत् अहं व्यक्तिगतरूपेण मन्ये यत् वर्षस्य उत्तरार्धे वस्तुतः अनेकाः प्रवृत्तयः, आव्हानानि च ध्यानयोग्याः सन्ति। अधिकं महत्त्वपूर्णं संयुक्तोद्यमब्राण्ड्-भेदः ।

“विगतवर्षद्वये संयुक्तोद्यमब्राण्ड्-विषये विशेषतया उच्चदबावः अस्ति अनुभवः विपण्यां उत्पादपरिचयप्रक्रियायाः सङ्गतिं कर्तुं न शक्नोति ." याङ्ग जिओलिन् अवदत्।

अवगम्यते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य स्वस्य वाहनब्राण्ड्-समूहस्य विपण्यभागः निरन्तरं वर्धितः अस्ति आन्तरिक-विपण्ये चीनीय-ब्राण्ड्-यात्रीकारानाम् भागः ६०% अधिकः अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति, यदा तु संयुक्त-उद्यमस्य विपण्य-भागः अस्ति तदनुसारं ब्राण्ड्-मध्ये न्यूनता अभवत् । इति

"एतेन चीनस्य विपण्यसंरचनायाः परिवर्तनं निर्धारितं भवितुम् अर्हति। अधुना संयुक्तोद्यमब्राण्ड् सामरिकरक्षापदे प्रविष्टः अस्ति, अतः भविष्ये अस्माभिः यत् ध्यानं दातव्यं तत् अस्ति यत् संयुक्तोद्यमब्राण्ड् बुद्धिमत्तायाः दृष्ट्या सक्रियरूपेण परिवर्तनं कर्तुं शक्नोति वा इति जिओलिन् अवदत्।

सः अपि अवदत् यत् तदनुरूपं मध्य-उच्च-अन्त-विपण्ये चीनीय-ब्राण्ड्-उत्थानम्, यथा हुवावे, शाओमी, "वेई-जिओली" च, सर्वे चीनीय-वाहन-बाजारे अधिक-मूल्यानां प्रभावं कुर्वन्ति मध्यतः उच्चस्तरीयविपणौ अपि भेदः भविष्यति। भविष्ये मम विश्वासः अस्ति यत् चीनीय-ब्राण्ड्-संस्थाः बुद्धि-विज्ञानस्य कूर्दनेन मध्य-उच्च-अन्त-विपण्यस्य भागं शीघ्रमेव गृह्णन्ति |.

परन्तु याङ्ग जिओलिन् इत्यनेन एतदपि दर्शितं यत् चीनस्य स्थानीयमध्यम-उच्च-अन्त-ब्राण्ड्, यथा लिङ्क् एण्ड् को, वेइपै, होङ्गकी, ज़िंग्टु इत्यादयः अपि भेदं करिष्यन्ति। "वास्तवतः चीनीयविपण्ये अन्ते एतावन्तः ब्राण्ड्-आदयः न भवेयुः, अत्यल्पाः एव ब्राण्ड्-आदयः सन्ति ये वास्तवतः जीवितुं शक्नुवन्ति" इति सः अवदत् ।

याङ्ग जिओलिन् इत्यस्य दृष्ट्या जीली इत्यस्य लिङ्क् एण्ड् को तथा जी क्रिप्टन् इत्येतयोः विकासमार्गेषु, तथैव BYD इत्यस्य याङ्गवाङ्ग इत्यस्य च माध्यमेन द्रष्टुं शक्यते यत् उच्चस्तरीयं प्रहारं सुचारु नौकायानं न भवति चीनीयब्राण्ड्-समूहानां कृते स्थानं ग्रहीतुं सुलभं नास्ति उच्चस्तरीयक्षेत्रे ।

"भविष्यत्काले चीनीयब्राण्ड्-संस्थाः मध्य-उच्च-अन्त-विपण्ये दृढं पदस्थानं प्राप्नुयुः, २,००,०००-३००,००० युआन्-मूल्यानां श्रेणीं धारयिष्यन्ति, ततः 'ऊर्ध्वं गच्छन्ति', यावत् अपि आरोहन्ति इति अपि अपेक्षयामि एकलक्ष युआनस्य शिखरं, विश्वस्तरीयब्राण्ड् च उद्भवति "याङ्ग जिओलिन् अवदत्।"

(सम्पादक: झांग शुओ समीक्षा: टोंग हैहुआ प्रूफरीडर: झांग गुओगांग)

प्रतिवेदन/प्रतिक्रिया